Ārya Vasubandhu Vaktā

Mahāyāna Sūtra Alaṅkāra

Paripāka Adhikāra Bhāṣya


|| Oṃ, namaḥ, sarva buddha bodhisattvebhyaḥ ||

Bodhisattva Paripāke, Saṅgrahaḥ

Kārikā Prathamaḥ Bhāṣyam

Bodhisattva Paripāke, Saṅgrahaḥ, Ślokaḥ

Rūcir, mahāyāna deśanaāadharme, prasādas, tad, deśike, praśamaḥ, kleśānām, anukampā, sattveṣu, kṣamā, duṣkara caryaāayām, medhā, grahaṇa dhāraṇa prativedheṣu, prabalatvam, adhigame, ahāryatā, māra parapravādibhiḥ, prāhāṇikaāaṅgaiḥ, samanvāgatatvam. |

Bhṛśam, iti, rūcyaāadīnām, adhimātratvan darśayati. |

Eṣa, samāsena, bodhisattvānān, nava prakāra ātma paripāko, veditavyaḥ. |


Rūci Paripākam, Ārabhya

Kārikā Dvitīyaḥ Bhāṣyam

Rūci Paripākam, Ārabhya, Ślokaḥ

Sumitrataāaditrayaṃ, sat puruṣa saṃsevā, sad dharma śravaṇaṃ, yoni·śoma·nasi kāraś ca. |

Ugra vīryatā, adhimātro, vīryaāārambhaḥ. |

Paraāardha niṣṭhā, sarvaāacintya sthāna nirvicikitsatā. |

Uttama dharma saṅgraho, mahāyāna dharma rakṣā, tat, pratipannānām, upadravebhyo, rakṣaṇāt. |

Bodhisattvasya, mahāyāna dharma parigraham, adhikṛtya,eidaṃ, rūci paripāka lakṣaṇaṃ, veditavyam. |

Yena, kāraṇena, paripacyate sumitratā,āaditrayeṇa. |

Yaś, ca, tasyāḥ, paripāka ugra vīrya parārdha niṣṭhā,āayuktaḥ, svabhāvaḥ. |

Yat, karma, ca,outtama dharma saṅgraha karaṇāt, tad, etena, paridīṣitam. |


Prasāda Paripākam, Ārabhya

Kārikā Tṛtīyaḥ Bhāṣyam

Prasāda Paripākam, Ārabhya, Ślokaḥ

Tat, paripāko, 'aapi, kāraṇataḥ, svabhāvataḥ, karmataś ca, paridīpitaḥ. |

Guṇa jñatā, ity, api, sa, bhagavāṃs, tathāgata, iti, vistareṇa, kāraṇam. |

Avety, aprabhāva lābhād, abhedya cittatā, svabhāvaḥ. |

Āśu, samādhi lābhas, tat, phalasya, ca,āabhijñā,āadikasya, pratyanubhavanaṅ, karma. |


Praśama Paripākam, Ārabhya

Kārikā Caturthaḥ Bhāṣyam

Praśama Paripākam, Ārabhya, Ślokaḥ

Kleśa vinodanā, bodhisattvasya, praśamaḥ. |

Tat, paripāko, 'aapi, kāraṇataḥ, svabhāvataḥ, karmataś ca, paridīpitaḥ. |

Indriyāṇāṃ, smṛti samprajanyābhyāṃ, susaṃvṛtiḥ, kāraṇam. |

Kliṣṭa vitarka varjanā, svabhāvaḥ. |

Pratipakṣa bhāvanāyān, nirantaraāayatvaṅ, kuśalaāabhirāmatā ca, karma. |


Kṛpā, Paripāka Lakṣaṇam, Adhikṛtya

Kārikā Pañcamaḥ Bhāṣyam

Kṛpā, Paripāka Lakṣaṇam, Adhikṛtya, Ślokaḥ

Svaprakṛtyā ca, gotreṇa, para duḥkha darśanena, nihīna yāna parivarjanatayā ca, paripacyata, iti, kāraṇam. |

