Trisvabhāva Nirdeśaḥ

Kārikā Prathamaḥ

Kalpitaḥ, paratantraś, ca ¦

pariniṣpannas, eva, ca, |

trayaḥ, svabhāvās. ‸ Dhīrāṇāṃ, ¦

gambhīra jñeyam, iṣyate. || 1 ||

Chandas Śloka Ma Vipulā

‐∪‐ ∪∪‐‐ ∪ ¦ ∪∪‐‐∪ ‐∪‐ |

∪‐ ∪‐‐ ‸ ‐‐‐ ¦ ‐‐‐ ‐∪ ‐∪‐ ||

Dhātūni

√kḷp √tan · ¦ √pad ·· |

*tri √bhū √dhī ¦ *gambh √jñā √iṣ ||

Kārikā Dvitīyaḥ

Yat, khyāti paratantras,o'asau; ¦

yathā, khyāti sa kalpitaḥ. |

Pratyayaāadhīna vṛttitvāt, ¦

kalpanā, mātra·bhāvataḥ. || 2 ||

·

Chandas Śloka Pathyā

‐ ‐∪ ∪∪‐‐‐ ¦ ∪‐ ‐∪ ∪ ‐∪‐ |

‐∪~‐∪ ‐‐‐ ¦ ‐∪‐ ‐∪ ‐∪‐ ||

Dhātūni

· √khyā √tan · ¦ · √khyā · √kḷp |

√i √in √vṛt ¦ √kḷp (√mā √bhū) ||

Kārikā Tṛtīyaḥ

Tasya khyātur, yathāāākhyānaṃ_ ¦

yā sadāāavidya mānatā, |

jñeyaḥ, sa pariniṣpanna ¦

svabhāvas,o'ananyathātvataḥ. || 3 ||

Chandas Śloka Pathyā

‐∪ ‐‐ ∪~‐‐ ¦ ‐ ∪~‐∪ ‐∪‐ |

‐‐ ∪ ∪∪‐‐‐ ¦ ∪‐‐ ‐∪‐∪‐ ||

Dhātūni

· √khyā · √khyā ¦ ·· √vid √man |

√jñā · √pad ¦ √bhū · ||

Kārikā Caturthaḥ

Tatra, kiṃ khyāty asat·kalpaḥ; ¦

kathaṃ, khyāti dvayaāātmanā; |

tasya, kā naāastitā, tena; ¦

yā, tatrā,āadvaya·dharmatā. || 4 ||

Chandas Śloka Pathyā

‐∪ ‐ ‐ ∪‐‐‐ ¦ ∪‐ ‐‐ ∪~∪‐ |

‐∪ ‐ ~∪‐ ‐∪ ¦ ‐ ‐~∪∪‐∪‐ ||

Dhātūni

·· √khyā *sat √kḷp ¦ · √khyā *dvi *ātm |

··· √as · ¦ ·· *dvi √dhṛ ||

Kārikā Pañcamaḥ

Asat·kalpas,o'atra, kaś cittaṃ, ¦

yatas, tena, hi, kalpyate. |

Yathā, ca kalpayaty arthaṃ.1 ¦

Tathā,āatyantaṃ na vidyate. || 5 ||

Chandas Śloka Pathyā

∪‐ ‐‐ ∪ ‐ ‐‐ ¦ ∪‐ ‐∪ ∪ ‐∪‐ |

∪‐ ∪ ‐∪‐ ‐‐ ¦ ∪~‐‐ ∪ ‐∪‐ ||

Dhātūni

*sat √kḷp ·· √cit ¦ ··· √kḷp |

·· √kḷp √arth ¦ · *ant · √vid ||

Rūpāvalī

[1] TFBV, GRTL : artha

Kārikā Ṣaṣthaḥ

Tad,dhetu·phala bhāvena, ¦

