Trisvabhāva Nirdeśaḥ
Kārikā Prathamaḥ
Kalpitaḥ, paratantraś, ca ¦
pariniṣpannas, eva, ca, |
trayaḥ, svabhāvās. ‸ Dhīrāṇāṃ, ¦
gambhīra jñeyam, iṣyate. || 1 ||
Chandas Śloka Ma Vipulā
‐∪‐ ∪∪‐‐ ∪ ¦ ∪∪‐‐∪ ‐∪‐ |
∪‐ ∪‐‐ ‸ ‐‐‐ ¦ ‐‐‐ ‐∪ ‐∪‐ ||
Dhātūni
√kḷp √tan · ¦ √pad ·· |
*tri √bhū √dhī ¦ *gambh √jñā √iṣ ||
Kārikā Dvitīyaḥ
Yat, khyāti paratantras,o'asau; ¦
yathā, khyāti sa kalpitaḥ. |
Pratyayaāadhīna vṛttitvāt, ¦
kalpanā, mātra·bhāvataḥ. || 2 ||
·
Chandas Śloka Pathyā
‐ ‐∪ ∪∪‐‐‐ ¦ ∪‐ ‐∪ ∪ ‐∪‐ |
‐∪~‐∪ ‐‐‐ ¦ ‐∪‐ ‐∪ ‐∪‐ ||
Dhātūni
· √khyā √tan · ¦ · √khyā · √kḷp |
√i √in √vṛt ¦ √kḷp (√mā √bhū) ||
Kārikā Tṛtīyaḥ
Tasya khyātur, yathāāākhyānaṃ_ ¦
yā sadāāavidya mānatā, |
jñeyaḥ, sa pariniṣpanna ¦
svabhāvas,o'ananyathātvataḥ. || 3 ||
Chandas Śloka Pathyā
‐∪ ‐‐ ∪~‐‐ ¦ ‐ ∪~‐∪ ‐∪‐ |
‐‐ ∪ ∪∪‐‐‐ ¦ ∪‐‐ ‐∪‐∪‐ ||
Dhātūni
· √khyā · √khyā ¦ ·· √vid √man |
√jñā · √pad ¦ √bhū · ||
Kārikā Caturthaḥ
Tatra, kiṃ khyāty asat·kalpaḥ; ¦
kathaṃ, khyāti dvayaāātmanā; |
tasya, kā naāastitā, tena; ¦
yā, tatrā,āadvaya·dharmatā. || 4 ||
Chandas Śloka Pathyā
‐∪ ‐ ‐ ∪‐‐‐ ¦ ∪‐ ‐‐ ∪~∪‐ |
‐∪ ‐ ~∪‐ ‐∪ ¦ ‐ ‐~∪∪‐∪‐ ||
Dhātūni
·· √khyā *sat √kḷp ¦ · √khyā *dvi *ātm |
··· √as · ¦ ·· *dvi √dhṛ ||
Kārikā Pañcamaḥ
Asat·kalpas,o'atra, kaś cittaṃ, ¦
yatas, tena, hi, kalpyate. |
Yathā, ca kalpayaty arthaṃ.1 ¦
Tathā,āatyantaṃ na vidyate. || 5 ||
Chandas Śloka Pathyā
∪‐ ‐‐ ∪ ‐ ‐‐ ¦ ∪‐ ‐∪ ∪ ‐∪‐ |
∪‐ ∪ ‐∪‐ ‐‐ ¦ ∪~‐‐ ∪ ‐∪‐ ||
Dhātūni
*sat √kḷp ·· √cit ¦ ··· √kḷp |
·· √kḷp √arth ¦ · *ant · √vid ||
Rūpāvalī
[1] TFBV, GRTL : artha
Kārikā Ṣaṣthaḥ
Tad,dhetu·phala bhāvena, ¦
cittaṃ, dvi·vidham, iṣyate. |
Yad, ālayaāākhyaṃ vijñānaṃ, ¦
pravṛtty ākhyaṃ, ca, saptadhā. || 6 ||
Chandas Śloka Ma Vipulā
‐ ‐∪ ∪∪ ‐‐∪ ¦ ‐‐ ∪∪∪ ‐∪‐ |
∪ ‐∪~‐ ‸ ‐‐‐ ¦ ∪‐ ‐‐ ∪‐∪‐ ||
