Ghaṭa Karpara ca Amaru Vṛtti
Prathamam Amarunā Prastāvanām
Śrī Gaṇeśāya Namaḥ ||amu 1.1
Yasyāḥ patir, deśaāantaraṃ gatas, tanā, nāyikāṃ, pañcabhiḥ ślokair, abhidhatte ||amu 1.2
Niciti,ī ityādi ||amu 1.3
He kunda!, samāna danti ||amu 1.4
Nīradaiḥ, upetya, khaṃ nicitaṃ ||amu 1.5
Kundānaṃ, āpuṣyāṇi, kundāāanitaiḥ, samānā, dantāḥ, tāmbūlā bhāvā,ā dvira hirāyāḥ |amu 1.6
Āgatya, gaganaṃ vyāptaṃ, |amu 1.7
Sarasair meghaiḥ |amu 1.8
Kham, iva, tava nāyakaḥ sarasas, tvam, āśvāsayiṣyati,īiti, bhāvaḥ ||amu 1.9
Bharttṛ hīnānāṃ, hṛdaya lakṣaṇā, pṛthvī tad radaiḥ |amu 1.10
Rada vilekhane |amu 1.11
Vidārakair, maidhaiḥ ||amu 1.12
Kiṃ ca |amu 1.13
Salilair, jalaiḥ, kṣitau, rajaḥ nihitaṃ, sthāāāpitaṃ, kṣite, raja, iti arthaḥ ||amu 1.14
Rajasaḥ, pūrva vistṛ tatvād, idā anoṃ tat, sthāāāpane, sukham āgamiṣyati, iti dhvanitaṃ ||amu 1.15
Kiṃ ca, ravi candrau na dṛṣṭau janai
Śrī Gaṇeśāya Namaḥ ||amu 1.16a
Sūkti Prathamaḥ
Nicitaṃ kham, upetya, nīradaiḥ ¦
Priya hīna,1āahṛdayā vanī, radaḥ2 ||
Salilair nihitaṃ,3 rajaḥ, kṣitau ¦
Ravi candrāv, api, naoupalakṣitau || 1 ||
Dhātūni
√ci kha √i nīr ¦ √prī √hā √hṛd van √rad ¦¦ √sal √hi √raj √kṣi ¦ rav √cand √lakṣ
Chandas Viyoginī
uu‐ uu‐ u-u ‐ ¦¦ uu‐ -uu ‐u‐ u‐*2
sa sa ja ga ¦¦ sa bha ra la ga
Vṛtti
r iti śeṣaḥ || amu 1.16b
Api, naāatejasitva bodhaḥ || amu 1.17
Meghair, āchadita tvān, nabhas tayoś, ca || amu 1.18
Anena, sarvathā, Pathikayos tayor, api, nija preyasī, samāśvāsa nāya gamanaṃ, pratīyate | amu 1.19
Tad, dattvā, śvāsa nāya, sas,oapy, āgamiṣyati śīghraṃ, cira, pathika, iti, dhvaniḥ || amu 1.20
Tayoś ca,oudaya,āastā, jñāne, ratā sakta kāmināṃ, ārātri·dina,āājñānam, itiyapi dhvaniḥ || amu 1.21
Anya, surata darśanaṃ, svasya,eicchā,outpādaka manas,4 tayos, tad, artha gamanaṃ, jñātvā tava,āapi, pati ravi ramā, gamiṣyati,īiti, dhvaniḥ || amu 1.22
[Ṣaḍ vi]pam, eṣṭau, sam.ekalā, iti, lakṣaṇād, vaitālīyaṃ chandaḥ ||1|| amu 1.23
Rūpāvalī
1 ang:hīna, 2 ang:ạvanīradaiḥ, 3 ang:vihataṃ, 4 amu:matas
Sūkti Dvitīyaḥ
Haṃsā, nadan megha bhayād, dravanti ¦
Niśā mukhāny, adya, na candravanti |
Navaāambu mattāḥ, śikhino, nadanti ¦
Meghaāāgame, kunda samāna danti || 2 ||
Dhātūni
ham √nad megh √bhī √dru ¦ niś mukh √cand ¦¦
nav amb √mad śikh √nad ¦ megh √gam kund sam dan ||
Chandas Indravajrā ca Upendravajrā Upajati
‐‐u ‐‐u u‐u ‐u ¦¦ u‐u ‐‐u u‐u ‐u
u‐u ‐‐u u‐u ‐u ¦¦ ‐‐u ‐‐u u‐u ‐u
ta ta ja ga la ¦¦ ja ta ja ga la
ja ta ja ga la ¦¦ ta ta ja ga la
Vṛtti
Kiṃ ca adya, meghaāāgame, haṃsā,ānadan meghaḥ, gajan ghanaḥ, tad bhayād, dravanti, palāyanti mānasa sarasi, anena tiryyañcas,oapi, kāntā, saṃgāya, gacchanti, kiṃ tvadīyo manuṣya, iti dhvaniḥ || amu 2.1
Adya rātter,1 mukhāni, pradoṣa,āānasa candrāḥ, sas,o’api, kāntā śvāsa nāya gataḥ, kiṃ cama pūrāḥ, nava jala·mattā, hṛṣṭāḥ śabdāyanti || amu 2.2
Na cama pūrāḥ, svakāntā ākāra yanti, tvadīyas,o’api,yākārayiṣyati,īiti dhvaniḥ | amu 2.3
Tena, mama gamanā, sāmarthye, kim ādhikyam, iti vācyaṃ || amu 2.4
Teva, yamaāagacchāma, iti vadanti,īiti dhvaneḥ || amu 2.5
Indra! vareyaṃ || amu 2.6
Rūpāvalī
1 <rātes
Sūkti Tṛtīyaḥ
Meghaāāvṛtaṃ niśina, bhāti1nabho vitāraṃ ¦
Nidrāāabhyupaiti ca hariṃ, sukha2sevitāram |
Sendrāāāyudhaś ca jalado, dhara bhan3nibhānāṃ ¦
Saṃraṃbham āvahati, bhū dhara sannibhānāṃ || 3 ||
Dhātūni
megh √vṛ √niś √bhā nabh √tṛ ¦ √drā √i har √sukh √sev ¦¦
send √yudh √jal √dhṛ bhan √bhā ¦ √rambh √vah √bhū √dhṛ √bhā ||
Chandas Vasantatilaka
‐‐u ‐uu u‐,u u‐u ‐‐*4
ta bha ja ja ga ga
Vṛtti
Tatvāt | amu 3.1
Acetanaṃ gaganam api tāraāabhāvād yathā, tathā tvadīyaoupitvāṃ vinā, na, śobhate || amu 3.2
Kiṃ, va, nidrā hariṃ prāpnoti, varṣāṇāṃ, tatcchśayana kāla, tvāt | amu 3.3
sukha sevitāraṃ | amu 3.4
Sukhasya sevitā, sukha sevitā taṃ, jana pālanaāadivyāsaṅgaṃ, vimucya, sas,o’api, lakṣmī sahitas mukho, tathā tava,āapi, rasikaḥ || amu 3.5
