Vasubandhu

Triṃśikā Vijñapti Kārikāḥ

Kārikā Prathamaḥ

Ātma·dharmaoupacāro, hi ¦

vividho, yaḥ pravartate. |

Vijñāna pariṇāme, 'aasau, ¦

pariṇāmaḥ, sa ca, tridhā. || 1 ||

Chandas Śloka Pathyā

‐u̩ ‐‐̍u̩‐‐̍ u ¦ u̩u‐̍ ‐ u̩‐u̍‐ |

‐̩‐u̍ uu̩‐‐̍ ‐ ¦ uu̩‐‐̍ u ‐̩ u‐̍ ||

Dhātūni

*ātm √dhṛ √car · ¦ √dhā · √vṛt |

√jñā √nam · ¦ √nam ·· √dhā ||

Kārikā Dvitīyaḥ

Vipāko, mananaāākhyaś, ca ¦

vijñaptir, viṣayasya ca, |

tatrā,āālaya,āākhyaṃ, ‸ vijñānaṃ, ¦

vipākaḥ, sarva bījakam. || 2 ||

Chandas Śloka Ma Vipulā

u̩‐‐̍ uu~̩‐ u̍ ¦ ‐̩‐‐̍ uu̩‐u̍ ‐ |

‐~̍u~̩‐̍ ‸ ‐̩‐‐̍ ¦ u̩‐‐̍ ‐u̩ ‐u̍‐ ||

Dhātūni

√pac (√man √khyā) · ¦ √jñā √viṣ · |

· √lī √khyā √jñā ¦ √pac · √bīj ||

Kārikā Tṛtīyaḥ

Asaṃviditakaoupādi ¦

sthāna·vijñaptikañ1ca, tat |

sadā, sparśa·manaskāra ¦

vit sañjñā,2 cetanaāanvitam. || 3 ||

Chandas Śloka Pathyā

u‐̩uu̍u~̩‐̍‐̩ ¦ ‐u̍ ‐̩‐u̍‐ u̩ ‐ |

u‐̩ ‐u̩ u‐̍‐u̩ ¦ ‐̍ ‐̩‐ ‐u̍~̩u‐̍ ||

Dhātūni

√vid √dā ¦ √sthā √jñā ·· |

· √spṛś (√man √kṛ) ¦ √vid √jñā √cit √i ||

Rūpāvalī

[1] DCBC, OSLO: vijñaptikaṃ

[2] DCBC, GRTL: saṃjñā

Kārikā Caturthaḥ

Upekṣā, vedanā, tatra,ā ¦

anivṛtaāavyākṛtañ,1 ca tat, |

tathā, sparśaāadayas, tac ca ¦

vartate, srota saughavat. || 4 ||

Chandas Śloka Pathyā

u̩‐‐̍ ‐u̍‐ ‐~̩ ¦ u̩u~̍‐̩u‐̍ u‐̩ |

u‐̍ ‐~̩u‐̍ ‐̩ u ¦ ‐u̍‐ ‐u̩ ‐u̍‐ ||

Dhātūni

√ikṣ √vid · ¦ √vṛt √kṛ ·· |

· √spṛś √day ·· ¦ √vṛt √sru √vah ||

Rūpāvalī

[1] DSBC, OSLO: avyākṛtaṃ

Kārikā Pañcamaḥ

Tasya, vyāvṛttir, arhattve, ¦

tad, āśritya, pravartate. |

Tad, ālambaṃ, mano·nāma ¦

vijñānaṃ, mananaāātmakam. || 5 ||

Chandas Śloka Pathyā

‐‐̍ ‐̩‐u̍ ‐‐̩‐̍ ¦ u ‐̩‐u̍ u̩‐u̍‐ |

u ‐̩‐‐̍ u‐̩ ‐u̍ ¦ ‐̩‐‐̍ uu̍~̩u‐̍ ||

Dhātūni

· √vṛt √arh ¦ · √śri √vṛt |

· √lamb (√man √nam) ¦ √jñā √man *ātm ||

Kārikā Ṣaṣthaḥ

Kleśaiś, caturbhiḥ sahitaṃ, ¦