Dhātūni
· √hi √phal √bhū ¦ √cit √dhā √iṣ |
· √lī √khyā √jñā ¦ √vṛt √khyā · √dhā ||
Kārikā Saptamaḥ
Saṅkleśa1vāsanā, bījaiś, ¦
citatvāc, cittam, ucyate, |
cittam ādyaṃ, dvitīyaṃ tu, ¦
citraāākāra·pravṛttitaḥ. || 7 ||
Chandas Śloka Pathyā
‐‐∪ ‐∪‐ ‐‐ ¦ ∪‐‐ ‐∪ ‐∪‐ |
‐∪ ‐‐ ∪‐‐∪ ¦ ‐~‐‐ ∪‐∪‐ ||
Dhātūni
√kḷś √vas √bīj ¦ √ci √cit √vac |
√cit *ād *dvi · ¦ √cit √kṛ √vṛt ||
Rūpāvalī
[1] MSS : saṃkleśa
Kārikā Aṣṭamaḥ
Samaāasatas1, ‸o'abhūta·kalpaḥ. ¦
Sa ca,aieṣa, trividho mataḥ, |
vaipākikas, tathā, naimit·¦
·tikas,o'anyaḥ, prātibhāsikaḥ. || 8 ||
Chandas Śloka Ra Vipulā
∪~∪‐ ‸ ‐∪ ‐‐ ¦ ∪ ~‐ ∪∪‐ ∪‐ |
‐‐∪‐ ∪‐ ‐‐¦∪‐ ‐ ‐∪‐∪‐ ||
Dhātūni
*sam *sat (√bhū √kḷp) ¦ ··· √dhā √man |
√pac · √mā ¦ · √bhās ||
Rūpāvalī
[1] TSNA : samāsatī
Kārikā Navamaḥ
Prathamo, mūla·vijñānaṃ, ¦
tad, vipākaāātmakaṃ, yataḥ, |
anyaḥ, pravṛtti·vijñānaṃ, ¦
dṛśya·dṛg·vitti·vṛttitaḥ. || 9 ||
Chandas Śloka Pathyā
∪∪‐ ‐∪ ‐‐‐ ¦ ‐ ∪‐~∪‐ ∪‐ |
‐‐ ∪‐∪ ‐‐‐ ¦ ‐∪‐ ‐∪‐∪‐ ||
Dhātūni
*prath √mūl √jñā ¦ · √pac *ātm · |
· √vṛt √jñā ¦ (√dṛś √dṛś) (√vit √vṛt) ||
Kārikā Daśamaḥ
Sad·asattvād, dvayaaiekatvāt, ¦
saṅkleśa1 vyavadānayoḥ. |
Lakṣaṇaāabhedataś, caeiṣṭā, ¦
svabhāvānāṃ, gabhīratā2. || 10 ||
Chandas Śloka Pathyā
∪∪‐‐ ∪‐‐‐ ¦ ‐‐‐ ∪∪~∪‐ |
‐∪~‐∪‐ ~‐ ¦ ∪‐‐‐ ∪‐∪‐ ||
Dhātūni
(*sat *sat) (*dvi *ek) ¦ √kliś √dā |
(√lakṣ √bhid) · √iṣ ¦ √bhū *gambh ||
Rūpāvalī
[1] MSS : saṃkleśa
[2] GRTL, TFBV, TSNA : gaṃbhīratā ‐‐u‐ ||
Kārikā Ekādaśaḥ
Sattvena, gṛhyate; yasmād, ¦
atyantaāabhāvas; eva, ca, |
svabhāvaḥ kalpitas; tena, ¦
sad·asal lakṣaṇo mataḥ. || 11 ||
Chandas Śloka Pathyā
‐‐∪ ‐∪‐ ‐‐ ¦ ‐‐~‐∪ ‐∪ ‐ |
∪‐‐ ‐∪‐ ‐∪ ¦ ∪∪‐ ‐∪‐ ∪‐ ||
Dhātūni
*sat √grah · ¦ *ant √bhū ·· |
√bhū √kḷp · ¦ *sat √lakṣ √man ||
Kārikā Dvādaśaḥ
Vidyate, bhrānti·bhāvena; ¦
yathā,āākhyānaṃ, na vidyate |
