Viṃśatikā Kārikā

Vijñapti Mātratā Siddhi

|| Namaḥ Sarva Buddha Bodhisattvebhyaḥ ||

Kārikā Prathamaḥ

Vijñapti mātram, eva,ai etad, ¦

asad arthaāavabhāsanāt. |

Yathā, taimirikasya,ā asat, ¦

keśa candraāadidarśanam. || 1 ||

Chandas Śloka Pathyā

‐‐u̩ ‐u̍ ‐̩~̍u ¦ uu̩ ‐~̍̍u̩‐u̍‐ |

u‐̍ ‐̩uu̍‐~̩‐ ¦ ‐u̩ ‐~̍u̩‐u̍‐ ||

Dhātūni

√jñā √mā ·· ¦ *sat √arth √bhās |

· *tim · *sat ¦ *keś √cand √dṛś ||

Kārikā Dvitīyaḥ

Na, deśa kāla niyamaḥ, ¦

santānaāāniyamo na ca, |

na ca kṛtya, kriyā, yuktā, ¦

vijñaptir, yadi na,āarthataḥ. || 2 ||

Chandas Śloka Na Vipulā

u̍ ‐u̩ ‐u̍ u̩u‐̍ ¦ ‐̩‐~̍u̩u‐̍ u ‐̩ |

u u̍ ‐‐̩ u‐̍ ‐‐ ¦ ‐̩‐‐̍ uu̩ ~u̍‐ ||

Dhātūni

· √diś *kāl √yam ¦ √tan √yam ·· |

·· √kṛ √kṛ √yuj ¦ √jñā ··· ||

Kārikā Tṛtīyaḥ

Deśaāadiniyamaḥ1, siddhaḥ. ¦

Svapnavat, pretavat, punaḥ, |

santānaāaniyamaḥ, sarvaiḥ, ¦

pūya nadyā,āadidarśane. || 3 ||

Chandas Śloka Pathyā

‐~̍uu̩u‐̍ ‐‐̍ ¦ ‐u̍‐̩ ‐u̍‐̩ u‐̍ |

‐‐~̍u̩u‐̍ ‐‐̍ ¦ ‐u̩ ‐~̍u̩‐u̍‐ ||

Dhātūni

√diś √yam √sidh ¦ √svap √pre · |

√tan √yam *sarv ¦ √pūy √nad √dṛś ||

Rūpāvalī

[1] ssu: dsbc: deśādiuniyamaḥ

Kārikā Caturthaḥ

Svapnaoupaghātavat, kṛtya, ¦

kriyā, narakavat, punaḥ. |

Sarvaṃ, naraka pālaāadi¦

darśane, taiś, ca bādhane. || 4 ||

Chandas Śloka Pathyā

‐~̍u̩‐u̍‐̩ ‐‐̍ ¦ u‐̩ uu̍u‐̩ u‐̍ |

‐‐̩ uu̍u̩ ‐~̍u̩¦‐u̍‐ ‐ u̩ ‐u̍‐ ||

Dhātūni

√svap √han √kṛ ¦ √kṛ *nṛ · |

*sarv *nṛ √pāl ¦ √dṛś ·· √bādh ||

Kārikā Pañcamaḥ

Tiraścāṃ, sambhavaḥ, svarge; ¦

yathā, na narake; tathā, |

na pretānāṃ, yatas tajjaṃ ¦

duḥkhaṃ. Naāanubhavanti te. || 5 ||

Chandas Śloka Pathyā

u‐̍‐ ‐̩u‐̍ ‐‐̍ ¦ u‐̩ u uu̍‐ u‐̩ |

‐ ‐‐̍‐ u‐̩ ‐‐̍ ¦ ‐‐̍ ~u̩u‐̍u ‐̩ ||

Dhātūni

*tir √bhū √svar ¦ ·· *nṛ · |

· √pre · *taj ¦ *duḥ · √bhū · ||

Kārikā Ṣaṣthaḥ

Yadi tat, karmabhis, tatra, ¦

bhūtānāṃ, sambhavas; tathā, |

iṣyate pariṇāmaś, ca. ¦

Kiṃ, vijñānasya, naeiṣyate. || 6 ||

Chandas Śloka Pathyā

uu̩ ‐ ‐u̍‐ ‐u̩ ¦ ‐‐̍‐ ‐̩u‐̍ u‐̩ |

‐u̍‐ uu̩‐‐̍ u̩ ¦ ‐̍ ‐̩‐‐̍u ~̩u̍‐ ||