cittaṃ, dvi·vidham, iṣyate. |

Yad, ālayaāākhyaṃ vijñānaṃ, ¦

pravṛtty ākhyaṃ, ca, saptadhā. || 6 ||

Chandas Śloka Ma Vipulā

‐ ‐∪ ∪∪ ‐‐∪ ¦ ‐‐ ∪∪∪ ‐∪‐ |

∪ ‐∪~‐ ‸ ‐‐‐ ¦ ∪‐ ‐‐ ∪‐∪‐ ||

Dhātūni

· √hi √phal √bhū ¦ √cit √dhā √iṣ |

· √lī √khyā √jñā ¦ √vṛt √khyā · √dhā ||

Kārikā Saptamaḥ

Saṅkleśa1vāsanā, bījaiś, ¦

citatvāc, cittam, ucyate, |

cittam ādyaṃ, dvitīyaṃ tu, ¦

citraāākāra·pravṛttitaḥ. || 7 ||

Chandas Śloka Pathyā

‐‐∪ ‐∪‐ ‐‐ ¦ ∪‐‐ ‐∪ ‐∪‐ |

‐∪ ‐‐ ∪‐‐∪ ¦ ‐~‐‐ ∪‐∪‐ ||

Dhātūni

√kḷś √vas √bīj ¦ √ci √cit √vac |

√cit *ād *dvi · ¦ √cit √kṛ √vṛt ||

Rūpāvalī

[1] MSS : saṃkleśa

Kārikā Aṣṭamaḥ

Samaāasatas1, ‸o'abhūta·kalpaḥ. ¦

Sa ca,aieṣa, trividho mataḥ, |

vaipākikas, tathā, naimit·¦

·tikas,o'anyaḥ, prātibhāsikaḥ. || 8 ||

Chandas Śloka Ra Vipulā

∪~∪‐ ‸ ‐∪ ‐‐ ¦ ∪ ~‐ ∪∪‐ ∪‐ |

‐‐∪‐ ∪‐ ‐‐¦∪‐ ‐ ‐∪‐∪‐ ||

Dhātūni

*sam *sat (√bhū √kḷp) ¦ ··· √dhā √man |

√pac · √mā ¦ · √bhās ||

Rūpāvalī

[1] TSNA : samāsatī

Kārikā Navamaḥ

Prathamo, mūla·vijñānaṃ, ¦

tad, vipākaāātmakaṃ, yataḥ, |

anyaḥ, pravṛtti·vijñānaṃ, ¦

dṛśya·dṛg·vitti·vṛttitaḥ. || 9 ||

Chandas Śloka Pathyā

∪∪‐ ‐∪ ‐‐‐ ¦ ‐ ∪‐~∪‐ ∪‐ |

‐‐ ∪‐∪ ‐‐‐ ¦ ‐∪‐ ‐∪‐∪‐ ||

Dhātūni

*prath √mūl √jñā ¦ · √pac *ātm · |

· √vṛt √jñā ¦ (√dṛś √dṛś) (√vit √vṛt) ||

Kārikā Daśamaḥ

Sad·asattvād, dvayaaiekatvāt, ¦

saṅkleśa1 vyavadānayoḥ. |

Lakṣaṇaāabhedataś, caeiṣṭā, ¦

svabhāvānāṃ, gabhīratā2. || 10 ||

Chandas Śloka Pathyā

∪∪‐‐ ∪‐‐‐ ¦ ‐‐‐ ∪∪~∪‐ |

‐∪~‐∪‐ ~‐ ¦ ∪‐‐‐ ∪‐∪‐ ||

Dhātūni

(*sat *sat) (*dvi *ek) ¦ √kliś √dā |

(√lakṣ √bhid) · √iṣ ¦ √bhū *gambh ||

Rūpāvalī

[1] MSS : saṃkleśa

[2] GRTL, TFBV, TSNA : gaṃbhīratā ‐‐u‐ ||

Kārikā Ekādaśaḥ