paratantro; yatas, tena, ¦
sadasal lakṣaṇo mataḥ. || 12 ||
Chandas Śloka Pathyā
‐∪‐ ‐∪ ‐‐∪ ¦ ∪~‐‐ ∪ ‐∪‐ |
∪∪‐‐ ∪‐ ‐∪ ¦ ∪∪‐ ‐∪‐ ∪‐ ||
Dhātūni
√vid √bhram √bhū ¦ · √khyā · √vid |
√tan ·· ¦ (*sat*sat) √lakṣ √man ||
Kārikā Trayodaśaḥ
Advayatvena, yac ca,āasti ¦
dvayasya,āabhāvas; eva, ca, |
svabhāvas, tena, niṣpannaḥ. ¦
Sadasal lakṣaṇo mataḥ. || 13 ||
Chandas Śloka Pathyā
‐∪‐‐∪ ‐ ~‐ ¦ ∪‐~‐∪ ‐∪ ‐ |
∪‐‐ ‐∪ ‐‐‐ ¦ ∪∪‐ ‐∪‐ ∪‐ ||
Dhātūni
*dvi ·· √as ¦ *dvi √bhū ·· |
√bhū · √pad ¦ *sat √lakṣ √man ||
Kārikā Caturdaśaḥ
Dvai·vidhyāt, kalpitaāarthasya, ¦
tad, asattvaaieka bhāvataḥ. |
Svabhāvaḥ kalpito, bālair. ¦
Dvayaaiekatvaāātmako, mataḥ. || 14 ||
Chandas Śloka Pathyā
‐‐‐ ‐∪~‐∪ ¦ ∪ ∪‐~∪ ‐∪‐ |
∪‐‐ ‐∪‐ ‐‐ ¦ ∪~‐~∪‐ ∪‐ ||
Dhātūni
*dvi √vyadh √kḷp √arth ¦ · *sat *ek √bhū |
√bhū √kḷp *bāl ¦ *dvi *ek *ātm √man ||
Kārikā Pañcadaśaḥ
Prakhyānād, dvaya·bhāvena, ¦
bhrānti·mātraaieka·bhāvataḥ. |
Svabhāvaḥ, paratantraāākhyo, ¦
dvayaaiekatvaāātmako, mataḥ. || 15 ||
Chandas Śloka Pathyā
‐‐‐ ∪∪ ‐‐‐ ¦ ‐∪ ‐~∪ ‐∪‐ |
∪‐‐ ∪∪‐~‐ ¦ ∪~‐~∪‐ ∪‐ ||
Dhātūni
√khyā *dvi √bhū ¦ √bhram √mā *ek √bhū |
√bhū √tan √khyā ¦ *dvi *ek *ātm √man ||
Kārikā Ṣoḍaśaḥ
Dvayaāabhāva svabhāvatvād, ¦
advayaaieka svabhāvataḥ, |
svabhāvaḥ, pariniṣpanno. ¦
Dvayaaiekatvaāātmako, mataḥ. || 16 ||
Chandas Śloka Pathyā
∪~‐∪ ∪‐‐‐ ¦ ‐∪~‐ ∪‐∪‐ |
∪‐‐ ∪∪‐‐‐ ¦ ∪~‐~∪‐ ∪‐ ||
Dhātūni
*dvi √bhū √bhū ¦ *dvi *ek √bhū |
√bhū √pad ¦ *dvi *ek *ātm √man ||
Kārikā Saptadaśaḥ
Kalpitaḥ, paratantraś ca, ¦
jñeyaṃ, saṅkleśa1 lakṣaṇam; |
pariniṣpanna iṣṭas, tu, ¦
vyavadānasya, lakṣaṇam. || 17 ||
Chandas Śloka Pathyā
‐∪‐ ∪∪‐‐ ‐ ¦ ‐‐ ‐‐∪ ‐∪‐ |
∪∪‐‐∪ ‐‐ ‐ ¦ ‐∪∪‐‐∪ ‐∪‐ ||
Dhātūni
√kḷp √tan · ¦ √jñā √kliś √lakṣ |
√pad √iṣ · ¦ √dā √lakṣ ||
Rūpāvalī
[1] MSS: saṃkleśa
Kārikā Aṣṭādaśaḥ