Dhātūni

·· √kṛ · ¦ √bhū √bhū · |

√iṣ √nam · ¦ · √jñā · √iṣ ||

Kārikā Saptamaḥ

Karmaṇo, vāsanā,āanyatra, ¦

phalam, anyatra, kalpyate. |

Tatra,aieva, neṣyate, yatra, ¦

vāsanā, kiṃ, nu, kāraṇam. || 7 ||

Chandas Śloka Pathyā

‐u̍‐̩ ‐u̍~̩‐u̍ ¦ uu̩ ‐‐̍u̩ ‐u̍‐ |

‐~̍u̩ ‐u̍‐ ‐u̩ ¦ ‐u̍‐ ‐ u̩ ‐u̍‐ ||

Dhātūni

√kṛ √vas · ¦ √phal · √kḷp |

·· √niṣ · ¦ √vas ·· √kṛ ||

Kārikā Aṣtamaḥ

Rūpaāādyaāāyatanaāastitvaṃ, ¦

tad, vineya janaṃ, prati, |

abhiprāya vaśād, uktam. ¦

Upapāduka sattvavat. || 8 ||

Chandas Śloka Pathyā

‐~̍~̩uu̍~̩‐‐̍ ¦ ‐ u̩‐u̍ u‐̍ u‐ |

u‐̩‐u̩ u‐̍ ‐u̩ ¦ u̍u̩‐u̍u̩ ‐u̍‐ ||

Dhātūni

√rūp *ād √yat √as ¦ · √nī √jan · |

√i √vaś √vac ¦ √pad *sat ||

Kārikā Navamaḥ

Yataḥ, svabījād, vijñaptir, ¦

yad, ābhāsā, pravartate. |

Dvividhā,āāyatanatvena, ¦

te, tasyā, munir abravīt. || 9 ||

Chandas Śloka Ma Vipulā

u‐̍ u̩‐‐̍‸ ‐̩‐‐̍ ¦ u ‐̩‐‐̍ u̩‐u̍‐ |

u̍u~̩uu̍‐‐̩u ¦ ‐̍ ‐‐̩ uu̍ ‐̩u‐̍ ||

Dhātūni

· √bīj jñā ¦ · bhās vṛt |

dhā yat ¦ ·· *mun brū ||

Kārikā Daśamaḥ

Tathā, pudgala nairātmya ¦

praveśo, hy,1 anyathā, punaḥ. |

Deśanā, dharma nairātmya ¦

praveśaḥ, kalpitaāātmanā. || 10 ||

Chandas Śloka Pathyā

u‐̩ ‐u̍u ‐̩‐‐̍ ¦ u̩‐‐̍ ‐u̩‐ u‐̍ |

‐u̩‐ ‐u̍ ‐̩‐‐̍ ¦ u̩‐‐̍ ‐u~̩u‐̍ ||

Dhātūni

· *pud *ātm ¦ √viś ··· |

√diś √dhṛ *ātm ¦ √viś √kḷp *ātm ||

Rūpāvalī

[1]

Kārikā Ekādaśaḥ

Na tad, ekaṃ, na ca,āanekaṃ, ¦

viṣayaḥ, paramaāaṇuśaḥ. |

Na ca, te saṃhatās, yasmāt, ¦

paramaāaṇur na sidhyati. || 11 ||

Chandas Śloka Pathyā

u u̩ ‐‐̍ u~̩‐‐̍ ¦ uu̍‐̩ uu̍~̩u‐̍ |

u u̩ ‐̍ ‐̩u‐̍ ‐‐̩ ¦ uu̍~̩‐ u ‐u̍‐ ||

Dhātūni

·· *ek ·· *ek ¦ √viṣ ·· |

··· √han · ¦ *aṇ √sidh ||

Kārikā Dvādaśaḥ

Ṣaṭkena, yugapad, yogāt, ¦

param āṇoḥ, ṣaḍ aṅśatā,1 |

ṣaṇṇāṃ, samāna, deśatvāt, ¦

piṇḍaḥ, syād, aṇu mātrakaḥ || 12 ||

Chandas Śloka Pathyā

‐‐̍u uu̩‐ ‐‐̍ ¦ uu̩ ‐‐̍ u̩ ‐u̍‐ |

‐‐̍ u̩‐u̍ ‐‐̩‐̍ ¦ ‐‐̍ ‐ uu̩ ‐u̍‐ ||

Dhātūni

ṣaṭ · √yuj ¦ · *aṇ ṣaṭ √aṅś |

ṣaṭ *sam √diś ¦ *piṇd́ √as *aṇ √mā ||

Rūpāvalī

[1]

