Viṃśatikā Kārikā
❁
Vijñapti Mātratā Siddhi
|| Namaḥ Sarva Buddha Bodhisattvebhyaḥ ||
Kārikā Prathamaḥ
Vijñapti mātram, eva,ai etad, ¦
asad arthaāavabhāsanāt. |
Yathā, taimirikasya,ā asat, ¦
keśa candraāadidarśanam. || 1 ||
Chandas Śloka Pathyā
‐‐u̩ ‐u̍ ‐̩~̍u ¦ uu̩ ‐~̍̍u̩‐u̍‐ |
u‐̍ ‐̩uu̍‐~̩‐ ¦ ‐u̩ ‐~̍u̩‐u̍‐ ||
Dhātūni
√jñā √mā ·· ¦ *sat √arth √bhās |
· *tim · *sat ¦ *keś √cand √dṛś ||
Kārikā Dvitīyaḥ
Na, deśa kāla niyamaḥ, ¦
santānaāāniyamo na ca, |
na ca kṛtya, kriyā, yuktā, ¦
vijñaptir, yadi na,āarthataḥ. || 2 ||
Chandas Śloka Na Vipulā
u̍ ‐u̩ ‐u̍ u̩u‐̍ ¦ ‐̩‐~̍u̩u‐̍ u ‐̩ |
u u̍ ‐‐̩ u‐̍ ‐‐ ¦ ‐̩‐‐̍ uu̩ ~u̍‐ ||
Dhātūni
· √diś *kāl √yam ¦ √tan √yam ·· |
·· √kṛ √kṛ √yuj ¦ √jñā ··· ||
Kārikā Tṛtīyaḥ
Deśaāadiniyamaḥ1, siddhaḥ. ¦
Svapnavat, pretavat, punaḥ, |
santānaāaniyamaḥ, sarvaiḥ, ¦
pūya nadyā,āadidarśane. || 3 ||
Chandas Śloka Pathyā
‐~̍uu̩u‐̍ ‐‐̍ ¦ ‐u̍‐̩ ‐u̍‐̩ u‐̍ |
‐‐~̍u̩u‐̍ ‐‐̍ ¦ ‐u̩ ‐~̍u̩‐u̍‐ ||
Dhātūni
√diś √yam √sidh ¦ √svap √pre · |
√tan √yam *sarv ¦ √pūy √nad √dṛś ||
Rūpāvalī
[1] ssu: dsbc: deśādiuniyamaḥ
Kārikā Caturthaḥ
Svapnaoupaghātavat, kṛtya, ¦
kriyā, narakavat, punaḥ. |
Sarvaṃ, naraka pālaāadi¦
darśane, taiś, ca bādhane. || 4 ||
Chandas Śloka Pathyā
‐~̍u̩‐u̍‐̩ ‐‐̍ ¦ u‐̩ uu̍u‐̩ u‐̍ |
‐‐̩ uu̍u̩ ‐~̍u̩¦‐u̍‐ ‐ u̩ ‐u̍‐ ||
Dhātūni
√svap √han √kṛ ¦ √kṛ *nṛ · |
*sarv *nṛ √pāl ¦ √dṛś ·· √bādh ||
Kārikā Pañcamaḥ
Tiraścāṃ, sambhavaḥ, svarge; ¦
yathā, na narake; tathā, |
na pretānāṃ, yatas tajjaṃ ¦
duḥkhaṃ. Naāanubhavanti te. || 5 ||
Chandas Śloka Pathyā
u‐̍‐ ‐̩u‐̍ ‐‐̍ ¦ u‐̩ u uu̍‐ u‐̩ |
‐ ‐‐̍‐ u‐̩ ‐‐̍ ¦ ‐‐̍ ~u̩u‐̍u ‐̩ ||
Dhātūni
*tir √bhū √svar ¦ ·· *nṛ · |
· √pre · *taj ¦ *duḥ · √bhū · ||
Kārikā Ṣaṣthaḥ
Yadi tat, karmabhis, tatra, ¦
bhūtānāṃ, sambhavas; tathā, |
iṣyate pariṇāmaś, ca. ¦
Kiṃ, vijñānasya, naeiṣyate. || 6 ||
Chandas Śloka Pathyā
uu̩ ‐ ‐u̍‐ ‐u̩ ¦ ‐‐̍‐ ‐̩u‐̍ u‐̩ |
‐u̍‐ uu̩‐‐̍ u̩ ¦ ‐̍ ‐̩‐‐̍u ~̩u̍‐ ||