Sattvena, gṛhyate; yasmād, ¦

atyantaāabhāvas; eva, ca, |

svabhāvaḥ kalpitas; tena, ¦

sad·asal lakṣaṇo mataḥ. || 11 ||

Chandas Śloka Pathyā

‐‐∪ ‐∪‐ ‐‐ ¦ ‐‐~‐∪ ‐∪ ‐ |

∪‐‐ ‐∪‐ ‐∪ ¦ ∪∪‐ ‐∪‐ ∪‐ ||

Dhātūni

*sat √grah · ¦ *ant √bhū ·· |

√bhū √kḷp · ¦ *sat √lakṣ √man ||

Kārikā Dvādaśaḥ

Vidyate, bhrānti·bhāvena; ¦

yathā,āākhyānaṃ, na vidyate |

paratantro; yatas, tena, ¦

sadasal lakṣaṇo mataḥ. || 12 ||

Chandas Śloka Pathyā

‐∪‐ ‐∪ ‐‐∪ ¦ ∪~‐‐ ∪ ‐∪‐ |

∪∪‐‐ ∪‐ ‐∪ ¦ ∪∪‐ ‐∪‐ ∪‐ ||

Dhātūni

√vid √bhram √bhū ¦ · √khyā · √vid |

√tan ·· ¦ (*sat*sat) √lakṣ √man ||

Kārikā Trayodaśaḥ

Advayatvena, yac ca,āasti ¦

dvayasya,āabhāvas; eva, ca, |

svabhāvas, tena, niṣpannaḥ. ¦

Sadasal lakṣaṇo mataḥ. || 13 ||

Chandas Śloka Pathyā

‐∪‐‐∪ ‐ ~‐ ¦ ∪‐~‐∪ ‐∪ ‐ |

∪‐‐ ‐∪ ‐‐‐ ¦ ∪∪‐ ‐∪‐ ∪‐ ||

Dhātūni

*dvi ·· √as ¦ *dvi √bhū ·· |

√bhū · √pad ¦ *sat √lakṣ √man ||

Kārikā Caturdaśaḥ

Dvai·vidhyāt, kalpitaāarthasya, ¦

tad, asattvaaieka bhāvataḥ. |

Svabhāvaḥ kalpito, bālair. ¦

Dvayaaiekatvaāātmako, mataḥ. || 14 ||

Chandas Śloka Pathyā

‐‐‐ ‐∪~‐∪ ¦ ∪ ∪‐~∪ ‐∪‐ |

∪‐‐ ‐∪‐ ‐‐ ¦ ∪~‐~∪‐ ∪‐ ||

Dhātūni

*dvi √vyadh √kḷp √arth ¦ · *sat *ek √bhū |

√bhū √kḷp *bāl ¦ *dvi *ek *ātm √man ||

Kārikā Pañcadaśaḥ

Prakhyānād, dvaya·bhāvena, ¦

bhrānti·mātraaieka·bhāvataḥ. |

Svabhāvaḥ, paratantraāākhyo, ¦

dvayaaiekatvaāātmako, mataḥ. || 15 ||

Chandas Śloka Pathyā

‐‐‐ ∪∪ ‐‐‐ ¦ ‐∪ ‐~∪ ‐∪‐ |

∪‐‐ ∪∪‐~‐ ¦ ∪~‐~∪‐ ∪‐ ||

Dhātūni

√khyā *dvi √bhū ¦ √bhram √mā *ek √bhū |

√bhū √tan √khyā ¦ *dvi *ek *ātm √man ||

Kārikā Ṣoḍaśaḥ

Dvayaāabhāva svabhāvatvād, ¦

advayaaieka svabhāvataḥ, |

svabhāvaḥ, pariniṣpanno. ¦