Asad·dvaya svabhāvatvāt, ¦
tad, abhāva svabhāvataḥ, |
svabhāvāt kalpitāj, jñeyo, ¦
niṣpannas,o'abhinna lakṣaṇaḥ. || 18 ||
Chandas Śloka Pathyā
∪‐ ∪‐ ∪‐‐‐ ¦ ∪ ∪‐‐ ∪‐∪‐ |
∪‐‐ ‐∪‐ ‐‐ ¦ ‐‐‐‐∪ ‐∪‐ ||
Dhātūni
*sat *dvi √bhū ¦ · √bhū √bhū |
√bhū √kḷp √jñā ¦ √pad √bhid √lakṣ ||
Kārikā Navadaśaḥ
Advayatva·svabhāvatvād, ¦
dvayaāabhāva svabhāvataḥ. |
Niṣpannāt, kalpitaś ca,aieva, ¦
vijñeyaso'abhinna lakṣaṇaḥ. || 19 ||
Chandas Śloka Pathyā
‐∪‐‐ ∪‐‐‐ ¦ ∪~‐‐ ∪‐∪‐ |
‐‐‐ ‐∪‐ ~∪ ¦ ‐‐‐ ‐∪ ‐∪‐ ||
Dhātūni
*dvi √bhū ¦ *dvi √bhū √bhū |
√pad √kḷp ·· ¦ √jñā √bhid √lakṣ ||
Kārikā Viṃśaḥ
Yathā,āākhyānam, asad·bhāvāt, ¦
tathā,āasattva svabhāvataḥ. |
Svabhāvāt, paratantraāākhyān, ¦
niṣpannas,o'abhinna lakṣaṇaḥ. || 20 ||
Chandas Śloka Pathyā
∪~‐∪ ∪‐‐‐ ¦ ∪‐ ‐‐ ∪‐∪‐ |
∪~‐ ∪∪‐~‐ ¦ ‐‐‐ ‐∪ ‐∪‐ ||
Dhātūni
· √khyā *sat √bhū ¦ · *sat √bhū |
√bhū √tan √khyā ¦ √pad √bhid √lakṣ ||
Kārikā Ekaviṃśaḥ
Asad dvaya svabhāvatvād, ¦
yathā,āākhyānaāasvabhāvataḥ; |
niṣpannāt, paratantras,o'api, ¦
vijñeyas,o'abhinna lakṣaṇaḥ. || 21 ||
Chandas Śloka Pathyā
∪‐ ∪‐ ∪‐‐‐ ¦ ∪~‐~∪‐∪‐ |
‐‐‐ ∪∪‐‐∪ ¦ ‐‐‐‐∪ ‐∪‐ ||
Dhātūni
*sat *dvi √bhū ¦ · √khyā √bhū |
√pad √tan · ¦ √jñā √bhid √lakṣ ||
Kārikā Dvāviṃśaḥ
Krama·bhedaḥ, svabhāvānāṃ, ¦
vyavahāraāadhikārataḥ, |
tat, praveśaāadhikārāc; ca ¦
vyutpatty·arthaṃ vidhīyate. || 22 ||
Chandas Śloka Pathyā
∪∪ ‐‐ ∪‐‐‐ ¦ ∪∪‐~∪‐∪‐ |
‐ ∪‐~∪‐‐ ‐ ¦ ‐‐ ‐‐ ∪‐∪‐ ||
Dhātūni
√kram √bhid √bhū ¦ (√hṛ √kṛ) |
· √viś √kṛ · ¦ √pat √arth √dhī ||
Kārikā Trayoviṃśaḥ
Kalpito, vyavahāraāātmā, ¦
vyavahāra1āātmakas,o'aparaḥ, |
vyavahāra samuccheda ¦
svabhāvaś caāanya, iṣyate. || 23 ||
Chandas Śloka Pathyā
‐∪‐ ∪∪‐~‐ ¦ ∪∪‐~∪‐ ∪‐ |
∪∪‐∪ ∪‐‐‐ ¦ ∪‐‐ ~∪ ‐∪‐ ||
Dhātūni
√kḷp √hṛ *ātm ¦ √hṛ *ātm *par |
√hṛ √chid ¦ √bhū ·· √iṣ ||
Rūpāvalī