Dhātūni
·· √kṛ · ¦ √bhū √bhū · |
√iṣ √nam · ¦ · √jñā · √iṣ ||
Kārikā Saptamaḥ
Karmaṇo, vāsanā,āanyatra, ¦
phalam, anyatra, kalpyate. |
Tatra,aieva, neṣyate, yatra, ¦
vāsanā, kiṃ, nu, kāraṇam. || 7 ||
Chandas Śloka Pathyā
‐u̍‐̩ ‐u̍~̩‐u̍ ¦ uu̩ ‐‐̍u̩ ‐u̍‐ |
‐~̍u̩ ‐u̍‐ ‐u̩ ¦ ‐u̍‐ ‐ u̩ ‐u̍‐ ||
Dhātūni
√kṛ √vas · ¦ √phal · √kḷp |
·· √niṣ · ¦ √vas ·· √kṛ ||
Kārikā Aṣtamaḥ
Rūpaāādyaāāyatanaāastitvaṃ, ¦
tad, vineya janaṃ, prati, |
abhiprāya vaśād, uktam. ¦
Upapāduka sattvavat. || 8 ||
Chandas Śloka Pathyā
‐~̍~̩uu̍~̩‐‐̍ ¦ ‐ u̩‐u̍ u‐̍ u‐ |
u‐̩‐u̩ u‐̍ ‐u̩ ¦ u̍u̩‐u̍u̩ ‐u̍‐ ||
Dhātūni
√rūp *ād √yat √as ¦ · √nī √jan · |
√i √vaś √vac ¦ √pad *sat ||
Kārikā Navamaḥ
Yataḥ, svabījād, vijñaptir, ¦
yad, ābhāsā, pravartate. |
Dvividhā,āāyatanatvena, ¦
te, tasyā, munir abravīt. || 9 ||
Chandas Śloka Ma Vipulā
u‐̍ u̩‐‐̍‸ ‐̩‐‐̍ ¦ u ‐̩‐‐̍ u̩‐u̍‐ |
u̍u~̩uu̍‐‐̩u ¦ ‐̍ ‐‐̩ uu̍ ‐̩u‐̍ ||
Dhātūni
· √bīj jñā ¦ · bhās vṛt |
dhā yat ¦ ·· *mun brū ||
Kārikā Daśamaḥ
Tathā, pudgala nairātmya ¦
praveśo, hy,1 anyathā, punaḥ. |
Deśanā, dharma nairātmya ¦
praveśaḥ, kalpitaāātmanā. || 10 ||
Chandas Śloka Pathyā
u‐̩ ‐u̍u ‐̩‐‐̍ ¦ u̩‐‐̍ ‐u̩‐ u‐̍ |
‐u̩‐ ‐u̍ ‐̩‐‐̍ ¦ u̩‐‐̍ ‐u~̩u‐̍ ||
Dhātūni
· *pud *ātm ¦ √viś ··· |
√diś √dhṛ *ātm ¦ √viś √kḷp *ātm ||
Rūpāvalī
[1]
Kārikā Ekādaśaḥ
Na tad, ekaṃ, na ca,āanekaṃ, ¦
viṣayaḥ, paramaāaṇuśaḥ. |
Na ca, te saṃhatās, yasmāt, ¦
paramaāaṇur na sidhyati. || 11 ||
Chandas Śloka Pathyā
u u̩ ‐‐̍ u~̩‐‐̍ ¦ uu̍‐̩ uu̍~̩u‐̍ |
u u̩ ‐̍ ‐̩u‐̍ ‐‐̩ ¦ uu̍~̩‐ u ‐u̍‐ ||
Dhātūni
·· *ek ·· *ek ¦ √viṣ ·· |
··· √han · ¦ *aṇ √sidh ||
Kārikā Dvādaśaḥ
Ṣaṭkena, yugapad, yogāt, ¦
param āṇoḥ, ṣaḍ aṅśatā,1 |
ṣaṇṇāṃ, samāna, deśatvāt, ¦
piṇḍaḥ, syād, aṇu mātrakaḥ || 12 ||
Chandas Śloka Pathyā
‐‐̍u uu̩‐ ‐‐̍ ¦ uu̩ ‐‐̍ u̩ ‐u̍‐ |
‐‐̍ u̩‐u̍ ‐‐̩‐̍ ¦ ‐‐̍ ‐ uu̩ ‐u̍‐ ||
Dhātūni
ṣaṭ · √yuj ¦ · *aṇ ṣaṭ √aṅś |
ṣaṭ *sam √diś ¦ *piṇd́ √as *aṇ √mā ||
Rūpāvalī
[1]
Kārikā Trayodaśaḥ