Dvayaaiekatvaāātmako, mataḥ. || 16 ||

Chandas Śloka Pathyā

∪~‐∪ ∪‐‐‐ ¦ ‐∪~‐ ∪‐∪‐ |

∪‐‐ ∪∪‐‐‐ ¦ ∪~‐~∪‐ ∪‐ ||

Dhātūni

*dvi √bhū √bhū ¦ *dvi *ek √bhū |

√bhū √pad ¦ *dvi *ek *ātm √man ||

Kārikā Saptadaśaḥ

Kalpitaḥ, paratantraś ca, ¦

jñeyaṃ, saṅkleśa1 lakṣaṇam; |

pariniṣpanna iṣṭas, tu, ¦

vyavadānasya, lakṣaṇam. || 17 ||

Chandas Śloka Pathyā

‐∪‐ ∪∪‐‐ ‐ ¦ ‐‐ ‐‐∪ ‐∪‐ |

∪∪‐‐∪ ‐‐ ‐ ¦ ‐∪∪‐‐∪ ‐∪‐ ||

Dhātūni

√kḷp √tan · ¦ √jñā √kliś √lakṣ |

√pad √iṣ · ¦ √dā √lakṣ ||

Rūpāvalī

[1] MSS: saṃkleśa

Kārikā Aṣṭādaśaḥ

Asad·dvaya svabhāvatvāt, ¦

tad, abhāva svabhāvataḥ, |

svabhāvāt kalpitāj, jñeyo, ¦

niṣpannas,o'abhinna lakṣaṇaḥ. || 18 ||

Chandas Śloka Pathyā

∪‐ ∪‐ ∪‐‐‐ ¦ ∪ ∪‐‐ ∪‐∪‐ |

∪‐‐ ‐∪‐ ‐‐ ¦ ‐‐‐‐∪ ‐∪‐ ||

Dhātūni

*sat *dvi √bhū ¦ · √bhū √bhū |

√bhū √kḷp √jñā ¦ √pad √bhid √lakṣ ||

Kārikā Navadaśaḥ

Advayatva·svabhāvatvād, ¦

dvayaāabhāva svabhāvataḥ. |

Niṣpannāt, kalpitaś ca,aieva, ¦

vijñeyaso'abhinna lakṣaṇaḥ. || 19 ||

Chandas Śloka Pathyā

‐∪‐‐ ∪‐‐‐ ¦ ∪~‐‐ ∪‐∪‐ |

‐‐‐ ‐∪‐ ~∪ ¦ ‐‐‐ ‐∪ ‐∪‐ ||

Dhātūni

*dvi √bhū ¦ *dvi √bhū √bhū |

√pad √kḷp ·· ¦ √jñā √bhid √lakṣ ||

Kārikā Viṃśaḥ

Yathā,āākhyānam, asad·bhāvāt, ¦

tathā,āasattva svabhāvataḥ. |

Svabhāvāt, paratantraāākhyān, ¦

niṣpannas,o'abhinna lakṣaṇaḥ. || 20 ||

Chandas Śloka Pathyā

∪~‐∪ ∪‐‐‐ ¦ ∪‐ ‐‐ ∪‐∪‐ |

∪~‐ ∪∪‐~‐ ¦ ‐‐‐ ‐∪ ‐∪‐ ||

Dhātūni

· √khyā *sat √bhū ¦ · *sat √bhū |

√bhū √tan √khyā ¦ √pad √bhid √lakṣ ||

Kārikā Ekaviṃśaḥ

Asad dvaya svabhāvatvād, ¦

yathā,āākhyānaāasvabhāvataḥ; |

niṣpannāt, paratantras,o'api, ¦

vijñeyas,o'abhinna lakṣaṇaḥ. || 21 ||

Chandas Śloka Pathyā

∪‐ ∪‐ ∪‐‐‐ ¦ ∪~‐~∪‐∪‐ |