Anyatcca meghas,o’adhaḥ asan jalaṃ, srava nibhānaṃ, āgajānāṃ, krodhaṃ, janayati | amu 3.6
Saeindraāāyudhaḥ sadhanuḥ bhūdhara sannibhānaṃ, tena, proṣite, bhānaṃ, āmadhye, sakopaso’api savirahaḥ sannāgam iṣyati,īiti dhvaniḥ || amu 3.7
Pratidanta garjana bhrāntyā vā | amu 3.8
Vasantatilakaeiyaṃ || amu 3.9
Rūpāvalī
1 ang:māti, 2 ang:śubha, 3 ang:’dya rasan
Sūkti Caturthaḥ
Sataḍij jaladaāarpitaṃ, nageṣu ¦
Svana dambhaoūdhar, abhīta, pannageṣu ||
Paridhīra ravaṃ jalaṃ darīṣu ¦
Prapataty, adbhuta, rūpa sundarīṣu || 4 ||
Dhātūni
√taḍ √jal √ārp nag ¦ √svan √dabh ūdh √bhī (√pad nag) ¦¦
√dhī √rav √jal √dhṛ ¦ √pat √rūp sund ||
Chandas (vasantamālikā vā mālabhāriṇī iyam, aupacchandasikam (vārṇika ca mātrika))
uu‐uu ¦ ‐u‐u‐x ¦¦ uu‐‐uu ¦ ‐u‐u‐x2
sa sa ja ga ga ¦¦ sa bha ra ya
Vṛtti
He kunda! | amu 4.1
Sa taḍij jaladaāarpitaṃ, jalaṃ paridhīra ravaṃ paritaḥ gambhīra śabdaṃ, yathā syāt, tathā kriyā viśeṣaṇaṃ vā darīṣu prapatati vahati | amu 4.2
Yad vā taḍidbhis saha vidyamānā, ye meghās, tair arpitaṃ, muktaṃ jalaṃ, nageṣu, darīṣu ca | amu 4.3
Anena jaladānāṃ ānāyaka1tvaṃ vyajyate, vidyutllatānāṃ, nāyikā, tvaṃ ca atas sas,o’api, tān, evam avalokyaāāgamiṣyati,īiti dhvaniḥ || amu 4.4
Vasanta2mālikeyaṃ || amu 4.5
Aupacchandasikam, iti vā || amu 4.6 ||
Rūpāvalī
1 drs:nāyaka, 2 amu:va{ṃ}santa
Sūkti Pañcamaḥ
Kṣipraṃ, prasādayati, samprati, kaoupitāni ¦
Kāntā, mukhāni, rati vigraha kopitāni ||
Utkaṇṭha yanti1pathikān, jaladās, svanantaḥ ¦
Śokas samudbhavati,2tad vanitās, vanantaḥ || 5 ||
Dhātūni
√kṣip √sad √pṛ ¦ √kam mukh rat √grabh √kup ¦¦
√kaṇṭh √yam √path √jal √dā √svan ¦ √śuk √bhū √van √van ||
Chandas Vasantatilaka
‐‐u ‐uu u‐u u‐u ‐u4
ta bha ja ja ga la
Vṛtti
He kunda ̊ | amu 5.1̇
Samprati varṣarttau,3 kas,oapi,iiti,4 jātiyeka vacanaṃ, tāni, rati vigraha kopana tvena, saundaryyaāatiśaya śālitvena, prasiddhāni | amu 5.2
kāntā mukhāni, māni nīvadanāni, kṣipraṃ, śīghraṃ, prasādayati, prasannī karoti | amu 5.3
Asmin, varṣarttau, mānino kopam, utpādya,āanunayati,īiti yāvat || amu 5.4
Atas sas,oapi, tvat prasādanaāartham, āganta,5eiti vyajyate || amu 5.5
Kathaṃ, bhūtāni rati vigraha kopitāni surate, prīti kalahena, kopas saṃyāto, yeṣāṃ, tāni, kiñ ca, svananto garjjanto6 meghāḥ, pānthān, utkaṇṭhayanti, utkaṇṭhā vataḥ kurvanti,īitiyarthas, tena, nāyako, hi, tad darśanaoutkaṇṭhitā, aganta,eiti dhvaniḥ || amu 5.6
Kiñ ca tad, vanitāsu, anantaḥ mahān śokaḥ, viraha duḥkhaṃ, samudbhavati, utpadyate, anena, tvan, nāyakas, tvad viraham, asahamāna āganta,eiti dhvaniḥ | amu 5.7
Vasantatilakā || 5.8 ||
Rūpāvalī
1 amu:ya{ṃ}nti, 2 ang:śokas vivardhati ca,
3 <varṣartau, 4 amu:kopīti for ko’pīti?, 5 drs:āgantā, 6 <garjanto,
Sūkti Ṣaṣthaḥ
Chādite, dina karasya, bhā vane, ¦
Khāñjale,1patati, śoka bhāvane |
Manmathe ca, hṛdi hantum, udyate ¦
Proṣita, pramadayed, amudyate2 || 6 ||
Dhātūni
√chad √kṛ √bhā √van ¦ khāñj √pat √śuc √bhā ¦¦
man hṛd √han √ud ¦ √uṣ √mad √mud ||
Chandas Rathoddhatā
‐u‐ uuu ‐u‐ u‐ ¦¦ ra na ra la ga *4
Vṛtti
Evaṃ, saha caryā,āāśvāsitā nāyikā, meghān, āha | 6.1
Chādita, iti, dina karasya, bhā vane, dīpti vane, vṛkṣa samudāya vācino, vana·padasya, samūhe, lakṣanā || 6.2
Chādite, sati meghair, iti śeṣaḥ | 6.3
Gaganād, vāriṇi patati, sati śokasya, bhā vane, utpādake. Kāme, hṛdi hantuṃ, pīḍayitum, udyukte sati. Deśaāantara gata bharttṛ, kayā, idaṃ, vakṣyamāṇaṃ, udyate, ucyate | 6.4
Meghān prati! īiti śeṣaḥ || 6.5
Rathoddhatā || 6.6
Rūpāvalī
1 drs:amu:khājjale, 2 drs:pramadayā idam udyate
Sūkti Saptamaḥ
Sarva kālam, avalaṅghya,1toyadā ¦
Āgatāḥ stha, dayito gato yadā |
Nirghṛṇena,2paradeśa sevinā ¦
Mārayiṣyatha, ha, tena, māṃ vinā || 7 ||
Dhātūni
kāl √laṅgh toy √gam √sthā √day √gam √diś √sev √mṛ
Chandas Rathoddhatā
‐u‐ uuu ‐u‐ u‐ ¦¦ ra na ra la ga 4