nivṛtaāavyākṛtaiḥ, sadā, |

ātma·dṛṣṭy ātma·mohaāātma· ¦

·mānaāātma·sneha sañjñitaiḥ1. || 6 ||

Chandas Śloka Bha Vipulā

‐‐̍ u‐̩‐̍ u̩u̍‐ ¦ u̩u~̍‐̩u‐̍ u‐̩ |

‐u̩ ‐̍ ‐u̩ ‐~̍u̩ ¦ ‐~̍‐̩ ‐u̍ ‐̩u‐̍ ||

Dhātūni

√kliś cat · ¦ √vṛt √kṛ · |

(*ātm √dṛś) (*ātm √muh) (*ātm ¦

√man) (*ātm √snih) √jñā ||

Rūpāvalī

[1] DCBC, GRTL: saṃjñitaiḥ

Kārikā Saptamaḥ

Yatra·jas, tanmayair anyaiḥ. ¦

sparśaāādyaiś ca;āarhato na tat, |

na nirodha·samāpattau, ¦

mārge lokaouttare na ca. || 7 ||

Chandas Śloka Pathyā

‐u̍‐ ‐̩u‐̍ ‐̩‐ ¦ ‐~‐̍ ~̩u‐̍ u‐̩ |

u u̩‐u̍ u‐̩‐‐̍ ¦ ‐‐̍ ‐~̩u̍‐ u̩ ‐ ||

Dhātūni

√jan √mā · ¦ √spṛś *ād · √arh ·· |

· (√rudh √pat) ¦ √mārg (√lok √tṝ) ·· ||

Kārikā Aṣtamaḥ

Dvitīyaḥ pariṇāmas,o'ayaṃ. ¦

Tṛtīyaḥ, ṣaḍvidhasya, yā, |

viṣayasya,oupalabdhiḥ, sā, ¦

kuśalaāakuśalaāadva yā. || 8 ||

Chandas Śloka Pathyā

u‐̍u uu̩‐~̍‐ ¦ u‐̍‐ ‐̩u‐̍u ‐̩ |

uu̍‐̩~̍u̩‐‐̍ ‐ ¦ uu̍~̩uu̍~̩u ‐̍ ||

Dhātūni

*dvi √nam · ¦ *tṛt √dhā √yā |

√viṣ √labh · ¦ √kuś √kuś *dvi √yā ||

Kārikā Navamaḥ

Sarvatra, gair viniyataiḥ ¦

kuśalaiś caitasair, asau, |

samprayuktā, tathā, kleśair, ¦

upakleśais, trivedanā. || 9 ||

Chandas Śloka Na Vipulā

‐‐̍u ‐̩ u̍u̩u‐̍ ¦ uu̍‐ ‐u̍‐ u̩‐ |

‐̍u̩‐‐̍ u‐̩ ‐‐̍ ¦ u‐̩‐‐̍ u̩‐u̍‐ ||

Dhātūni

*sarv √gam √yam ¦ √kuś √cit · |

√yuj · √kliś ¦ √kliś √vid ||

Kārikā Daśamaḥ

Ādyāḥ, sparśaāadayaś, chandaā ¦

āadhimokṣa smṛtayaḥ saha, |

samādhi dhībhyāṃ niyatāḥ, ¦

śraddāāatha hrīr apatrapā. || 10 ||

Chandas Śloka Bha Vipulā

‐‐̍ ‐~̩u‐̍ ‐~̩ ¦ u̍‐‐̩ uu̍‐ u‐ |

u‐̩u ‐‐̍ u̩u‐̍ ¦ ‐~̩‐ ‐̍ u‐̩u‐̍ ||

Dhātūni

*ād √spṛś √day √chand ¦ √muc √smṛ · |

√dhā √dhī √yam ¦ *śrad · √hrī √trap ||

Kārikā Ekādaśaḥ

Alobhaāāditrayaṃ, vīryaṃ, ¦

praśrabdhiḥ, saāapramādikā |

ahiṃsā, kuśalāḥ; kleśās, ¦

rāga pratigha mūḍhayaḥ. || 11 ||