[1] GRTL, MCEB, TFVB: vyavahartra
Kārikā Caturviṃśaḥ
Dvayaāabhāvaāātmakaḥ, pūrvaṃ, ¦
paratantraḥ praviśyate. |
Tataḥ, praviśyate, tatra, ¦
kalpa·mātram, asad dvayam. || 24 ||
Chandas Śloka Pathyā
∪~‐~∪‐ ‐‐ ¦ ∪∪‐‐ ∪‐∪‐ |
∪‐ ∪‐∪‐ ‐∪ ¦ ‐∪ ‐∪ ∪‐ ∪‐ ||
Dhātūni
*dvi √bhū *ātm · ¦ √tan √viś |
· √viś · ¦ √kḷp √mā *sat *dvi ||
Kārikā Pañcaviṃśaḥ
Tato, dvayaāabhāva bhāvo, ¦
niṣpannas,o'atra, praviśyate. |
Tathā, hy, asau,āv‸ eva, tadā, ¦
asti, naāasti,īiti, ca,oucyate. || 25 ||
Chandas Śloka Ra ca Bha Vipulā
∪‐ ∪~‐∪ ‐‐ ¦ ‐‐‐‐ ∪‐∪‐ |
∪‐ ∪‐~∪ ∪‐ ¦ ‐∪ ~~∪ ‐∪‐ ||
Dhātūni
· *dvi √bhū √bhū ¦ √pad · √viś |
····· ¦ √as · √as ·· √vac ||
Kārikā Ṣaḍviṃśaḥ
Trayas,o'apy, ete svabhāvās, hi, ¦
advayaāālamba lakṣaṇāḥ. |
Abhāvād, atathā bhāvāt, ¦
tad, abhāva svabhāvataḥ. || 26 ||
Chandas Śloka Pathyā
∪‐‐‐ ∪‐‐∪ ¦ ‐∪~‐∪ ‐∪‐ |
∪‐‐∪ ∪‐ ‐‐ ¦ ∪ ∪‐‐ ∪‐∪‐ ||
Dhātūni
*tri ·· √bhū · ¦ *dvi √lamb √lakṣ |
√bhū · √bhū ¦ · √bhū √bhū ||
Kārikā Saptaviṃśaḥ
Māyā, kṛtaṃ, mantra·vaśāt, ¦
khyāti, hasty ātmanā; yathā, |
ākāra·mātraṃ, tatra,āasti ¦
hastī; naāasti, tu, sarvathā. || 27 ||
Chandas Śloka Bha ca Ra Vipulā
‐‐ ∪‐ ‐∪ ∪‐ ¦ ‐∪ ‐ ‐∪‐ ∪‐ |
‐‐∪ ‐‐ ‐~∪ ¦ ‐‐ ~∪ ∪ ‐∪‐ ||
Dhātūni
√mā √kṛ √man √vaś ¦ √khyā *has *ātm · |
√kṛ √mā · √as ¦ *has · √as ·· ||
Kārikā Aṣṭāviṃśaḥ
Svabhāvaḥ, kalpito, hastī, ¦
paratantras tad, ākṛtiḥ; |
yas, tatra, hasty abhāvas;o'asau, ¦
pariniṣpannas, iṣyate. || 28 ||
Chandas Śloka Pathyā
∪‐‐ ‐∪‐ ‐‐ ¦ ∪∪‐‐ ∪ ‐∪‐ |
‐ ‐∪ ‐ ∪‐‐‐ ¦ ∪∪‐‐∪ ‐∪‐ ||
Dhātūni
√bhū √kḷp √*has ¦ √tan · √kṛ |
·· *has √bhū · ¦ √pad √iṣ ||
Kārikā Navaviṃśaḥ
Asat kalpas, tathā, khyāti, ¦
mūla cittād, dvayaāātmanā. |
Dvayam, atyanta, taso naāasti; ¦
tatra,āasty ākṛti mātrakam. || 29 ||
Chandas Śloka Pathyā
∪‐ ‐‐ ∪‐ ‐∪ ¦ ‐∪ ‐‐ ∪~∪‐ |