Vṛtti
Kim uvāca,3“he meghā,4yūyaṃ sarva kālam avalaṅghya, dayita gamana, vyatiriktaṃ, atikramya. Yadā preyān proṣitas, tadā āgatā, stha!, prāptā,5stha!” | 7.1
Madhyama puruṣa balād, yūyam, itiyadhyāhāryyaṃ.6īdṛśāḥ paṇe pakāra niratā Bhavantas.o’adhunā mayi nirghṛṇena, nirddayena,7nirlajjena vāta, eva paradeśa sevinā, vinā māṃ, mārayiṣyatha | 7.2
Ha, iti kaṣṭe | 7.3
Ayam, api,yapakāras tasya, karttavyā,āapakāra kāritvāt || 7.4
Mārayiṣyatha na tena,eiti pāthe kākuḥ. Na mārayiṣyatha kiṃ? Api tu mārayiṣyathaaieva. || 7.5
Iyaṃ rathoddhatā || 7.6
Rūpāvalī
1 ang:ativāhya, 2 ang:nirdayena,
3 amu:uvācā, 4 ang:drs:meghāḥ, 5 drs:prāptāḥ, 6 drs:hāryaṃ 7 <nirdayena
Sūkti Aṣṭamaḥ
Brūta, tam, pathika pāṃsulam, ghanā ¦
Yūyam, eva, pathi śīghra laṅghanāḥ |
Anya deśa ratir, adya, mucyatāṃ ¦
Sā,āatha, vā tava vadhūḥ,1kim ucyatām || 8 ||
Dhātūni
√brū √path pāṃs √han ¦ √path śīgh √laṅgh ¦¦ √diś √ram √muc ¦ vadh √vac
Chandas Rathoddhatā
‐u‐ uuu ‐u‐ u‐ ¦¦ ra na ra la ga *4
Vṛtti
He ghanāḥ!, yūyam, eva taṃ, kāntaṃ, brūta!, upadiśata! || 8.1
Pathikeṣu, pāṃśulaṃ, pāṃśūn2doṣān lāti aṅgī·karoti,īiti pāṃśulaḥ malina3adhama,4iti, yāvat | 8.2
Taṃ, pānthaāadhamam, iti,yarthaḥ | 8.3
Etādṛśaṃ, pratiupadeśa āvaśyakaḥ | 8.4
Asmāsu,veva, bahūūuktaḥ prārtha, naāadaraḥ, kim, iti, cet | 8.5
Kiṃ bhūtā, yūyaṃ, pathi śīghra laṅghanāḥ | 8.6
Laṅghanaṃ gamanaṃ, yeṣāṃ, te | 8.7
Anyasya sthira tayā gamana kāla vilambena bhavataḥ preṣaṇam ucita tvād yuktaḥ prārtha naāadaraḥ || 8.8
Tatra, gatvā, kiṃ vaktavyam, iti, cet tatra,āāha | 8.9
Bho pathika!, adya, varṣartau, anya deṣa prītir mucyatām, tyajyatāṃ. Śīghraṃ, svadeśaṃ gantavyam, ity, arthaḥ. Atha, vā, tava vadhū,5asmābhiḥ, kim ucyatāṃ, vaktuṃ na Śakyā,eity, arthaḥ | 8.10
Anirvācyāṃ daśāṃ, prāpti bhāvaḥ | 8.11
Yad, vā, sā kiṃ vadatu, asmad, uktam eva, ¨kartavyaṃ¨ || 8.12
Rathoddhatā || 8 || 8.13
Rūpāvalī
1 drs:badhūḥ, 2 drs:pāṅśūn, 3 drs:malinaḥ, 4 drs:adhamaḥ, 5 drs:badhūḥ
Sūkti Navamaḥ
Haṃsa paṅktir, api, nātha, saṃprati ¦
Prasthitā viyati, mānasaṃ prati |
Cātakas,o’api,1tṛṣitas,o’ambu,2yācate ¦
Duḥkhitā, pathika, sā priyā, ca, te || 9 ||
Dhātūni
haṃs paṅk ¦ √sthā √i man ¦¦ cāt √tṛṣ amb √yāc ¦ √duṣ √path √prī
Chandas Rathoddhatā
‐u‐ uuu ‐u‐ u- ¦¦ ra na ra la ga *4
Vṛtti
Bho! nātha!,eiti, sambodhanaṃ | 9.1
Samprati varṣarttau,3haṃsam udāyā4mānasaṃ saraḥ prati, ākāśe, prasthitāḥ | 9.2
Tiryyañcas,o’api, kāntā, śvāsa, nāya, gacchanti,5īiti, bhāvaḥ | 9.3
Kiṃ, ca, cātakaḥ pakṣī, api, tṛṣṇito6jalaṃ, yācate, jaladhārām, iti,yārthika dvitīyaṃ, karmma7jñeyaṃ | 9.4
Yad, vā, ambu amṛtaṃ, cātakaḥ, kāntā dharaāamṛta pānaṃ, yācate | 9.5
Priyāṃ prati,īiti, śeṣaḥ. Tvan,8tu, adhara pānaāartha preritas,o’api, na gacchasi.9Mahatī śṛṅgārān, abhijñānati,10eitiy, upahāsyas,o’api. | 9.6
Kiṃ, ca, bho pathika!, sā, te, priyā duḥkhitā, ca, yadi, sā, tarhi, priyā āśvāsanīya,eiti,yanena, manmatha, pīḍayā daśamī daśām, āpta, kāmā duḥkha, kāraṇaṃ, tiryyañ̃cas,11oapi, priyām, āśvāsayanti | 9.7
Manu, pitrā anabhijñāya, sa sneha tvaṃ, dattaṃ abhijñāya niḥsneha tvam, iti smaryyamāṇā12duḥkhitā | 9.8
Rathoddhatā || 9.9 ||
Rūpāvalī
1 ang:cātakaś ca, 2 amu:tṛṣitoṃ’bu,
3 drs:varṣaṛtau, 4 drs:samudāyā, 5 drs:gachanti 6 drs:tṛṣṇitaḥ 7 >karma
8 drs:tvaṃ 9 drs:gachasi 10 drs:abhijñānataḥ 11 drs:tiryañco 12 drs:smaryamāṇā
Sūkti Daśamaḥ
Nīla śaṣpam1abhibhāti, komalaṃ ¦
Vāri, vindati ca cātakaso’amalam |
Ambudaiḥ, śikhi gaṇo vinādyate ¦
Kā ratir, davitayā,2vināā’adya, te || 10 ||
Dhātūni
√nīl √śaṣ √bhā kom ¦ cāt mal vār √vid ¦¦ amb śikh √gaṇ √nad ¦ √ram √du
Chandas Rathoddhatā
‐u‐ uuu ‐u‐ u‐ ¦¦ ra na ra la ga 4
Vṛtti
Kiṃ ca, bho pathika[!], komalaṃ sundaraṃ harita bāla tṛṇaṃ abhibhāti, samantātcchśobhate | 10.1
Bhūmau,āviti, śeṣaḥ | 10.2