Chandas Śloka Pathyā

u̩‐~̍‐̩u‐̍ ‐‐̍ ¦ ‐̩‐‐̍ ~u̩‐u̍‐ |

u̩‐‐̍ uu̩‐ ‐‐̍ ¦ ‐‐̩ u̍‐̩u ‐u̍‐ ||

Dhātūni

√lubh *ād √vir ¦ √śrambh · √mad |

√hiṃs √kuś √kliś ¦ √rañj √han *mūḍ ||

Kārikā Dvādaśaḥ

Māna·dṛg vicikitsāś, ca ¦

krodhaoupanahane, punaḥ, |

mrakṣaḥ, pradāśa īrṣyā,āatha, ¦

mātsaryaṃ, saha māyayā, || 12 ||

Chandas Śloka Pathyā

‐u̍‐ u̩u‐‐̍ ‐̩ ¦ ‐~̍u̩uu̍‐ u‐̩ |

‐‐̍ u̩‐u̍ ‐~̍u̩ ¦ ‐‐̍‐ u̩u ‐u̍‐ ||

Dhātūni

(√man √dṛś) √cit · ¦ √krudh √nah · |

√mrakṣ *dāś √īrṣy · ¦ *māt · √mā ||

Rūpāvalī

[1] DCBC: upanāhane

Kārikā Trayodaśaḥ

śāṭhyaṃ, madas,o'avihiṃsā,āahrīr, ¦

atrapā, styānam, uddhavaḥ, |

āśraddhyam, atha kausīdyaṃ, ¦

pramādo, muṣitā smṛtiḥ, || 13 ||

Chandas Śloka Pathyā

‐‐̍ u~̍u̩‐~̍‐ ¦ ‐̩u‐̍ ‐u̍ ‐̩u‐̍ |

‐̩‐u̍ uu̩ ‐‐̍‐ ¦ u̩‐‐̍ uu̍‐ u‐̍ ||

Dhātūni

√śaṭh √mad √hiṃs √hrī ¦ √trap √styā √dhū |

*śraddh · *kau ¦ √mad √muṣ √smṛ ||

Rūpāvalī

[1] OSLO, DCBC: āśraddhamatha

Kārikā Caturdaśaḥ

Vikṣepas,o'asamprajanyañ,1 ca ¦

kaukṛtyaṃ, middham eva ca, |

vitarkaś ca vicāraś, caeity, ¦

upakleśās, dvaye, dvidhā. || 14 ||

Chandas Śloka Pathyā

‐̩‐~̍‐u̩‐‐̍ u̩ ¦ ‐‐̍‐ ‐u̍ ‐u̩ ‐̍ |

u̩‐‐̍ u u̩‐‐̍~̩ ¦ u̍‐̩‐‐̍ u‐̍ u̩‐̍ ||

Dhātūni

√kṣip √jan · ¦ *kau *mid ·· |

√tark · √car ·· ¦ √kliś *dvi √dhā ||

Rūpāvalī

[1] OSLO, DCBC: asamprajanyaṃ ca

[1] GRTL: asaṃprajanyañ ca

Kārikā Pañcadaśaḥ

Pañcānāṃ, mūla·vijñāne, ¦

yathā, pratyayam, udbhavaḥ, |

vijñānānāṃ, saha; na vā, ¦

taraṅgāṇāṃ, yathā, jale. || 15 ||

Chandas Śloka Na Vipulā

‐‐̍‐ ‐u̍ ‐̩‐‐̍ ¦ u‐̍ ‐̩uu̍ ‐̩u‐̍ |

‐̩‐‐‐̍ uu̩ u̍ ‐ ¦ u‐‐̍‐ u‐̩ u‐̍ ||

Dhātūni

*pañc √mūl √jñā ¦ · √i √bhū |

√jñā ··· ¦ √tṝ · √jal ||

Kārikā Ṣoḍaśaḥ

Mano·vijñāna sambhūtiḥ,1 ¦

sarvadā,aasañjñikād,2 ṛte, |

samāpatti·dvayān, middhān, ¦

mūrcchanād, apy, acittakāt. || 16 ||

Chandas Śloka Pathyā