Kārikā Trayodaśaḥ

Paramaāaṇor, asaṃyoge, ¦

tat, saṅghāte, 'aasti; kasya, saḥ, |

na caāanavayavatvena, ¦

tat saṃyogo, na sidhyati. || 13 ||

Chandas Śloka Pathyā

uu~̩‐̍ u‐̩‐‐̍ ¦ ‐ ‐̩‐‐̍ u̩ ‐u̍ ‐ |

u̍ ~̩u̍u̩u‐̍‐u̩ ¦ ‐̍ ‐̩‐‐̍ u̩ ‐u̍‐ ||

Dhātūni

*par *aṇ √yuj ¦ · √han √as ·· |

·· √yu ¦ · √yuj · √sidh ||

Kārikā Caturdaśaḥ

Dig·bhāga bhedo, yasya,āasti, ¦

tasya,aiekatvaṃ, na yujyate. |

Chāyā,āāvṛtī, kathaṃ, vā, 'aanyo, ¦

na piṇḍaś, cenna tasya, te. || 14 ||

Chandas Śloka Pathyā

‐̍ ‐u̩ ‐‐̍ ‐~̩u̍ ¦ ‐~̩‐̍‐ u̩ ‐u̍‐ |

‐~̩u‐̍ u‐̩ ‐ ‐̍ ¦ u̩ ‐‐̍ ‐u̩ ‐u̍ ‐ ||

Dhātūni

√diś √bhaj √bhid · √as ¦ · *ek · √yuj |

chāy √vṛ ··· ¦ · *piṇḍ ··· ||

Kārikā Pañcadaśaḥ

Ekatve, na krameṇa,eetir, ¦

yugapan, na grahaāagrahau. |

Vicchinnaāaneka vṛttiś, ca ¦

sūkṣmaāanīkṣā ca, naso, bhavet. || 15 ||

Chandas Śloka Pathyā

‐‐̍‐ ‐̩ u‐̍‐u̩ ¦ uu̍‐ ‐ u‐̩u‐̍ |

‐̩‐‐̍‐u̩ ‐‐̍ u ¦ ‐‐̩‐‐̍ u ‐̩ u‐̍ ||

Dhātūni

*ek · √kram √i ¦ ·· √grah √grah |

√chid *ek √vṛt · ¦ *sūkṣ √īkṣ ·· √bhū ||

Kārikā Ṣoḍaśaḥ

Pratyakṣa buddhiḥ, svapnaāadau, ¦

yathā, sā ca, yadā·tadā, |

na saso'artho dṛśyate, tasya, ¦

pratyakṣa, tvaṃ, kathaṃ, matam. || 16 ||

Chandas Śloka Ma Vipulā

‐‐u̩ ‐‐̍ ‸ ‐~̩‐ ¦ u‐̍ ‐ u u‐̩u‐̍ |

u ‐̍ ‐̩ ‐u̍‐ ‐‐̩ ¦ ‐̩‐‐̍ ‐ u‐̩ u‐̍ ||

Dhātūni

√akṣ √budh √svap *ād ¦ ···· |

·· √arth √dṛś · ¦ √akṣ ·· √man ||

Kārikā Saptadaśaḥ

Uktaṃ, yathā tad, ābhāsā ¦

vijñaptiḥ, smaraṇaṃ tataḥ, |

svapnedṛg; viṣayaāabhāvaṃ, ¦

naāāprabuddhas,o'aavagacchati || 17 ||

Chandas Śloka Pathyā

‐‐̍ u‐ u ‐̩‐‐̍ ¦ ‐̩‐‐̍ uu̩‐ u‐̍ |

‐‐̍‐̩ uu̍~̩‐‐̍ ¦ ~u̩‐‐̍ u̩‐u̍‐ ||

Dhātūni

√vac ·· √bhās ¦ √jñā √smṛ · |

√svap √dṛś √viṣ √bhū ¦ · √budh √gam ||

Kārikā Aṣṭādaśaḥ

Anyonya,āadhipatitvena, ¦

