Ghaṭakarpara Yamaka Kavya



Nicitaṃkhamupetyanīradaiḥ ¦
Priyahīnāhṛdayāvanīradaḥ ||
Salilairnihataṃrajaḥkṣitau ¦
Ravicandrāvapinopalakṣitau || 1 ||
.
Haṃsānadanmeghabhayāddravanti ¦
Niśāmukhānyadyanacandravanti ||
Navāmbumattāḥśikhinonadanti ¦
Meghāgamekundasamānadanti || 2 ||
.
Meghāvṛtaṃniśinabhātinabhovitāraṃ ¦
Nidrābhyupaiticahariṃśukhasevitāram ||
Sendrāyudhaścajaladodharabhannibhānāṃ ¦
Saṃrambhamāvahatibhūdharasannibhānām || 3 ||
.
Sataḍijjaladārpitaṃnageṣu ¦
Nadadambhodharabhītapannageṣu ||
Paridhīraravamjalamdarīṣu ¦
Prapatyadbhutarūpasundarīṣu || 4 ||
.
Kṣipraṃprasādayatisampratikopitāni ¦
Kāntāmukhānirativigrahakopitāni ||
Utkaṇṭhayantipathikānjaladāḥsvanantaḥ ¦
Śokassamudbhavatitadvanitāsvanantaḥ || 5 ||
.
Chāditedinakarasyabhāvane ¦
Khāñjalepatatiśokabhāvane ||
Manmathecahṛdihantumudyate ¦
Proṣitapramadayedamudyate || 6 ||
.
Sarvakālamavalaṅghyatoyadā ¦
Āgatāḥsthadayitogatoyadā ||
Nirghṛṇenaparadeṣasevinā ¦
Mārayiṣyathahatenamāṃvinā || 7 ||
.
Brūtataṃpathikapāṃsulaṃdhanā ¦
Yūyamevapathiśīghralaṅghanāḥ ||
Anyadeśaratiradyamucyatāṃ ¦
Sāthavātavavadhūḥkimucyatām || 8 ||
.
Haṃsapaṅktirapināthasaṃprati ¦
Prasthitāviyatimānasaṃprati ||
Cātakopitṛṣito’mbuyācate ¦
Duḥkhitāpathikasāpriyācate || 9 ||
.
Nīlaśaṣpamabhibhātikomalaṃ ¦
Vārivindaticacātakomalam ||
Ambudaiḥśikhigaṇovinādyate ¦
Kāratirdavitayāvinādyate || 10 ||
.
Meghaśabdamuditāḥkalāpinaḥ ¦
Proṣitāhṛdayaśokalāpinaḥ ||
Toyadāgamakṛśāpisādyate ¦
Durddhareṇamadanenasādyate || 11 ||
.
Kimkṛpāpitavanāstikāntayā ¦
Pāṇḍugaṇḍapatitālakāntayā ||
Śokasāgarajaledyapātitāṃ ¦
Tvadguṇasmaraṇamevapātitām || 12 ||
.
Kusumitakuṭajeṣu kānaneṣu ¦
Priyarahiteṣusamutsukānaneṣu ||
Vravaticakaluṣejalenadīnāṃ ¦
Kimiticamāṃsamavekṣasenadīnām || 13 ||
.
Mārgeṣumeghasalilenavināśiteṣu ¦
Kāmedhanuḥspṛśatitenavināśiteṣu ||
Gambhīramegharasitavyathitākadāhaṃ ¦
Jahyāṃsakhipriyaviyogajaśokadāham || 14 ||
.
Susugandhitayāvanejitānāṃ ¦
Svanadambhodharavāyuvījitānām ||
Madanasyakṛteniketakānāṃ ¦
Pratibhāntyadyavanāniketanānām || 15 ||
.
Tatsādhuyattvāṃsutaruṃsasarja ¦
Prajāpatiḥkāmanivāsasarja ||
Tvaṃmañjarībhiḥpravarovanānāṃ ¦
Netrotsavaścāsisayauvanānām || 16 ||
.
Navakadambaśirao‘vanatāsmi te ¦
Vasitiyanmadanaḥkusumasmite ||
Kuṭajakiṃkusumairupahasyate ¦
Nipatitāsmisuduḥprahasyate || 17 ||
.
Taruvaravinatāsmitesadāham ¦
Hṛdayammeprakaroṣikimsadāham ||
Tavakusumanirīkṣaṇepadehaṃ ¦
Visṛjeyaṃsahasaivanīpadeham || 18 ||
.
Kusumairupaśobhitāṃsitair ¦
Ghanamuktāmbulavaprakāsitaiḥ ||
Madhunaḥsamavakṣyakālatāṃ ¦
Bramaraścumbatiyūthikālatām || 19 ||
.
Tāsāmṛtuḥsaphalaevahiyādineṣu ¦
Sendhrāyughāmbudharagarjitadurdineṣu ||
Ratyutsavaṃpriyatamaiḥsahamānayanti ¦
Meghāgamepriyasakhīcasamānayanti || 20 ||
.
Etanniśamyavirahānalapīḍitāyās ¦
Tasyāvacaḥkhaludayālurapīḍitāyāḥ ||
Svaṃsvāraveṇakathitaṃjaladairamoghaiḥ ¦
Pratyāyayausagṛhamūnadinairamoghaiḥ || 21 ||
·
Āl̇ambyacāmbutṛṣitaḥkarakoṣapeyaṃ ¦
Bhāvānuraktavanitāsurataiḥśapeyam ||
Jīyeyayenakavināyamakaiḥpareṇa ¦
Tasmevaheyamudakaṃghaṭakarpareṇa || 22 ||
·