Nanuvatra, bāla tṛṇa śabdena, nīlasyaaieva bodhād anyad vaiy arthyaṃ, tathā,āapi, “nīlapadaṃ”, varṣarttu jñāpanāya | 10.3
Acetana tṛṇa komalatvena, ca kaṭhinatvena, hīnatā tena, mārga mañjulatvaṃ ca sūcitaṃ | 10.4
Kiṃ ca cātaka udakaṃ, amalaṃ, mala hīnaṃ, vindati, labhate, cātakaāadhana muktam,3udakam antarīkṣa, evaāādadate | 10.5
Atas, tatra bhūmi sambandhaāābhāvān, nirmmalatvaṃ, cātakā, asmān, icchanti. Udakan, tad arthaṃ vayam āgatāḥ | 10.6
Tvad āgamana parīkṣiṇīṃ, tvaṃ, na gachasi.īIty ataso’adhama, tvaṃ, taveti dhvaniḥ | 10.7
Kiṃ ca ambudair meghair, mayūra samudāyo vinādyate śabdaṃ kurv, iti preryyate, asmad, garjjane, mayūrā nṛtyanti,īiti, meghānāṃ, kāraṇatā nāde | 10.8
Mayūrāṇāṃ, mañjula nāda,outsādakair, asmābhir, eva, preryyamāṇas,o gacchanas,o cetn mayūra nādaouttaraṃ, duḥkhitaso bhūtvā. Yāsyasiīiti vibhīṣikaouktiḥ | 10.9
Kiṃ caāadya kāntayā vinā tava kāratiḥ sukhaṃ, na kāāapi,īiti, bhāvaḥ | 10.10
Evaṃ duḥkhī bhūtvā tiṣṭhasi, ced atidhairyya4guṇas tvayi | 10.11
Rathoddhatā || 10.12 ||
Rūpāvalī
1 drs:śaṣyam, 2 ang:ratiḥ priya mayā, 3 drs:cātakaḥ udakam amalaṃ, 4 <atidhairya
Sūkti Ekādaśaḥ
Megha śabda muditāḥ, kalā pinaḥ, ¦
Proṣitā hṛdaya śoka lāpinaḥ |
Toyadā gama kṛśā,āapi,1sādya, te ¦
Durddhareṇa,2madanena, sādyate || 11 ||
Dhātūni
megh √śabd √mud kal √nah ¦ √uṣ √hṛd √śuc √lap ¦¦
toy √gam √kṛś √sad ¦ √dhṛ √mad √sad
Chandas Rathoddhatā
‐u‐ uuu ‐u‐ u‐ ¦¦ ra na ra la ga 4
Vṛtti
Kiṃ caāadya, kalā pinahonṛtyatnmayūrā,3megha śabda muditā,4ghana garjita saṃtuṣṭāḥ, proṣitānāṃ, hṛdaye, śoka lāpinaḥ, deśaāantara gata bharttṛkāṇāṃ, nāyikānāṃ, hṛdayeṣu, saṃtāpa kārakā ye mayūrāḥ | 11.1
Yad, vā, hṛda5śokaṃ, lapanti, bhāṣante,6atas, tad avasthāṃ, jñātvā, gantavyaṃ | 11.2
Bho pathika! te sā, virahaāanala vyākulā priyā, meghaāāgama kṛśā,āapi, duḥkhena, dharttum7, aśakyena, madanena pīḍyate8, yad, vā, toyadā game, varṣattā910kṛśā,āapi etādṛśīm, api madanaḥ pīḍayati, tat parihāraāarthaṃ, tvaṃ vraja | 11.3
Devo, durvala11ghātaka, iti, madanasya,āapi, dayā bhāvaḥ | 11.4
Tvaṃ tathā mā bhavaeiti sāmopāyaḥ | 11.5
Rathoddhatā || 11.6
Rūpāvalī
1 ang:kṛśā ca sādya, 2 <durdhareṇa, 3 drs:mayūrāḥ, 4 drs:mūditāḥ, 5 drs:hṛdaya,
6 amu:bhāṣaṃnte, 7 <dhartum, 8 trc:[cl10]pīḍyāyate, 9 <varṣatā, 10 drs:varṣaṛtau,
11 drs:durbala
Sūkti Dvādaśaḥ
Kiṃ kṛpā1,āapi, tava, nāstikaāantayā ¦
Pāṇḍu·gaṇḍa·pati tāla·kāntayā |
Śoka sāgara jale,’adya,2pātitāṃ ¦
Tvad, guṇa smaraṇam, eva, pāti, tām || 12 ||
Dhātūni
√kṛp nāst ant ¦ pāṇḍ √gaṇḍ √pat tāl √kam ¦¦
√śuc sag √jal pāt ¦ √guṇ √smṛ √pā ||
Chandas Rathoddhatā
‐u‐ uuu ‐u‐ u‐ ¦¦ ra na ra la ga *4
Vṛtti
Bho! Pathika!, tava, kāntāyāṃ, kāntayā,eiti vivakṣā,āataḥ kārakāṇi, kāraka, iti vacanād, adhikaraṇaāāvivakṣayā, tṛtīyān, tena na kantāyām, itiyarthaḥ | amu 12.1
Karuṇā,āapi, naāasti, nirddayasya,3te, dayā, bhāvāt | amu 12.2
Sadayena, tu, gatam, eva syāt | amu 12.3
Yamaka bhaṅga bhayāt, kāntayā,eiti ke cit | amu 12.4
Tan na | amu 12.5
Kaver, asāmarthyaāāpatteḥ4|| amu 12.6
Kathaṃ, bhūtayā, pāṇḍū viraheṇa, gaṇḍau, tayoḥ patitā.5 Itas, tato, vistṛtāḥ, sādhanaāābhāvāt, keśāntā,6yasyāḥ. Etādṛśi, promṇi, virahāāavasthāyāṃ, jīvane, hetum, āha | amu 12.7
Adya, tvad, guṇānāṃ smaraṇam, api, sadayas,omayi prīti sāndras,o’adhunā [ā]gamiṣyati,yeva,eiti, smaraṇaṃ, tāṃ, rakṣati | amu 12.8
Śoka śāgara7jale, nipātitāṃ, śoka samudras, taj jalam,8iva,eiti,yupamānāṃ, tatvāt, tvad, viraheṇa,eiti śeṣaḥ | amu 12.9
Samudram, api, guṇena, rajjvā, tarati | amu 12.10
Rathoddhatā || 12 || amu 12.11
Rūpāvalī
1 ang:kṣamā, 2 ang:ca, 3 <nirdayasya, 4 <āpateḥ,
5 drs:patitāḥ, 6 drs:keśāntāḥ, 7 <sagara, 8 drs:jalaṃ
Sūkti Trayodaśaḥ
Kusumita kuṭajeṣu, kānaneṣu ¦
Priya rahiteṣu, samutsukaāānaneṣu |
Vahati,1ca kaluṣe2jale,3nadīnāṃ ¦
Kim, iti, ca māṃ, samavekṣase, na dīnām || 13 ||
Dhātūni