Viśeṣa gāmitvam, paripāka vṛddhi gamanāt, svabhāvaḥ. |

Sarva loka śreṣṭhaāātma bhāvatā, karma avinivartanīya bhūmau. |


Kṣānti Paripāka Lakṣaṇam, Ārabhya

Kārikā Ṣaṣtaḥ Bhāṣyam

Kṣānti Paripāka Lakṣaṇam, Ārabhya, Ślokaḥ

Dhṛtiḥ, sahanaṅ, kṣāntir, iti, paryāyāḥ, tatat, paripāke, gotram, pratisaṅkhyānam, bhāvanā ca, kāraṇam. |

Tīvrāṇāṃ, śītaāadiduḥkhānām, adhivāsanā, svabhāvaḥ. |

Kṣamasya, viśeṣa gāmitvaṅ, kuśalaāabhirāmatā ca, karma. |


Medhā, Paripākam, Ārabhya

Kārikā Saptamaḥ Bhāṣyam

Medhā, Paripākam, Ārabhya, Ślokaḥ

Tatra, medhaāanukūlā, vipāka viśuddhiḥ, kāraṇam. |

Śruta cintita bhāvita cira kṛta cira bhāṣitā, nāma sammoṣatā, subhāṣita durbhāṣitaāartha supraviṣṭatā, ca smṛter, medhā, paripāka svabhāvaḥ. |

Lokaouttara prajñā,outpādana yogyatā, karma. |


Balavatva Pratilambha Paripākam, Ārabhya

Kārikā Aṣtamaḥ Bhāṣyam

Balavatva Pratilambha Paripākam, Ārabhya, Ślokaḥ

Tatra, puṇya, jñāna dvayena, tasya, puṇya jñāna dvayasya, bīja puṣṭatā, tat, paripāke, kāraṇam. |

Adhigamam, pratyāśraya, yogyatā, tat, paripāka svabhāvaḥ. |

Mano·ratha sampattir, jagad agra bhūtatā ca, karma. |


Ahāryatā, Paripākam, Ārabhya

Kārikā Navamaḥ Bhāṣyam

Ahāryatā, Paripākam, Ārabhya, Ślokaḥ

Tat, paripākasya, sad dharme, yukti vicāraṇā, kṛta āśayaḥ, kāraṇam. |

Māra nirantarāyatā, svabhāvo, yadā, māro, na punaḥ, śaṅkoty, antarāyaṅ, kartum. |

Viśeṣaāadhigamaḥ, parapakṣa dūṣaṇañ ca, karma. |


Prāhāṇika Aṅga Samanvāgama Paripākam, Adhikṛtya

Kārikā Daśamaḥ Bhāṣyam

Prāhāṇika Aṅga Samanvāgama Paripākam, Adhikṛtya, Ślokaḥ

Tat, paripākasya, kāraṇaṃ, kuśala mūlaoupacayaḥ. |

Āśrayasya, vīryaāārambha kṣamatvaṃ, svabhāvaḥ. |

Vivekaoutkṛṣṭatā, kuśalaāabhirāmatā ca, karma. |


Nava Vidha Ātma Paripāka Māha Ātmyam, Ārabhya

Kārikā Ekādaśaḥ Bhāṣyam

Nava Vidha Ātma Paripāka Māha Ātmyam, Ārabhya, Ślokaḥ

Dvividhan, tan, māhaāātmyam. |

Para paripāke, pratiśaraṇatvam. |

Satatan, dharma kāya vṛddhiś, ca. |

Tatas, eva, jagato, 'aagra bandhu bhūtaḥ. |


Sattva Paripāka Vibhāge

Kārikā Dvādaśaḥ Bhāṣyam

Sattva Paripāka Vibhāge, Ekādaśa Ślokāḥ

Anena, paripāka svabhāvan, darśayati. |

Yathā, vraṇasya, srāvaṇa yogyatā, paripākaḥ. |

Bhojanasya ca, bhoga yogyatā. |

Evaṃ, sattvānām, āśraye, vraṇa bhojana sthānīye, srāvaṇa sthānīyaṃ, vipakṣa śamanam. |