u‐̍ ‐̩‐u̍ ‐̩‐‐̍ ¦ ‐̩u~̍‐̩u‐̍ u‐̩ |

u‐̍‐‐̩ u‐̍ ‐‐̍ ¦ ‐u̍‐ ‐ u̩‐u̍‐ ||

Dhātūni

(√man √jñā) √bhū ¦ · √jñā · |

(√pat *dvi) *mid ¦ √murch · √cit ||

Rūpāvalī

[1] GRTL, DCBC: saṃbhūtiḥ

[2] GRTL, DCBC: saṃjñikād

Kārikā Saptadaśaḥ

Vijñāna·pariṇāmas,o'ayaṃ, ¦

vikalpo, yad, vikalpyate. |

Tena, tan naāasti, tena,eidaṃ, ¦

sarvaṃ, vijñapti·mātrakam. || 17 ||

Chandas Śloka Pathyā

‐̩‐u̍ uu̩‐~̍‐ ¦ u̩‐‐̍ ‐ u̩‐u̍‐ |

‐̍u ‐̩ ~u̍ ‐~̩‐ ¦ ‐‐̍ ‐̩‐u̍ ‐u̩‐ ||

Dhātūni

√jñā √nam · ¦ √kḷp · √kḷp |

··· √as ·· ¦ · √jñā √mā ||

Kārikā Aṣṭādaśaḥ

Sarva bījaṃ, hi, vijñānaṃ, ¦

pariṇāmas, tathā; tathā, |

yāty, anyonya, vaśād; yena, ¦

vikalpaḥ sa, sa jāyate1. || 18 ||

Chandas Śloka Pathyā

‐u̩ ‐‐̍ u ‐̩‐‐̍ ¦ uu̩‐‐̍ u‐̩ u‐̍ |

‐̍ ‐‐̩u u‐̍ ‐u̩ ¦ u̩‐‐̍ u u̩ ‐u̍‐ ||

Dhātūni

· √bīj · √jñā ¦ √nam ·· |

√yā · √vaś · ¦ √kḷp ·· √ji ||

Rūpāvalī

[1] TC: sa jāyate || u‐u‐ ||

Kārikā Navadaśaḥ

Karmaṇo, vāsanā, grāha ¦

dvaya vāsanayā, saha, |

kṣīṇe, pūrva, vipāke,'aanyad, ¦

vipākaṃ, janayanti, tat. || 19 ||

Chandas Śloka Pathyā

‐u̍‐ ‐u̍‐ ‐‐̩ ¦ uu̩ ‐u̍u‐̩ u‐̍ |

‐‐̍ ‐u u̩‐‐̍ ‐̩ ¦ u̩‐‐̍ uu̍‐̩u ‐̍ ||

Dhātūni

√kṛ √vas √grah ¦ *dvi √vas · |

√kṣi · √pac · ¦ √pac √jan · ||

Kārikā Viṃśaḥ

Yena·yena, vikalpena, ¦

yad yad vastu, vikalpyate. |

Parikalpita, eva,āasau, ¦

svabhāvo, na sa, vidyate. || 20 ||

Chandas Śloka Pathyā

‐u̩‐u̍ u̩‐‐̍u ¦ ‐̍‐̩ ‐u̍ u̩‐u̍‐ |

uu̩‐u̍u ‐̩~̍‐ ¦ u̩‐‐̍ u u̩ ‐u̍‐ ||

Dhātūni

· √kḷp ¦ · √vas √kḷp |

√kḷp ·· ¦ √bhū ·· √vid ||

Kārikā Ekaviṃśaḥ

Paratantra svabhāvas, tu, ¦

vikalpaḥ, pratyayaoudbhavaḥ, |

niṣpannas, tasya, pūrveṇa, ¦

sadā, rahitatā, tu, yā. || 21 ||

Chandas Śloka Pathyā

uu̩‐‐̍ u̩‐‐̍ u ¦ u̩‐‐̍ ‐u~̩u‐̍ |

‐̩‐‐̍ ‐u̩ ‐‐̍u ¦ u‐̩ uu̍u‐̩ u ‐̍ ||

Dhātūni

√tan √bhū · ¦ √kḷp √i √bhū |