√kus √kuṭ √jan √kan ¦ √prī √rah suk √ān ¦¦ √vah kal √jal √nad ¦ √īkṣ √dā
Chandas Puṣpitāgrā [ardhasamavṛtta]
uuu uuu ¦ ‐u‐ u‐- ¦¦ uuu u‐u u ¦ ‐u‐ u‐- 2
na na ¦ ra ya ¦¦ na ja la ¦ ra ya
Vṛtti
Punar, api, taṃ, mat sandeśaṃ, brūta!,eity āha || amu 13.1
He Kānta!, tvaṃ, māṃ, kim, iti, kasmāt karaṇānt, na samavekṣase,4sampaśyasi, keṣu satsu kānaneṣu vaneṣu | amu 13.2
Kusumāni saṃyātāni,5yeṣāṃ, te tādṛśāḥ kuṭajāḥ, vṛkṣa viśeṣāḥ || amu 13.3
Kuṭajo, vṛkṣa bhede, syād, agastya droṇayor, iti6prakāśaḥ, yeṣu, tāni, tādṛśeṣu, satsu | amu 13.4
Punaḥ, keṣu, satsu kānaneṣu, vaneṣu, priya rahiteṣu | amu 13.5
Kāminī janeṣv, iti śeṣaḥ || amu 13.6
Kiṃ bhūteṣu, kāminī janeṣu, samutsukānaneṣu, samutsukāni, nija kānteṣu,ūutkaṇṭhitāni ānanāni, yeṣāṃ, teṣu, idam, api, svābhiprāyeṇa, tasmāt, kāminī, mukhasya, yathāāānutkaṇṭhita tvaṃ bhavati, tathā vidheyaṃ || amu 13.7
Yad vā priya,eiti, bharttṛ padena, sambodhanaṃ | amu 13.8
Atra pakṣe pūrvavat kusumite,7iti saptamīyantaṃ, lāpayitvā, agrima padāni, kānana viśeṣaṇāni | amu 13.9
Kiṃ bhūteṣu | amu 13.10
Kaāānaneṣu kasya jalasya | amu 13.11̀
Kaṃ śiro jalam ākhyātam, ity, ekaāakṣara nighaṇṭuḥ | amu 13.12
ānanāni, mukhāni, ādhāratvāt, sthānāni, iti yāvat | amu 13.13
Teṣu kānaneṣu, sajaleṣv, ity arthaḥ | amu 13.14
Punaḥ, kim bhūteṣu, kānaneṣu, samutsumudā, prītyā, ghaṭiteṣu | amu 13.15
Puṣpāṇāṃ vikasanena hāsya niveda katvaṃ | amu 13.16
Punaḥ kiṃ bhūteṣu kānaneṣu rahiteṣu viyukteṣu | amu 13.17
Kāminī janair, iti śeṣaḥ | amu 13.18
Anena vanānāṃ, jalaāadyaneka guṇa śobhitatvāt, kāminy ādijana. Rāhitya, mātreṇa, śobhā mā abhūd. Iti, tvad, āgamanena, ca tad, vane krīḍā vaśād, asmat, sannidhyena, sarvāāapi, śobhā, sampatyate. Ity, avaśyam, āgantavyam. Iti, sphuṭa eva,āāśayas,o’abhivyajyate | amu 13.19
Yad vā, keṣu satsu kāminī janeṣu, kānaneṣu, adhikaraṇa saptamīīiyaṃ | amu 13.20
Samutsu mudā, saha vartta māneṣu, satsu anena, yathā, svabharttṛbhiḥ, sahitāḥ kāminyaḥ, kānanād, au, krīḍanti. Tathā,’aham, api, tvad, āgamane, bhaviṣyāmi.īIti, satvaram, āgantavyam. Ity, āśayas,o’api vyaṅgyaḥ | amu 13.21
Kiṃ bhūteṣu kānaneṣu, kusumita kuṭajeṣu | amu 13.22
Anena kānanānāṃ, bhoga yogyatvaṃ sūcitaṃ | amu 13.23
Kiṃ bhūteṣu kāminī janeṣu, kaāānaneṣu, kena sukhena yuktāni ānanāni yeṣāṃ teṣu | amu 13.24
Madhyama pada lopi samāsāt | amu 13.25
Viyogā bhāvāt sukhitāniīity arthaḥ | amu 13.26
Yad vā, kena jalena, yuktāny ānanāni, yeṣāṃ, teṣu, viparīta surata śrama sveda bindu8yuktāni | amu 13.27
Pāvake, ca mayūre, ca sukhe, śīrṣe, jale ca kaṃ | amu 13.28
Punaḥ kim bhūteṣu, kāminī janeṣu, priya rahiteṣu, sarveṣu, sundaratvāt sarveṣāṃ priyaḥ kāmas, taj joraḥ9agnis, tatra hi teṣu sukha rūpeṣu, madana janita tāpa śānty arthaṃ, kāminī jana, eva, sukhaāāvaha, ity arthaḥ | amu 13.29
Yad vā, priyāṇāṃ bharttṛṇāṃ, raḥ saṃtāpaḥ, arthāt, madana janya, ity arthaḥ | amu 13.30
Tatra hitas,o’ābharttṛṇāṃ,10santāpa śānty arthaṃ, kāminī jana, eva, hitaḥ sukha kārī samarthaḥ | amu 13.31
Yad vā, priyāṇāṃ, raḥ kāmaḥ. Tatra hito, bharttṛṇāṃ, śarīrā liṇgane, sukhā vaha,11ity arthaḥ, Raś ca kāme’anale sūryye12, iti, nighaṇṭuḥ | amu 13.32
Punaḥ, kasmin sati nadīnāṃ, kaluṣa13āvile, bahule14jale, vahati sati. Yathā, nadībhiḥ, svakāntaṃ, pratigamyate. Tathā, tvam, api, gaccha!,eity, āśaṅkya,āāha | amu 13.33
Kiṃ bhūtāṃ, māṃ, dīnāṃ, sarveṣāṃ, sukha vaśāt, svasya virahāt || amu 13.34
Puṣpitāgrāvṛttiḥ || 13 || amu 13.35
Rūpāvalī
1 ang:dravati, 2 ang:kaluṣam, 3 ang:jalam,
4 drs:samanekṣase, 5 drs:sañjātani, 6 drs:apīti, 7 drs:kusumita kuṭajeṣu,
8 drs:vindu, 9 sic: amu,drs: jora? trc: jīraḥ, 10 drs:abharttṛṇāṃ, 11 drs:vahaḥ
12 <sūrye, 13 drs:kaluṣe, 14 amu:vahule
Sūkti Caturdaśaḥ
Mārgeṣu, megha salilena, vināśiteṣu ¦
Kāme1dhanuḥ spṛśati, tena, vinā śiteṣu |
Gambhīra·megha·rasita vyathitā, kadā,āahaṃ ¦