Bhoga sthānīyaś ca, pratipakṣaoupabhogaḥ. |

Tad, yogyatā, āśrayasya, paripāka, iti. |

Vipakṣa pratipakṣaāavatra pakṣa dvayaṃ, veditavyam. |


Kārikā Trayodaśaḥ Bhāṣyam

Sattva Paripāka Vibhāge (2)

Anena, paripāka prabhedan, darśayati. |

Kleśa vigamena, pācana nā1, vipācanā, |

Sarvato, yāna trayeṇa, pācanā, paripācanā. |

Bāhya paripāka viśiṣṭatvāt, prakṛṣṭā, pācanā, prapācanā. |

Yathā, vineya dharma deśanāt, tad, anurūpā, pācanā, anupācanā. |

Sat kṛtya pācanā, supācanā. |

Adhigamena, pācanā, adhipācanā, aviparītārthena. |

Nityā, pācanā, nipācanā, aparihāṇīyaāarthena. |

Krameṇaouttaraouttara pācanā, utpācanā, |

Ity, ayam, aṣṭa prakāraḥ, para paripāka prabhedaḥ. |

Rūpāvalī

[1] grtl: pācanā


Kārikā Caturdaśaḥ Bhāṣyam

Kārikā Pañcadaśaḥ Bhāṣyam

Sattva Paripāka Vibhāge (3‐4)

Ābhyāṅ, kin, darśayati. |

Yā, dṛśena,āāśayena, bodhisattvaḥ, sattvān, paripācayati, tam, āśayan, darśayati. |

Mātā, pitṛ, bāndhav, āśaya viśiṣṭaṃ, lokaāātma vātsalya viśiṣṭañ, ca hita sukha saṃyojanāt. |

Ātma vatsalas, tu, loka ātmānaṃ, hite, ca sukhe ca, sanniyojayati. |

Avaśiṣṭaiḥ, ślokair, yena, prayogeṇa, sattvān, paripācayati, tam, pāramitā, pratipattyā, sandarśayati. |


‐ Yādṛśena, Dānena, Yathā, Sattvān, Paripācayati Tad, Ārabhya

Kārikā Ṣoḍaśaḥ Bhāṣyam

Yādṛśena, Dānena, Yathā, Sattvān, Paripācayati Tad, Ārabhya, Ślokaḥ

Trividhena, dānena, pācayati. |

Sarva svaśarīra bhoga dānena, aviṣama dānena, atṛpti, dānena ca. |

Katham, paripācayati, dṛṣṭa dharma samparāya,āanugraheṇa. |

Avighātena,eicchā, paripūrṇāt. |

Anāgatena ca, saṅgṛhya, kuśala pratiṣṭhā,āapanāt. |


‐ Yādṛśena, Śīlena, Yathā, Satvān, Paripācayati, Tad, Ārabhya

Kārikā Saptadaśaḥ Bhāṣyam

Yādṛśena, Śīlena, Yathā, Satvān, Paripācayati, Tad, Ārabhya Ślokaḥ

Pañca vidhena, śīlena. |

Dhruva śīlena, prakṛti śīlena, paripūrṇa śīlena,āadhyavihiṃsakatvāt. |

Paripūrṇo, hy, avihiṃsako, 'aadhyavihiṃsako, daśa kuśala karma patha paripūritaḥ. |

Yathā,ouktan, dvitīyaāayām, bhūmau. |

Adhigama śīlena, svayaṃ, ratatayā, nirantarās, khalita śīlena, caāapramatta tayā. |