√pad · *pūrṇ ¦ · √rah · √yā ||

Kārikā Dvāviṃśaḥ

Atas, eva, sa, naaieva,āanyo, ¦

naāananyaḥ, paratantrataḥ, |

anityatāāādivad vācyo. ¦

Naāādṛṣṭe, 'aasmin, sa dṛśyate. || 22 ||

Chandas Śloka Pathyā

uu̍ ‐u̩ u̍ ~̩~̍‐ ¦ ‐̩‐‐̍ uu̩‐u̍‐ |

u̩‐u̍~u̩‐ ‐‐̍ ¦ ~̩‐‐̍ u̩ u ‐u̍‐ ||

Dhātūni

······ ¦ ·· √tan |

*ād *nit √vac ¦ · √dṛś ·· √dṛś ||

Kārikā Trayoviṃśaḥ

Trividhasya svabhāvasya, ¦

trividhāṃ niḥsvabhāvatām, |

sandhāya, sarva dharmāṇāṃ, ¦

deśitā niḥsvabhāvatā. || 23 ||

Chandas Śloka Pathyā

u̩u‐̍‐ u̩‐‐̍‐ ¦ u̩u‐̍ ‐u̩‐u̍‐ |

‐̩‐u̍ ‐u̩ ‐‐̍‐̩ ¦ ‐u‐̍ ‐u̩‐u̍‐ ||

Dhātūni

√dhā √bhū ¦ √dhā √bhū |

√dhā · √dhṛ ¦ √diś √bhū ||

Kārikā Caturviṃśaḥ

Prathamo, lakṣaṇena,aieva, ¦

niḥsvabhāvaso'aparaḥ, punaḥ, |

na, svayaṃ, bhāvas, etasya,eity, ¦

aparā niḥsvabhāvatā. || 24 ||

Chandas Śloka Pathyā

uu̍‐̩ ‐u̍‐~̩u ¦ ‐̍u̩‐~̍ u̩‐ u‐̍ |

‐̍ u‐̩ ‐u̍ ‐̩~‐̍ ¦ u̩u‐̍ ‐u̩‐u̍‐ ||

Dhātūni

*prath √lakṣ · ¦ √bhū *par · |

·· √bhū ·· ¦ *par √bhū ||

Kārikā Pañcaviṃśaḥ

Dharmāṇāṃ, paramaāarthaś ca, ¦

sa, yatas, tathatā; 'aapi, saḥ, |

sarva kāla, tathā, bhāvāt, ¦

sa,aieva, vijñapti·mātratā. || 25 ||

Chandas Śloka Pathyā

‐‐̍‐ uu̍~̩‐̍ u ¦ u̩ u‐̍ uu̩~ u̍ ‐ |

‐u̩ ‐‐̍ u‐̩ ‐‐̍ ¦ ~̩u ‐̍‐u̩ ‐u̍‐ ||

Dhātūni

√dhṛ *par √arth · ¦ ·· *tath ·· |

· *kāl · √bhū ¦ ·· (√jñā √mā) ||

Kārikā Ṣaḍviṃśaḥ

Yāvad, vijñapti·mātratve, ¦

vijñānaṃ naāavatiṣṭhati. |

Grāha dvayasya,āanuśaya ¦

stāvan, na vinivartate. || 26 ||

Chandas Śloka Pathyā

‐‐‐̩ ‐̍‐u̩ ‐‐̍‐ ¦ ‐̩‐‐̍ ~u̩‐u̍‐ |

‐‐̩ u‐̍~u̩u‐̍ ¦ ‐‐̍ u̩ u̍u̩‐u̍‐ ||

Dhātūni

· (√jñā √mā) ¦ √jñā · √sthā |

(√grah √dvi) (√śī ¦ √stu) · √vṛt ||

Kārikā Saptaviṃśaḥ

Vijñapti·mātram, eva,e idam; ¦

ity, api, hy, upalambhataḥ |

sthāpayan;n agrataḥ, kiñcit ¦

tan·mātre, naāavatiṣṭhate. || 27 ||

Chandas Śloka Pathyā