‐‐‐ ∪∪‐‐∪ ¦ ‐‐‐‐∪ ‐∪‐ ||

Dhātūni

*sat *dvi √bhū ¦ · √khyā √bhū |

√pad √tan · ¦ √jñā √bhid √lakṣ ||

Kārikā Dvāviṃśaḥ

Krama·bhedaḥ, svabhāvānāṃ, ¦

vyavahāraāadhikārataḥ, |

tat, praveśaāadhikārāc; ca ¦

vyutpatty·arthaṃ vidhīyate. || 22 ||

Chandas Śloka Pathyā

∪∪ ‐‐ ∪‐‐‐ ¦ ∪∪‐~∪‐∪‐ |

‐ ∪‐~∪‐‐ ‐ ¦ ‐‐ ‐‐ ∪‐∪‐ ||

Dhātūni

√kram √bhid √bhū ¦ (√hṛ √kṛ) |

· √viś √kṛ · ¦ √pat √arth √dhī ||

Kārikā Trayoviṃśaḥ

Kalpito, vyavahāraāātmā, ¦

vyavahāra1āātmakas,o'aparaḥ, |

vyavahāra samuccheda ¦

svabhāvaś caāanya, iṣyate. || 23 ||

Chandas Śloka Pathyā

‐∪‐ ∪∪‐~‐ ¦ ∪∪‐~∪‐ ∪‐ |

∪∪‐∪ ∪‐‐‐ ¦ ∪‐‐ ~∪ ‐∪‐ ||

Dhātūni

√kḷp √hṛ *ātm ¦ √hṛ *ātm *par |

√hṛ √chid ¦ √bhū ·· √iṣ ||

Rūpāvalī

[1] GRTL, MCEB, TFVB: vyavahartra

Kārikā Caturviṃśaḥ

Dvayaāabhāvaāātmakaḥ, pūrvaṃ, ¦

paratantraḥ praviśyate. |

Tataḥ, praviśyate, tatra, ¦

kalpa·mātram, asad dvayam. || 24 ||

Chandas Śloka Pathyā

∪~‐~∪‐ ‐‐ ¦ ∪∪‐‐ ∪‐∪‐ |

∪‐ ∪‐∪‐ ‐∪ ¦ ‐∪ ‐∪ ∪‐ ∪‐ ||

Dhātūni

*dvi √bhū *ātm · ¦ √tan √viś |

· √viś · ¦ √kḷp √mā *sat *dvi ||

Kārikā Pañcaviṃśaḥ

Tato, dvayaāabhāva bhāvo, ¦

niṣpannas,o'atra, praviśyate. |

Tathā, hy, asau,āv‸ eva, tadā, ¦

asti, naāasti,īiti, ca,oucyate. || 25 ||

Chandas Śloka Ra ca Bha Vipulā

∪‐ ∪~‐∪ ‐‐ ¦ ‐‐‐‐ ∪‐∪‐ |

∪‐ ∪‐~∪ ∪‐ ¦ ‐∪ ~~∪ ‐∪‐ ||

Dhātūni

· *dvi √bhū √bhū ¦ √pad · √viś |

····· ¦ √as · √as ·· √vac ||

Kārikā Ṣaḍviṃśaḥ

Trayas,o'apy, ete svabhāvās, hi, ¦

advayaāālamba lakṣaṇāḥ. |

Abhāvād, atathā bhāvāt, ¦

tad, abhāva svabhāvataḥ. || 26 ||

Chandas Śloka Pathyā

∪‐‐‐ ∪‐‐∪ ¦ ‐∪~‐∪ ‐∪‐ |

∪‐‐∪ ∪‐ ‐‐ ¦ ∪ ∪‐‐ ∪‐∪‐ ||

Dhātūni

*tri ·· √bhū · ¦ *dvi √lamb √lakṣ |

√bhū · √bhū ¦ · √bhū √bhū ||