Paramaāaṇor, asaṃyoge, ¦
tat, saṅghāte, 'aasti; kasya, saḥ, |
na caāanavayavatvena, ¦
tat saṃyogo, na sidhyati. || 13 ||
Chandas Śloka Pathyā
uu~̩‐̍ u‐̩‐‐̍ ¦ ‐ ‐̩‐‐̍ u̩ ‐u̍ ‐ |
u̍ ~̩u̍u̩u‐̍‐u̩ ¦ ‐̍ ‐̩‐‐̍ u̩ ‐u̍‐ ||
Dhātūni
*par *aṇ √yuj ¦ · √han √as ·· |
·· √yu ¦ · √yuj · √sidh ||
Kārikā Caturdaśaḥ
Dig·bhāga bhedo, yasya,āasti, ¦
tasya,aiekatvaṃ, na yujyate. |
Chāyā,āāvṛtī, kathaṃ, vā, 'aanyo, ¦
na piṇḍaś, cenna tasya, te. || 14 ||
Chandas Śloka Pathyā
‐̍ ‐u̩ ‐‐̍ ‐~̩u̍ ¦ ‐~̩‐̍‐ u̩ ‐u̍‐ |
‐~̩u‐̍ u‐̩ ‐ ‐̍ ¦ u̩ ‐‐̍ ‐u̩ ‐u̍ ‐ ||
Dhātūni
√diś √bhaj √bhid · √as ¦ · *ek · √yuj |
chāy √vṛ ··· ¦ · *piṇḍ ··· ||
Kārikā Pañcadaśaḥ
Ekatve, na krameṇa,eetir, ¦
yugapan, na grahaāagrahau. |
Vicchinnaāaneka vṛttiś, ca ¦
sūkṣmaāanīkṣā ca, naso, bhavet. || 15 ||
Chandas Śloka Pathyā
‐‐̍‐ ‐̩ u‐̍‐u̩ ¦ uu̍‐ ‐ u‐̩u‐̍ |
‐̩‐‐̍‐u̩ ‐‐̍ u ¦ ‐‐̩‐‐̍ u ‐̩ u‐̍ ||
Dhātūni
*ek · √kram √i ¦ ·· √grah √grah |
√chid *ek √vṛt · ¦ *sūkṣ √īkṣ ·· √bhū ||
Kārikā Ṣoḍaśaḥ
Pratyakṣa buddhiḥ, svapnaāadau, ¦
yathā, sā ca, yadā·tadā, |
na saso'artho dṛśyate, tasya, ¦
pratyakṣa, tvaṃ, kathaṃ, matam. || 16 ||
Chandas Śloka Ma Vipulā
‐‐u̩ ‐‐̍ ‸ ‐~̩‐ ¦ u‐̍ ‐ u u‐̩u‐̍ |
u ‐̍ ‐̩ ‐u̍‐ ‐‐̩ ¦ ‐̩‐‐̍ ‐ u‐̩ u‐̍ ||
Dhātūni
√akṣ √budh √svap *ād ¦ ···· |
·· √arth √dṛś · ¦ √akṣ ·· √man ||
Kārikā Saptadaśaḥ
Uktaṃ, yathā tad, ābhāsā ¦
vijñaptiḥ, smaraṇaṃ tataḥ, |
svapnedṛg; viṣayaāabhāvaṃ, ¦
naāāprabuddhas,o'aavagacchati || 17 ||
Chandas Śloka Pathyā
‐‐̍ u‐ u ‐̩‐‐̍ ¦ ‐̩‐‐̍ uu̩‐ u‐̍ |
‐‐̍‐̩ uu̍~̩‐‐̍ ¦ ~u̩‐‐̍ u̩‐u̍‐ ||
Dhātūni
√vac ·· √bhās ¦ √jñā √smṛ · |
√svap √dṛś √viṣ √bhū ¦ · √budh √gam ||
Kārikā Aṣṭādaśaḥ
Anyonya,āadhipatitvena, ¦
vijñapti niyamo, mithaḥ, |
middhena,oupahataṃ cittaṃ. ¦
Svapne, tena,āasamaṃ phalam. || 18 ||
Chandas Śloka Pathyā
‐̩‐~̍u̩u‐̍‐u̩ ¦ ‐̩‐u̍ u̩u‐̍ u‐̩ |
‐‐̍~u̩u‐̍ ‐‐̩ ¦ ‐‐̍ ‐~̩u‐̍ u‐̩ ||
Dhātūni
· √pat ¦ √jñā √yam √mith |
*mid √han √cit ¦ √svap · *sam √phal ||