Jahyāṃ, sakhi·priya·viyogaja śoka dāhaṃ || 14 ||
Dhātūni
√mārg megh √sal √naś ¦ √kam √dhā √spṛś √śā ¦¦
gambh √mih √ras √vyath ¦ √hā sakh √prī √yuj √suc √dah ||
Chandas Vasanta Tilaka
‐‐u ‐uu u‐u u‐u ‐- ¦¦ ta bha ja ja ga ga *4
Vṛtti
Sāmprataṃ kācit,2sakhīm, āha,ā”anaṅga vāṇaāākulaāaṅgī” | amu 14.1
He sakhi!, ahaṃ, priya viyogāj, jātaṃ, śokaāagniṃ, kadā jahyāṃ, tyajeyaṃ | amu 14.2
Keṣu, satsu jalada mukta toyena, mārgeṣu, patheṣu, vināśiteṣu, ruddheṣu | amu 14.3
Anena, etāvat kālaṃ, tad āgamanaāāśayā, sthitam. Adhunā, tu, nadī, pūrṇatvāt, paṅkā kulatvāc ca. Mārgāṇāṃ, viṣamatve, tad āgamana ābhāva, bodhāt. Kathaṃ, śoka nāśaḥ ? | amu 14.4
Tad abhāve daśama daśā prāptir, iti dhvaniḥ | amu 14.5
Kasmin sati tenaeity anena. Nirddayatva3bodhaḥ, bharttrā4vinā kāmo, dhanuḥ spṛśáti, sajyaṃ kurvati | amu 14.6
Māṃ, lakṣī kṛtya,eiti śeṣaḥ, kim bhūtaṃ dhanuḥ śiteṣu śitaḥ5tīkṣṇa6iṣur yasmin tathā | amu 14.7
Kim bhūta,āahaṃ gambhīraṃ, yan meghsya, rasitaṃ, ghana garjitan,mtena vyathitā, vyathā sañjātā yasyāḥ, sā duḥkhitā,eity arthaḥ | amu 14.8
Vasanta tilakāeiyaṃ || 14 || amu 14.9
Rūpāvalī
1 ang:kāmo, 2 drs:kāñcit, 3 <nirdayatva, 4 <bhartrā, 5 drs:citaḥ, 6 drs:citaḥ
Sūkti Pañcadaśaḥ
Susugandhitayā, vane jitānāṃ ¦
Svana dambho, dhara vāyu1vījitānām |
Madanasya, kṛte, niketakānāṃ2¦
Pratibhānty, adya, vanāni ketanānām || 15 ||
Dhātūni
√gadh van √ji ¦ √svan √dabh √dhṛ √vā √ji ¦¦
√mad √kṛ ke ¦ √bhā van ke ||
Chandas vasantamālikā (mālabhāriṇī) ardhasamavṛtta
uu‐ uu‐ u‐u ‐‐ ¦¦ uu‐ ‐uu ‐u‐ u‐‐ 2
sa sa ja ga ga ¦¦ sa bha ra ya
Vṛtti
Punar api, sakhīṃ, megha samakṣam, āha || amu 15.1
He sakhi!, adya ketakānāṃ, ketakī puṣpāṇi ketakāni. Teṣāṃ, vanāni samūhāḥ pratibhānti, śobhante | amu 15.2
Sampratibhāni vā bhavanti | amu 15.3
Parapīḍā karaṇe, dhṛṣṭāni | amu 15.4
Kīdṛṣānāṃ ketakānāṃ, sutarāṃ sugandhīni, teṣāṃ bhāvas tat, tathā tayā, avane jitānāṃ vyāptānāṃ, vane ajitānām, iti padac, chede, vane, ajitānāṃ, sarvaoutkṛṣṭatvād, anya, puṣpair, aparājitānāṃ. Punaḥ, kiṃ bhūtānāṃ, svananto garjjanto, ye meghās,3tat saṃbandhi vāyunā, vījitānām, īṣat kampitānāṃ | amu 15.5
Punaḥ, kiṃ bhūtānāṃ, madanasya, kṛte, kāmaāarthaṃ, niketakānāṃ, gṛhāṇām, ity arthaḥ | amu 15.6
Kita nivāse,4niketayanti niketanāni, madanas, te śarīra śītala gṛheṣu, sthitvā, parān pīḍayati, atas tavaeiyaṃ kīrttiḥ5| amu 15.7
Vasanta6mālikā,eiyaṃ vṛttiḥ || 15 || amu 15.8
Rūpāvalī
1 ang:vāta, 2 ang:niketanānāṃ, 3 amu:[n]e[v]ās,
4 drs:kit nivāse, 5 <kīrtiḥ, 6 amu:vaṃsanta
Sūkti Ṣoḍaśaḥ
Tat sādhu, yat tvāṃ, sutaruṃ, sasarja ¦
Prajāpatiḥ, kāma nivāsa, sarja |
Tvaṃ, mañjarībhiḥ, pravaro vanānāṃ ¦
Netra,outsavaś ca,āāsi, sayauvanānām || 16 ||
Dhātūni
√sādh tar √sṛj ¦ √jan √pat √vas √sṛj ¦¦ mañj √vṛ van ¦ √nī √sū ās yauv
Chandas Indravajra Upajati
-‐u ‐‐u u‐u ‐- ¦¦ u‐u ‐‐u u‐u ‐-
-‐u ‐‐u u‐u ‐- ¦¦ -‐u ‐‐u u‐u ‐-
ta ta ja ga ga ¦¦ ja ta ja ga ga
ta ta ja ga ga ¦¦ ta ta ja ga ga
Vṛtti
Idānīṃ, prastutaṃ, vihāya,āaprastutaṃ, taruṃ, kāma vyamohāt,1prārthayate | amu 16.1
Bho kāma, nivāsa kandarpa nilaya sarja śāla sāle tu sarjake | amu 16.2
Prajāpatir vedhāḥ sutaruṃ tvāṃ sasarja | amu 16.3
Sṛṣṭavān, tat sādhu yuktaṃ | amu 16.4
Sutarutvaṃ darśayati | amu 16.5
Yataḥ kāraṇāt tvaṃ mañjarībhir vallarībhir vanānāṃ pravaraḥ śreṣṭhaḥoasi | amu 16.6
Cetya,2paraṃ, sayauvanānāṃ, anena, puṃstrī grahaṇaṃ | amu 16.7
Netraoutsavaḥ ānanda janaka tvāt | amu 16.8
Netrāṇām utsavaḥ uddhavaḥ idṛśasya tava mat pīḍā janakatvam anucitam, iti bhāvaḥ | amu 16.9
Yad vā śṛeṣṭhasya tava na svato mat pīḍā janaka tvaṃ kiṃ3tu kāma saṃgatyā,eiti dhvaniḥ || amu 16.10
Upajāti chandaḥ || 16 || amu 16.11
Rūpāvalī
1 drs:vimohāt, 2 drs:ca’ity aparaṃ, 3 amu: kitu
Sūkti Saptadaśaḥ
Nava kadamba śiras,o’avanata,āasmi, te ¦
Vasati, yan, madanaḥ,1kusuma smite |