vijñapti niyamo, mithaḥ, |

middhena,oupahataṃ cittaṃ. ¦

Svapne, tena,āasamaṃ phalam. || 18 ||

Chandas Śloka Pathyā

‐̩‐~̍u̩u‐̍‐u̩ ¦ ‐̩‐u̍ u̩u‐̍ u‐̩ |

‐‐̍~u̩u‐̍ ‐‐̩ ¦ ‐‐̍ ‐~̩u‐̍ u‐̩ ||

Dhātūni

· √pat ¦ √jñā √yam √mith |

*mid √han √cit ¦ √svap · *sam √phal ||

Kārikā Navadaśaḥ

Maraṇaṃ, paravijñapti ¦

viśeṣād, vikriyā, yathā, |

smṛti lopaāādikā,'aanyeṣāṃ, ¦

piśācaāadi mano, vaśāt. || 19 ||

Chandas Śloka Pathyā

uu̍‐ u̩u̍‐̩‐u̍ ¦ u̩‐‐̍ ‐̩u‐̍ u‐̩ |

uu̩ ‐~̍u‐̩ ‐‐̍ ¦ u‐̍~̩u u‐̍ u‐̩ ||

Dhātūni

√mṛ √jñā ¦ √śiṣ √kṛ · |

√smṛ √lup *ād · ¦ √piś *ād √man √vaś ||

Kārikā Viṃśaḥ

Kathaṃ, vā, daṇḍa·kāraṇya ¦

śūnyatvam... ṛṣi, kopataḥ, |

mano·daṇḍo mahāāavadyaḥ. ¦

Kathaṃ, vā, tena, sidhyati. || 20 ||

Chandas Śloka Pathyā

u‐̍ ‐ ‐u̩ ‐‐̍u ¦ ‐‐̍u uu̩ ‐u̍‐ |

u‐̩ ‐‐̍ u~̩‐‐̍ ¦ u‐̍ ‐ ‐u̩ ‐u̍‐ ||

Dhātūni

·· *daṇḍ √kṛ ¦ *śūn √ṛṣ √kup |

√man *daṇḍ √mah √vad ¦ ··· √sidh ||

Kārikā Ekaviṃśaḥ

Paracitta vidāṃ, jñānam, ¦

ayathā,āarthaṃ; kathaṃ, yathā, |

svacitta jñānam, ajñānād; ¦

yathā, buddhasya, gocaraḥ. || 21 ||

Chandas Śloka Pathyā

u̩u̍‐u̩ u‐̍ ‐u̩ ¦ u̩u~̍‐̩ u‐̍ u‐̩ |

u̍‐‐̩ ‐u̍ ‐̩‐‐̍ ¦ u‐̩ ‐‐̍u ‐̩u‐̍ ||

Dhātūni

√cit √vid √jñā ¦ · √arth ·· |

√cit √jñā √jñā ¦ · √budh √car ||

Kārikā Dvāviṃśaḥ

Vijñapti mātratā, siddhiḥ, ¦

svaśaktis, sadṛśī, mayā, |

kṛteyaṃ, sarvathā, sā, tu, ¦

na cintyā, buddha gocaraḥ. || 22 ||

Chandas Śloka Pathyā

‐‐u̩ ‐u̍‐̩ ‐‐̍ ¦ u̩‐u̍ u̩u‐̍ u‐̩ |

u‐̍‐ ‐u̩‐ ‐̍ u ¦ u̩ ‐‐̍ ‐u̩ ‐u‐̍ ||

Dhātūni

√jñā √mā √sidh ¦ √śak √dṛś · |

√kṛt ··· ¦ · √cint √budh √car ||

|| Viṃśatikā kārikāḥ, samāptāḥ ||

Lekhapatraṃ Valī

Lekhapatya Anuvṛttiḥ

Taracandra ‐ BE 2561 BS 2074 NS 1137

CE 2017, December 31st, 3:10PM ‐ Bangkok, Thailand ‐