Kathañ ca, paripācayati. |

Śīle, sanniveśanāt. |

Dvidhaāanugraha kriyayā, dṛṣṭa dharme, samparāye ca. |

Samparāyaāanugraham, pareṣu, vipāka niṣyanda guṇābhyām, param parayā, karoti. |

Tad, vipāka niṣyandayor, anyonya,āanukūlyena,āavyavacchedāt. |


‐ Yādṛśyā, Kṣāntyā, Yathā, Sattvān Paripācayati, Tad, Ārabhya

Kārikā Aṣṭādaśaḥ Bhāṣyam

Yādṛśyā, Kṣāntyā, Yathā, Sattvān Paripācayati, Tad, Ārabhya Ślokaḥ

Apakāriṇi pare, upakāri buddhyā, pragāḍhaāapakāra marṣaṇa kṣāntyā, paripācayati. |

Upakāri buddhitvam, punaḥ, kṣānti pāramitā, paripūrya,āanukūlya, vṛttitā, veditavyam. |

Katham, paripācayati. |

Dṛṣṭa dharmaāanugraheṇa, caāapakāra marṣaṇāt. |

Samparāyaāanugraheṇa, caoupāya jñastair, apakāra marṣaṇair, āvarjya,āapakāriṇāṅ, kuśale, samādāpanāt. |


‐ Yādṛśena, Vīryeṇa, Yathā, Sattvān, Paripācayati Tad, Ārabhya

Kārikā Navadaśaḥ Bhāṣyam

Yādṛśena, Vīryeṇa, Yathā, Sattvān, Paripācayati Tad, Ārabhya, Ślokaḥ

Adhimātra dīrgha kālā, khede, vīryeṇa, dīrgha kālā, kheditvam, ananta sattva paripācanāt. |

Paraaieka cittasya, kuśalasya,āarthe, kalpa sahasra koṭibhir, akhedāt. |

Atas, eva,ouktam, bhavati, yathā, paripācayati. |

Kuśala citta sanniyojanāt, dṛṣṭa dharma samparāya,āanugraheṇa,eiti. |


‐ Yādṛśena, Dhyānena, Yathā, Sattvān, Paripācayati Tad, Ārabhya

Kārikā Viṃśaḥ Bhāṣyam

Yādṛśena, Dhyānena, Yathā, Sattvān, Paripācayati Tad, Ārabhya

Prāptaāanuttara vaśitvena, dhyānena, nirāmiṣeṇa ca, nihata sarvaāavamānaāabhilāṣeṇa, paripācayati. |

Buddha śāsane, parasya,āavarjanād, āvarjitasya ca, kuśala dharma saṃvardhanāt, paripācayati. |


‐ Yādṛśyā, Prajñayā, Yathā, Sattvān, Paripācayati Tad, Ārabhya

Kārikā Ekaviṃśaḥ Bhāṣyam

Yādṛśyā, Prajñayā, Yathā, Sattvān, Paripācayati Tad, Ārabhya, Ślokaḥ

Sa, bodhisattvas, tattvaāartha naye, caāabhiprāyaāartha naye ca, suviniścitayā prajñayā, paripācayati. |

Katham, paripācayati, sattvānāṃ, saṃśaya vinayanāt. |

Tataś ca, śāsana bahu mānāt, teṣām, ātma para guṇa saṃvardhakatvena. |


‐ Niyamana

Kārikā Dvāviṃśaḥ Bhāṣyam

Niyamana Ślokaḥ

Anena, yatra ca, vinayati, sugati gamane, yāna traye, vā. |

Yac ca, vinayati, jagad akhilam. |

Yena ca, vinayati kṛpayā. |

Yaś ca, vinayati bodhisattvaḥ. |

Yādṛśaiś ca, paripācana prakārai, tan, uparama vimadhyam, aprakāraiḥ. |

Yāvantañ ca, kālan, tat, paridīpanāt, samāsena paripāka māhātmyam, darśayati. |

Tatra, tanuḥ prakāro, 'aadhimukti caryaāabhūmau, bodhisattvasya, paramo, 'aaṣṭāmyaāadiṣu, vimadhyamaḥ, saptasu, veditavyaḥ. |

Yā,āavallaoukasya, bhāvas, tat samānayā gatyā, atyantam, ity, arthaḥ. |