Kuṭaja, kiṃ kusumair, upahasyate2 ¦
Nipatitā,ā’asmi,3suduḥ prasahasya, te || 17 ||
Dhātūni
nav kad śir √nam √as ¦ √vas √mad √kus √smi ¦¦
√kuṭ √kus √has ¦ √pat √as su √sah
Chandas Drutavilambita
uuu ‐uu ‐uu ‐u‐ ¦¦ na bha bha ra 4
Vṛtti
He!, nava kadamba!, ahaṃ, tubhyaṃ, śiraso’avanataāasmi, kṛta namaskāra,eity arthaḥ | amu 17.1
Yad yasmāt, kāraṇāt, te padam, atra,āapi, yojyaṃ, tava kusuma smite, puṣpair, vikasite, tvayi madanas tiṣṭhati. duṣṭa sāṅgān, mama pīḍāṃ mā’adāḥ | amu 17.2
atha, vā, navasya, bālasya, parapīḍā, janane, ’avivekinaḥ, kadambasya, ku mātṛkasya, duṣṭa saṃgino, duḥkha jananaṃ, suyuktam eva | amu 17.3
He kuṭaja! kusumaṃ kṛtvā, kiṃ upahasyate tvayā?, mām eva duḥkhaṃ datvā, mām evaoupahasasi,īiti mahadau cityam4, ity āśayaḥ | amu 17.4
ataḥ, suduḥ prasahasya, sutarāṃ so[ṣḍ]um aśakya te nipatitāāasmi | amu 17.5
Kṛta namaskārāāasmi ataso mā yaccha duḥkhaṃ | amu 17.6
Druta vilaṃbitaṃ, chandaḥ || 17 || amu 17.7
Rūpāvalī
1 ang:vas iti vo madanaḥ, 2 ang:avahasyate, 3 ang:praṇipatāmi ca, 4 drs:mahad anaucityaṃ
Sūkti Aṣṭādaśaḥ
Taruvara!, vinataāasmi te, sadāāahaṃ ¦
Hṛdayaṃ me, prakaroṣi, kiṃ sadāāahaṃ |
Tava kusuma1, nirīkṣaṇe2, pade ahaṃ ¦
Visṛjeyaṃ sahasā,aieva, nīpa! dehaṃ || 18 ||
Dhātūni
tar √nam √as ¦ hṛd √kṛ ¦¦ √kus √īkṣ √pad ¦ √sṛj √has nīp √dih
Chandas Anuktagāthā
uuu uuu ‐u‐ u‐- ¦¦ uu‐ ‐uu ‐u‐ u‐- *2
na na ra ja ¦¦ sa bha ra ja
Vṛtti
Idānīṃ nāyikā, nirddayaṃ,3prārthayate | amu 18.1
He taruvara! ahaṃ te tubhyaṃ sadā nirantaraṃ vinatāāasmi. Evaṃ saty, api, me hṛdayaṃ. Kim, iti, sadā haṃsa tāpaṃ4karoṣi | amu 18.2
Atyanta kṛta ghnattvam5, iti bhāvaḥ || amu 18.3
Bho! nīpa kadamba, ahaṃ, tava kusuma nirīkṣaṇo, pade, tvat, puṣpa darśana pade, sthāne, sahasā’akasmād, eva, dehaṃ visṛjeyaṃ | amu 18.4
Yad vā, tvat puṣpa, nirīkṣaṇe sthāne, eva, dehaṃ tyajeyam, ata anucitam, iti bhāvaḥ | amu 18.5
Atra,āanukta gāthā chandaḥ || 18 || amu 18.6
Rūpāvalī
1 ang:tava puṣpa, 2 ang:nirīkṣitāpa, 3 <nirdayaṃ,
4 drs:sa dāhaṃ satāpaṃ, 5 drs:ghnas tvam
Sūkti Navadaśaḥ
Kusumair, upaśobhitāṃ, sitair ¦
Ghana muktaāambu lava prakāsitaiḥ1 |
Madhunaḥ2, sama vakṣya3kālatāṃ ¦
Bhramaraś cumbati yūthikā·latām || 19 ||
Dhātūni
√kus √śubh sit ¦ √han √muc √lu √kās ¦¦
madh sam √vakṣ √kāl ¦ bhram √cumb yūth lat ||
Chandas Viyoginī
uu‐ uu‐ u-u ‐ ¦¦ uu‐ ‐uu ‐u‐ u‐ *2
sa sa ja ga ¦¦ sa bha ra la ga
Vṛtti
Svayaṃ, punar, vilapati || amu 19.1
Yad vā sakhī vadati | amu 19.2
Bhramaro bhṛṇgo, yūthikānāṃ,4latāṃ, cumbati, tatrā,aieva,āāsakto bhavati,īity arthaḥ | amu 19.3
Kiṃ, kṛṭvā, madhunaḥ, puṣpa rasasya, kālatāṃ, samayatāṃ, sama vekṣya jñātvā, anena, bhramaṇī,eapi,5madhu pāna samayam, iti, jñātvā,āāsakto, man, nāyika,āapi,eikṣayaāabhijña, ity artha dhvaniḥ | amu 19.4
Sitaiḥ, śvetaiḥ, puṣpair, upaśobhitāṃ, anena bhramara rūpa priya cuṃbanād, etasyāḥ, puṣpa cchalād,6dhāsyaṃ vyaṅgyaṃ | amu 19.5
Ghanair, muktaāaye, ambu lava ājala kaṇāāastair, vikāsitair, anyo,’api, kaścid rasiko, bhūṣaṇaāādibhir, alaṅkṛtāṃ,7kāntāṃ, cumbati,iiti dhvaniḥ | amu 19.6
Vaitālī sundarī chandaḥ || 19 || amu 19.7
Rūpāvalī
1 ang:prahāsitaiḥ, 2 amu:madhunas, 3 drs:,ang:samavekṣya, 4 amu:yūkāṃ thināṃ,
5 drs:bhramaro’pi, 6 <chalād, 7 drs:ālaṅkṛtāṃ
Sūkti Viṃśatitamaḥ
Tāsām, ṛtuḥ, saphala, eva hi, yā dineṣu ¦
Sendhrā,āāyudha,āambu dhara, garjita, durdineṣu |
Raty utsavaṃ, priyatamaiḥ, saha mānayanti ¦
Meghaāāgame1, priya sakhīś2ca,3samānayanti || 20 ||
Dhātūni
√ṛ √phal √dā ¦ sen √yudh amb √dhṛ √garj √dā ¦¦
√ram √sū √prī √man ¦ megh √gam √prī sakh √nī ||
Chandas Vasantatilaka
‐‐u ‐uu u‐u u‐u ‐u ¦¦4 ta bha ja ja ga la
Vṛtti
Punar, api, sakhiṃ,4vadati || amu 20.1