∪∪ ‐‐∪ ‐ ~∪ ¦ ‐~ ‐∪∪ ‐∪‐ ||
Dhātūni
*sat √kḷp · √khyā ¦ √mūl √cit *dvi *ātm |
*dvi ··· √as ¦ · √as √kṛ √mā ||
Kārikā Triṃśaḥ
Mantravan, mūla·vijñānaṃ. ¦
Kāṣṭhavat, tathatā, matā. |
Hasty·ākāravad, eṣṭavyo, ¦
vikalpo, hastivad, dvayam. || 30 ||
Chandas Śloka Pathyā
‐∪‐ ‐∪ ‐‐‐ ¦ ‐∪‐ ∪∪‐ ∪‐ |
‐ ‐‐∪∪ ‐‐‐ ¦ ∪‐‐ ‐∪‐ ∪‐ ||
Dhātūni
√man √mūl √jñā ¦ √kaś *tath √man |
*has √kṛ √iṣ ¦ √kḷp *has *dvi ||
Kārikā Ekatriṃśaḥ
Artha tattva prativedhe1, ¦
yugapal, lakṣaṇa trayam, |
parijñā, ca prahāṇaṃ, ca ¦
prāptiś, ceṣṭā, yathā, kramam. || 31 ||
Chandas Śloka
‐∪ ‐‐ ∪∪‐‐ ¦ ∪∪ ‐ ‐∪‐ ∪‐ |
∪‐‐ ‐ ∪‐‐ ‐ ¦ ‐‐ ‐‐ ∪‐∪‐ ||
Dhātūni
√arth *tat √vidh ¦ · √lakṣ *tri |
√jñā · √hā · ¦ √āp √ceṣṭ · √kram ||
Rūpāvalī
[1] MSS: prativedhe ¦ ∪∪‐‐ ¦ (pratividhe ∪∪∪‐ ¦ na vipulā ?)
Kārikā Dvātriṃśaḥ
Parijñā,āanupalambhas,o'atra, ¦
hānir, akhyānam, iṣyate. |
Upalambhaso'animittas,1tu, ¦
prāptiḥ, sākṣāt, kriyā,āapi, sā. || 32 ||
Chandas Śloka Pathyā
∪‐~∪∪‐‐ ∪ ¦ ‐∪ ∪‐ ∪‐∪‐ |
∪∪‐‐ ∪‐‐ ‐ ¦ ‐‐ ‐‐ ∪~∪ ‐ ||
Dhātūni
√jñā √lambh · ¦ √hā √khyā √iṣ |
√lambh √mā · ¦ √āp √sākṣ √kṛ ·· ||
Rūpāvalī
[1] TFBV, GRTL: upalambha nimittā
Kārikā Trayastriṃśaḥ
Dvayasya,āanupalambhena, ¦
dvayaāākāro, vigacchati. |
Vigamāt, tasya, niṣpanno, ¦
dvayaāabhāvas,o'adhigamyate. || 33 ||
Chandas Śloka Pathyā
∪‐~∪∪‐‐‐ ¦ ∪~‐‐ ∪‐∪‐ |
∪∪‐ ‐∪ ‐‐‐ ¦ ∪~‐‐ ∪‐∪‐ ||
Dhātūni
*dvi √lambh ¦ *dvi √kṛ √gam |
√gam · √pad ¦ √dvi √bhū √gam ||
Kārikā Catustriṃśaḥ
Hastinas,o'anupalambhaś, ca ¦
vigamaś ca, tad, ākṛteḥ, |
upalambhaś, ca kāṣṭhasya, ¦
māyāyāṃ, yugapad, yathā. || 34 ||
Chandas Śloka Pathyā
‐∪‐∪∪‐‐ ∪ ¦ ∪∪‐ ∪ ∪ ‐∪‐ |
∪∪‐‐ ∪ ‐‐∪ ¦ ‐‐‐ ∪∪‐ ∪‐ ||
Dhātūni
*has √lambh · ¦ √gam ·· √kṛ |
√lambh · √kaś ¦ √mā ·· ||
Kārikā Pañcatriṃśaḥ
Viruddha dhī,‸ vāraṇatvād, ¦
buddhyā,1 vai!y, arthya darśanāt, |