Kārikā Navadaśaḥ
Maraṇaṃ, paravijñapti ¦
viśeṣād, vikriyā, yathā, |
smṛti lopaāādikā,'aanyeṣāṃ, ¦
piśācaāadi mano, vaśāt. || 19 ||
Chandas Śloka Pathyā
uu̍‐ u̩u̍‐̩‐u̍ ¦ u̩‐‐̍ ‐̩u‐̍ u‐̩ |
uu̩ ‐~̍u‐̩ ‐‐̍ ¦ u‐̍~̩u u‐̍ u‐̩ ||
Dhātūni
√mṛ √jñā ¦ √śiṣ √kṛ · |
√smṛ √lup *ād · ¦ √piś *ād √man √vaś ||
Kārikā Viṃśaḥ
Kathaṃ, vā, daṇḍa·kāraṇya ¦
śūnyatvam... ṛṣi, kopataḥ, |
mano·daṇḍo mahāāavadyaḥ. ¦
Kathaṃ, vā, tena, sidhyati. || 20 ||
Chandas Śloka Pathyā
u‐̍ ‐ ‐u̩ ‐‐̍u ¦ ‐‐̍u uu̩ ‐u̍‐ |
u‐̩ ‐‐̍ u~̩‐‐̍ ¦ u‐̍ ‐ ‐u̩ ‐u̍‐ ||
Dhātūni
·· *daṇḍ √kṛ ¦ *śūn √ṛṣ √kup |
√man *daṇḍ √mah √vad ¦ ··· √sidh ||
Kārikā Ekaviṃśaḥ
Paracitta vidāṃ, jñānam, ¦
ayathā,āarthaṃ; kathaṃ, yathā, |
svacitta jñānam, ajñānād; ¦
yathā, buddhasya, gocaraḥ. || 21 ||
Chandas Śloka Pathyā
u̩u̍‐u̩ u‐̍ ‐u̩ ¦ u̩u~̍‐̩ u‐̍ u‐̩ |
u̍‐‐̩ ‐u̍ ‐̩‐‐̍ ¦ u‐̩ ‐‐̍u ‐̩u‐̍ ||
Dhātūni
√cit √vid √jñā ¦ · √arth ·· |
√cit √jñā √jñā ¦ · √budh √car ||
Kārikā Dvāviṃśaḥ
Vijñapti mātratā, siddhiḥ, ¦
svaśaktis, sadṛśī, mayā, |
kṛteyaṃ, sarvathā, sā, tu, ¦
na cintyā, buddha gocaraḥ. || 22 ||
Chandas Śloka Pathyā
‐‐u̩ ‐u̍‐̩ ‐‐̍ ¦ u̩‐u̍ u̩u‐̍ u‐̩ |
u‐̍‐ ‐u̩‐ ‐̍ u ¦ u̩ ‐‐̍ ‐u̩ ‐u‐̍ ||
Dhātūni
√jñā √mā √sidh ¦ √śak √dṛś · |
√kṛt ··· ¦ · √cint √budh √car ||
|| Viṃśatikā kārikāḥ, samāptāḥ ||
Lekhapatraṃ Valī
- GRTL: Vimsatika vijnaptimatratasiddhi, Takamichi Fukita, Göttingen Universität
- BEHE: “Viṃśatikākārikāvṛtti” Sylvin Levi, Bibliotheque de l'Ecole des Hautes Etudes, 1925
- SSU: “Viṃśatikāvijñaptimātratāsiddhiḥ”, Tripathi, Sampurnananda Sanskrit University, Varanasi, 1992
- DSBC: “Viṃśatikākārikā Prakarana Dvayam”, Shakya, Digital Sanskrit Buddhist Canon, Kathmandu, 2004
- VBVK: “Vasubandhu's Viṃśikā”, Ferenc Ruzsa - Monika Szegedi, Eötvös Loránd University, Hungary, 2015
Lekhapatya Anuvṛttiḥ
Taracandra ‐ BE 2561 BS 2074 NS 1137
CE 2017, December 31st, 3:10PM ‐ Bangkok, Thailand ‐