Ṛṭuḥ, arthād, varṣarttuḥ,5tāsāṃ, sundarīṇāṃ hi, niścaye, saphala6svasārthaka,7eva; tāsāṃ kāsāṃ: yā8indrāyudhena,9varttamānā, ye meghās, teṣāṃ, garjjitāni,10tair, durdineṣu11, megha cchanna12vācakaṃ, durddina13padaṃ, channa·mātre, lākṣaṇikaṃ, priyatamaiḥ, kāmibhiḥ, saha raty utsavaṃ, mānayanti, pūjayanti, anubhavanti | amu 20.2
Kiñ ca: meghaāāgame, priyās tā, sakhyaṣ ca tās, tā samānayanti, ātma tulyāḥ kurvanti,14ātmavad bhūṣaṇādibhir, bhūṣayanti,īity arthaḥ | amu 20.3
Yad vā mānena, ādareṇa, saha varttante,15yās tādṛśāḥ kurvanti,īity arthaḥ | amu 20.4
Abhimāni kāminor, ānayane, santoṣāt, svabhūṣaṇa dānam, ucitam, eva,eiti bhāvaḥ | amu 20.5
Anena, priyāna yanaṃ, sakhī, kāryyaṃ,16bhavaty, ataḥ sabhūṣaṇas, tvayā sa āneyas, tvām alaṅ, kariṣyāmi,īity artha dhvaniḥ || 20 || amu 20.6
Rūpāvalī
1 ang:āgamaṃ, 2 ang:sakhiś, 3 ang:śva, 4 drs:sakhīm, 5 <varṣaṛtuḥ,
6 drs:saphalaḥ, 7 drs:sārthakaḥ, 8 drs:yāḥ, 9 drs:saha vartamānā,
10 <garjitāni, 11 amu:ddurddineṣu, 12 <channa, 13 <durdina,
14 amu:kurṇvati, 15 <vartante, 16 <kāryaṃ
Sūkti Ekaviṃśatitamaḥ
Etan, niśamya, viraha,āanala, pīḍitāyās,
Tasyā, vacaḥ, khalu, dayālur, apīḍitāyāḥ |
Svaṃ, svāra veṇa kathitaṃ, jaladair amoghaiḥ,
Pratyāyayau, sa, gṛham, ūna dinair,1amoghaiḥ || 21 ||
Dhātūni
√śam √rah an √pīḍ ¦ √vac √day √pīḍ ¦¦
sva √svṛ veṇ √kath √jal √muh ¦ √ī gṛh √ūn √dā √muh
Chandas Vasantatilaka
‐‐u ‐uu u‐u u‐u ‐- ¦¦ ta bha ja ja ga ga 4
Vṛtti
Evaṃ, vila patyāṃ tasyāṃ, sa, nāyakaḥ ūna·dinair alpa·divasair gṛhaṃ nijam iti śeṣaḥ | amu 21.1
Pratyāya yau ājagāma | amu 21.2
Kiṃ, kṛtvā, etat pūrvaouktaṃ, virahaāanalena, pīḍitaāayās tasyāḥ, priyaāayāḥ, jaladena, svaāāraveṇa, svaśabdena, svaṃ, ātmānaṃ, pratikathitaṃ | amu 21.3
Uktaṃ vacas sandeśaṃ niśamya śrutvā. kiṃ bhūtāyās tasyāḥ apīḍitāyās tat prāptāv iti śeṣaḥ. kiṃ bhūtaḥ sa dayāluḥ2megha vacanena tat kālam āgamanāt | amu 21.4
Kiṃ bhūtaiḥ, ūnadinair, meghair,3amoghaiś ca, tad, anā, gamanaāāgamanābhyāṃ, niṣphalair, sārthakaiś ca, kecid, idaṃ padyaṃ, kaver, naeiti vadanti || 21 || amu 21.5
Rūpāvalī
1 drs:dinaiś ca moghaiḥ, 2 drs:saḥ dayāluḥ, 3 drs:moghaiḥ
Sūkti Dvāviṃśatitamaḥ
Ālambya caāambu tṛṣitaḥ, kara koṣa peyaṃ ¦
Bhāvaāanurakta vanitā surataiḥ, śapeyam |
Jīyeya yena kavinā yamakaiḥ pareṇa ¦
Tasmai, vaheyam udakaṃ, ghaṭa karpareṇa || 22 ||
Dhātūni
√lamb amb √tṛṣ √kṛ koś √pā ¦ √bhū √raj √van sur √śap ¦¦
√ji kav yam par ¦ √vah √ud √ghaṭ karp
Chandas Vasantatilaka
‐‐u ‐uu u‐u u‐u ‐- ¦¦ ta bha ja ja ga ga *4
Vṛtti
idānīṃ, kāvya karttā,2sva kāvye, yamaka nipuṇatām, ākalayya pratijñāṃ, darśayitum, āha || amu 22.1
Bho! śiṣya! ahaṃ yena pareṇa dvitīyena kavinā na tv anyena yamakaiḥ3śabdaāalaṅkāraiḥ jiyeya parājayaṃ prāpsyāmi4tasmai, kavaye, dhvasta kumbha kapālena, udakaṃ vaheyaṃ, prāpayeyaṃ, duṣkaram api kariṣyāmi | amu 22.2
Nanu, tvaṃ, jitas,o’api, tathā na kariṣyasi,īiti cec, cha patham,5āha | amu 22.3
Yadi, na vaheyaṃ, tarhi, bhāvena, cittaāabhiprāyeṇa,āanuraktā, yāḥ kāntās tāsāṃ, surataiḥ, śapathaṃ kuryāṃ6 | amu 22.4
Kiṃ kṛtvā tṛṣitaḥ, san kara kośaḥ, kuḍmalaso ’añjaliḥ, tena, peyaṃ, pātuṃ, yogyaṃ, jalaṃ, ālaṃbya spṛṣṭvā, anyaso’api, jalaṃ spṛṣṭvā,aieva śapathaṃ karoti,īiti bhāvaḥ | amu 22.5
Yo hi, yat, priyo bhavati, sa, tac cha pathaṃ karoti,īiti, svasya,āatirasikatvena, tat priyatvāt, tac, cha pathe, ity, ādaraḥ | amu 22.6
Na ca tava, yamakaāākhya kāvye, jñānam, eva,eiti, nyūnatā vācyā kavinā,eity uktatvāt | amu 22.7
Yaḥ kavis tena tu, yamakaāādau, jetavyas,o’asmi, śāstre, tu, śāstra jñair, ity alaṃ vistareṇa || 22 || amu 22.8
|| iti ghaṭakarparaṃ samāptaṃ || 23 || amu 23.1
Rūpāvalī
1 ang:excludes verse 21 and reverses padas,
Bhāvānuraktalalanāsurataiḥ śapeya- ¦
Mālabhya cāmbu tṛṣitas karakośapeyam ||
Jīyeya yena kavinā yamakaiḥ pareṇa ¦
Tasmai vaheyamudakaṃ ghaṭakarpareṇa ||21||
·
2 drs:kartā, 3 amu:jīyeya parājayaṃ prāpsyāmi,
4 amu:alaṅkāraiḥ tasmai, 5 drs:cet śapatham, 6 amu:vuryyām
·