jñāna trayaāanuvṛtteś ca, ¦
mokṣaāāpattir,2 ayatnataḥ. || 35 ||
Chandas Śloka Ra Vipulā
∪‐∪ ‐ ‸ ‐∪‐‐ ¦ ‐‐ ‐ ‐∪ ‐∪‐ |
‐‐ ∪~∪‐‐ ∪ ¦ ‐~‐∪ ∪‐∪‐ ||
Dhātūni
√rudh √dhī √vṛ ¦ √budh · √arth √dṛś |
√jñā *tri √vṛt · ¦ √muc √pat √yat ||
Rūpāvalī
[1] MCEB: buddher
[2] MCEB: mokṣāpatter
Kārikā Ṣaṭtriṃśaḥ
Citta mātraoupalambhena, ¦
jñeya,āarthaāanupalambhatā, |
jñeya,āarthaāanupalambhena, ¦
syāc, cittaāanupalambhatā. || 36 ||
Chandas Śloka Pathyā
‐∪ ‐~∪‐‐‐ ¦ ‐~~∪∪‐∪‐ |
‐~~∪∪‐‐‐ ¦ ‐ ‐~∪∪‐∪‐ ||
Dhātūni
√cit √mā √lambh ¦ √jñā √arth √lambh |
√jñā √arth √lambh ¦ √as √cit √lambh ||
Kārikā Saptatriṃśaḥ
Dvayor, anupalambhena,1 ¦
dharma dhātuūupalambhatā.2 |
Dharma dhātuūupalambhena, ¦
syād, vibhutvaoupalambhatā. || 37 ||
Chandas Śloka
∪‐ ∪∪∪‐‐∪ ¦ ‐∪ ‐~∪‐∪‐ |
‐∪ ‐~∪‐‐‐ ¦ ‐ ∪‐~∪‐∪‐ ||
Dhātūni
*dvi √lambh ¦ (√dhṛ √dhā) √lambh |
(√dhṛ √dhā) √lambh ¦ √as √bhū √lambh ||
Rūpāvalī
[1] MSS: ∪‐ ∪∪∪‐‐∪ ¦
[2] GRTL: dhatūpalabhbhatā
Kārikā Aṣṭātriṃśaḥ
Upalabdha vibhutvaśca1 ¦
svaparārtha prasiddhi·taḥ, |
prāpnoty, anuttarāṃ bodhiṃ, ¦
dhīmān, kāya trayaāātmikām. || 38 ||
Chandas Śloka Pathyā
∪∪‐∪ ∪‐‐ ‐ ¦ ∪∪‐‐ ∪‐∪‐ |
‐‐ ∪‐∪‐ ‐‐ ¦ ‐‐ ‐‐ ∪~∪‐ ||
Dhātūni
√labh √bhū · ¦ √ārth √sidh · |
√āp √tṝ √budh ¦ √dhī √ci *tri *ātm ||
Rūpāvalī
[1] MSS: vibhutvaśca ¦ ∪‐‐‐ ¦ (vibhutvaca ¦ ∪‐∪‐ ¦)
Iti, Trisvabhāva Nirdeśaḥ, samāptaḥ, ||
kṛtir, ācārya Vasubandhu pādānām, iti ||
Lekhapatraṃ Valī
GRTL : trisvabhāvanirdeśa, includes DSBC version, and Anacker, Göttingen Universität
MCEB : trisvabhāvanirdeśa, Louis de La Vallée Poussin, L'Institut Belge de Hautes Etudes Chinoises, Bruxelles, 1932-1933
TSNA : tri·svabhāva·nirdeśa, Stefan Anacker, “Seven Works of Vasubandhu”, Delhi India
Lekhapatya Anuvṛttiḥ
Taracandra ‐ BE 2561 BS 2074 NS 1137