‐̍‐u̩ ‐u̍ ‐~̩u ¦ ‐̍ u̩‐̍ uu̩‐u̍‐ |

‐u̍‐ ‐̩u‐̍ ‐̩‐ ¦ ‐̩ ‐‐̍ ~u̩‐u̍‐ ||

Dhātūni

(√jñā √mā) ·· ¦ ··· √lambh |

√sthā ·· ¦ (√tan √mā) · √sthā ||

Kārikā Aṣṭāviṃśaḥ

Yadā,āālambanaṃ, vijñānaṃ,1 ¦

naaieva,oupalabhate; tadā, |

sthitaṃ, vijñāna·mātratve,2 ¦

grāhyaāabhāve, tad, agrahāt. || 28 ||

Chandas Śloka Ma Vipulā

u~̩‐u̍‐ ‸ ‐̩‐‐̍ ¦ ~̩~̍u̩uu̍‐ u‐̩ |

u‐̍ ‐̩‐u̍ ‐‐̩‐̍ ¦ ‐~̩‐‐̍ u ‐̩u‐̍ ||

Dhātūni

· √lamb √jñā ¦ ·· √labh · |

√sthā (√jñā √mā) ¦ √grah √bhū · √grah ||

Rūpāvalī

[1] GRTL: yadā tv lambanaṃ jñānaṃ ¦ u‐ ‐u‐ ‐‐ ¦

[1] TC: yadā, lambanaṃ vijñānaṃ ¦ u‐ ‐u‐‸‐‐‐ ¦ ma vipulā u‐u‐‐‸‐‐‐ ¦

[2] GRTL: vijñapti·mātratve

Kārikā Navaviṃśaḥ

Acittas,o'anupalambhas,o'asau, ¦

jñānaṃ, lokaouttaraṃ, ca tat, |

āśrayasya, parāvṛttir. ¦

Dvidhā, dauṣṭhulya hānitaḥ. || 29 ||

Chandas Śloka Pathyā

u̩‐‐̍uu̩‐‐̍‐ ¦ ‐‐̍ ‐~̩u‐̍ u̩‐ |

‐̩u‐̍u u‐̩‐‐̍ ¦ u‐̩ ‐‐̍u̩ ‐u̍‐ ||

Dhātūni

√cit √lambh · ¦ √jñā √lok √tṝ ·· |

√śri √vṛt ¦ √dhā √duṣ √han ||

Kārikā Triṃśaḥ

Sa, eva,ā anāsravo dhātur, ¦

acintyaḥ, kuśalo, dhruvaḥ, |

sukho, vimukti kāyas,o'asau, ¦

dharmaāākhyas,o'ayaṃ, mahā·muneḥ. || 30 ||

Chandas Śloka Pathyā

u̩ ‐~̍‐̩u‐̍ ‐u̍ ¦ u̩‐‐̍ uu̍‐ u‐̍ |

u‐̍ u̩‐u̍ ‐‐̍‐ ¦ ‐~̩‐̍‐ u‐̩u‐̍ ||

Dhātūni

·· √sru √dhā ¦ √cint √kuś √dhru |

√sukh √muc √ci · ¦ √dhṛ √khyā · (√mah *mun) ||

|| Triṃśikā vijñapti kārikāḥ, samāptāḥ. ||

|| Kṛtir, iyam, ācārya vasubandhoḥ. ||

Lekhapatraṃ Valī

OSLO: Triṃśikāvijñapti, Oslo University, Oslo, Norway, source

DSBC: Triṃśikāvijñaptikārikāḥ, Stephan Anacker, New Delhi, Milan Shakya, Kathmandu, 2004, (source)

GRTL: Trimsikavijnaptikarika, Trimsikavijnaptibhasya, Takamichi Fukita, Klaus Wille, 2007,

Lekhapatya Anuvṛttiḥ

Taracandra ‐ BE 2561 BS 2074 NS 1137

CE 2018, January 27, 5:12 AM, Bangkok, Thailand -