Kārikā Saptaviṃśaḥ

Māyā, kṛtaṃ, mantra·vaśāt, ¦

khyāti, hasty ātmanā; yathā, |

ākāra·mātraṃ, tatra,āasti ¦

hastī; naāasti, tu, sarvathā. || 27 ||

Chandas Śloka Bha ca Ra Vipulā

‐‐ ∪‐ ‐∪ ∪‐ ¦ ‐∪ ‐ ‐∪‐ ∪‐ |

‐‐∪ ‐‐ ‐~∪ ¦ ‐‐ ~∪ ∪ ‐∪‐ ||

Dhātūni

√mā √kṛ √man √vaś ¦ √khyā *has *ātm · |

√kṛ √mā · √as ¦ *has · √as ·· ||

Kārikā Aṣṭāviṃśaḥ

Svabhāvaḥ, kalpito, hastī, ¦

paratantras tad, ākṛtiḥ; |

yas, tatra, hasty abhāvas;o'asau, ¦

pariniṣpannas, iṣyate. || 28 ||

Chandas Śloka Pathyā

∪‐‐ ‐∪‐ ‐‐ ¦ ∪∪‐‐ ∪ ‐∪‐ |

‐ ‐∪ ‐ ∪‐‐‐ ¦ ∪∪‐‐∪ ‐∪‐ ||

Dhātūni

√bhū √kḷp √*has ¦ √tan · √kṛ |

·· *has √bhū · ¦ √pad √iṣ ||

Kārikā Navaviṃśaḥ

Asat kalpas, tathā, khyāti, ¦

mūla cittād, dvayaāātmanā. |

Dvayam, atyanta, taso naāasti; ¦

tatra,āasty ākṛti mātrakam. || 29 ||

Chandas Śloka Pathyā

∪‐ ‐‐ ∪‐ ‐∪ ¦ ‐∪ ‐‐ ∪~∪‐ |

∪∪ ‐‐∪ ‐ ~∪ ¦ ‐~ ‐∪∪ ‐∪‐ ||

Dhātūni

*sat √kḷp · √khyā ¦ √mūl √cit *dvi *ātm |

*dvi ··· √as ¦ · √as √kṛ √mā ||

Kārikā Triṃśaḥ

Mantravan, mūla·vijñānaṃ. ¦

Kāṣṭhavat, tathatā, matā. |

Hasty·ākāravad, eṣṭavyo, ¦

vikalpo, hastivad, dvayam. || 30 ||

Chandas Śloka Pathyā

‐∪‐ ‐∪ ‐‐‐ ¦ ‐∪‐ ∪∪‐ ∪‐ |

‐ ‐‐∪∪ ‐‐‐ ¦ ∪‐‐ ‐∪‐ ∪‐ ||

Dhātūni

√man √mūl √jñā ¦ √kaś *tath √man |

*has √kṛ √iṣ ¦ √kḷp *has *dvi ||

Kārikā Ekatriṃśaḥ

Artha tattva prativedhe1, ¦

yugapal, lakṣaṇa trayam, |

parijñā, ca prahāṇaṃ, ca ¦

prāptiś, ceṣṭā, yathā, kramam. || 31 ||

Chandas Śloka

‐∪ ‐‐ ∪∪‐‐ ¦ ∪∪ ‐ ‐∪‐ ∪‐ |

∪‐‐ ‐ ∪‐‐ ‐ ¦ ‐‐ ‐‐ ∪‐∪‐ ||

Dhātūni

√arth *tat √vidh ¦ · √lakṣ *tri |

√jñā · √hā · ¦ √āp √ceṣṭ · √kram ||

Rūpāvalī

[1] MSS: prativedhe ¦ ∪∪‐‐ ¦ (pratividhe ∪∪∪‐ ¦ na vipulā ?)

Kārikā Dvātriṃśaḥ

Parijñā,āanupalambhas,o'atra, ¦

hānir, akhyānam, iṣyate. |

Upalambhaso'animittas,1tu, ¦

prāptiḥ, sākṣāt, kriyā,āapi, sā. || 32 ||

Chandas Śloka Pathyā

∪‐~∪∪‐‐ ∪ ¦ ‐∪ ∪‐ ∪‐∪‐ |

∪∪‐‐ ∪‐‐ ‐ ¦ ‐‐ ‐‐ ∪~∪ ‐ ||

Dhātūni

√jñā √lambh · ¦ √hā √khyā √iṣ |

√lambh √mā · ¦ √āp √sākṣ √kṛ ·· ||

Rūpāvalī

[1] TFBV, GRTL: upalambha nimittā

Kārikā Trayastriṃśaḥ

Dvayasya,āanupalambhena, ¦

dvayaāākāro, vigacchati. |

Vigamāt, tasya, niṣpanno, ¦

dvayaāabhāvas,o'adhigamyate. || 33 ||

Chandas Śloka Pathyā

∪‐~∪∪‐‐‐ ¦ ∪~‐‐ ∪‐∪‐ |

∪∪‐ ‐∪ ‐‐‐ ¦ ∪~‐‐ ∪‐∪‐ ||

Dhātūni

*dvi √lambh ¦ *dvi √kṛ √gam |

√gam · √pad ¦ √dvi √bhū √gam ||

Kārikā Catustriṃśaḥ

Hastinas,o'anupalambhaś, ca ¦

vigamaś ca, tad, ākṛteḥ, |

upalambhaś, ca kāṣṭhasya, ¦

māyāyāṃ, yugapad, yathā. || 34 ||

Chandas Śloka Pathyā

‐∪‐∪∪‐‐ ∪ ¦ ∪∪‐ ∪ ∪ ‐∪‐ |

∪∪‐‐ ∪ ‐‐∪ ¦ ‐‐‐ ∪∪‐ ∪‐ ||

Dhātūni

*has √lambh · ¦ √gam ·· √kṛ |

√lambh · √kaś ¦ √mā ·· ||

Kārikā Pañcatriṃśaḥ

Viruddha dhī,‸ vāraṇatvād, ¦

buddhyā,1 vai!y, arthya darśanāt, |

jñāna trayaāanuvṛtteś ca, ¦

mokṣaāāpattir,2 ayatnataḥ. || 35 ||

Chandas Śloka Ra Vipulā

∪‐∪ ‐ ‸ ‐∪‐‐ ¦ ‐‐ ‐ ‐∪ ‐∪‐ |

‐‐ ∪~∪‐‐ ∪ ¦ ‐~‐∪ ∪‐∪‐ ||

Dhātūni

√rudh √dhī √vṛ ¦ √budh · √arth √dṛś |

√jñā *tri √vṛt · ¦ √muc √pat √yat ||

Rūpāvalī

[1] MCEB: buddher

[2] MCEB: mokṣāpatter

Kārikā Ṣaṭtriṃśaḥ

Citta mātraoupalambhena, ¦

jñeya,āarthaāanupalambhatā, |

jñeya,āarthaāanupalambhena, ¦

syāc, cittaāanupalambhatā. || 36 ||

Chandas Śloka Pathyā

‐∪ ‐~∪‐‐‐ ¦ ‐~~∪∪‐∪‐ |

‐~~∪∪‐‐‐ ¦ ‐ ‐~∪∪‐∪‐ ||

Dhātūni

√cit √mā √lambh ¦ √jñā √arth √lambh |

√jñā √arth √lambh ¦ √as √cit √lambh ||

Kārikā Saptatriṃśaḥ

Dvayor, anupalambhena,1 ¦

dharma dhātuūupalambhatā.2 |

Dharma dhātuūupalambhena, ¦

syād, vibhutvaoupalambhatā. || 37 ||

Chandas Śloka

∪‐ ∪∪∪‐‐∪ ¦ ‐∪ ‐~∪‐∪‐ |

‐∪ ‐~∪‐‐‐ ¦ ‐ ∪‐~∪‐∪‐ ||

Dhātūni

*dvi √lambh ¦ (√dhṛ √dhā) √lambh |

(√dhṛ √dhā) √lambh ¦ √as √bhū √lambh ||

Rūpāvalī

[1] MSS: ∪‐ ∪∪∪‐‐∪ ¦

[2] GRTL: dhatūpalabhbhatā

Kārikā Aṣṭātriṃśaḥ

Upalabdha vibhutvaśca1 ¦

svaparārtha prasiddhi·taḥ, |

prāpnoty, anuttarāṃ bodhiṃ, ¦

dhīmān, kāya trayaāātmikām. || 38 ||

Chandas Śloka Pathyā

∪∪‐∪ ∪‐‐ ‐ ¦ ∪∪‐‐ ∪‐∪‐ |

‐‐ ∪‐∪‐ ‐‐ ¦ ‐‐ ‐‐ ∪~∪‐ ||

Dhātūni

√labh √bhū · ¦ √ārth √sidh · |

√āp √tṝ √budh ¦ √dhī √ci *tri *ātm ||

Rūpāvalī

[1] MSS: vibhutvaśca ¦ ∪‐‐‐ ¦ (vibhutvaca ¦ ∪‐∪‐ ¦)

Iti, Trisvabhāva Nirdeśaḥ, samāptaḥ, ||

kṛtir, ācārya Vasubandhu pādānām, iti ||

Lekhapatraṃ Valī

GRTL : trisvabhāvanirdeśa, includes DSBC version, and Anacker, Göttingen Universität

MCEB : trisvabhāvanirdeśa, Louis de La Vallée Poussin, L'Institut Belge de Hautes Etudes Chinoises, Bruxelles, 1932-1933

TSNA : tri·svabhāva·nirdeśa, Stefan Anacker, “Seven Works of Vasubandhu”, Delhi India

Lekhapatya Anuvṛttiḥ

Taracandra ‐ BE 2561 BS 2074 NS 1137