Vasubandhu
Triṃśikā Vijñapti Kārikāḥ
Kārikā Prathamaḥ
Ātma·dharmaoupacāro, hi ¦
vividho, yaḥ pravartate. |
Vijñāna pariṇāme, 'aasau, ¦
pariṇāmaḥ, sa ca, tridhā. || 1 ||
Chandas Śloka Pathyā
‐u̩ ‐‐̍u̩‐‐̍ u ¦ u̩u‐̍ ‐ u̩‐u̍‐ |
‐̩‐u̍ uu̩‐‐̍ ‐ ¦ uu̩‐‐̍ u ‐̩ u‐̍ ||
Dhātūni
*ātm √dhṛ √car · ¦ √dhā · √vṛt |
√jñā √nam · ¦ √nam ·· √dhā ||
Kārikā Dvitīyaḥ
Vipāko, mananaāākhyaś, ca ¦
vijñaptir, viṣayasya ca, |
tatrā,āālaya,āākhyaṃ, ‸ vijñānaṃ, ¦
vipākaḥ, sarva bījakam. || 2 ||
Chandas Śloka Ma Vipulā
u̩‐‐̍ uu~̩‐ u̍ ¦ ‐̩‐‐̍ uu̩‐u̍ ‐ |
‐~̍u~̩‐̍ ‸ ‐̩‐‐̍ ¦ u̩‐‐̍ ‐u̩ ‐u̍‐ ||
Dhātūni
√pac (√man √khyā) · ¦ √jñā √viṣ · |
· √lī √khyā √jñā ¦ √pac · √bīj ||
Kārikā Tṛtīyaḥ
Asaṃviditakaoupādi ¦
sthāna·vijñaptikañ1ca, tat |
sadā, sparśa·manaskāra ¦
vit sañjñā,2 cetanaāanvitam. || 3 ||
Chandas Śloka Pathyā
u‐̩uu̍u~̩‐̍‐̩ ¦ ‐u̍ ‐̩‐u̍‐ u̩ ‐ |
u‐̩ ‐u̩ u‐̍‐u̩ ¦ ‐̍ ‐̩‐ ‐u̍~̩u‐̍ ||
Dhātūni
√vid √dā ¦ √sthā √jñā ·· |
· √spṛś (√man √kṛ) ¦ √vid √jñā √cit √i ||
Rūpāvalī
[1] DCBC, OSLO: vijñaptikaṃ
[2] DCBC, GRTL: saṃjñā
Kārikā Caturthaḥ
Upekṣā, vedanā, tatra,ā ¦
anivṛtaāavyākṛtañ,1 ca tat, |
tathā, sparśaāadayas, tac ca ¦
vartate, srota saughavat. || 4 ||
Chandas Śloka Pathyā
u̩‐‐̍ ‐u̍‐ ‐~̩ ¦ u̩u~̍‐̩u‐̍ u‐̩ |
u‐̍ ‐~̩u‐̍ ‐̩ u ¦ ‐u̍‐ ‐u̩ ‐u̍‐ ||
Dhātūni
√ikṣ √vid · ¦ √vṛt √kṛ ·· |
· √spṛś √day ·· ¦ √vṛt √sru √vah ||
Rūpāvalī
[1] DSBC, OSLO: avyākṛtaṃ
Kārikā Pañcamaḥ
Tasya, vyāvṛttir, arhattve, ¦
tad, āśritya, pravartate. |
Tad, ālambaṃ, mano·nāma ¦
vijñānaṃ, mananaāātmakam. || 5 ||
Chandas Śloka Pathyā
‐‐̍ ‐̩‐u̍ ‐‐̩‐̍ ¦ u ‐̩‐u̍ u̩‐u̍‐ |
u ‐̩‐‐̍ u‐̩ ‐u̍ ¦ ‐̩‐‐̍ uu̍~̩u‐̍ ||
Dhātūni
· √vṛt √arh ¦ · √śri √vṛt |
· √lamb (√man √nam) ¦ √jñā √man *ātm ||
Kārikā Ṣaṣthaḥ
Kleśaiś, caturbhiḥ sahitaṃ, ¦
nivṛtaāavyākṛtaiḥ, sadā, |
ātma·dṛṣṭy ātma·mohaāātma· ¦
·mānaāātma·sneha sañjñitaiḥ1. || 6 ||
Chandas Śloka Bha Vipulā
‐‐̍ u‐̩‐̍ u̩u̍‐ ¦ u̩u~̍‐̩u‐̍ u‐̩ |
‐u̩ ‐̍ ‐u̩ ‐~̍u̩ ¦ ‐~̍‐̩ ‐u̍ ‐̩u‐̍ ||
Dhātūni
√kliś cat · ¦ √vṛt √kṛ · |
(*ātm √dṛś) (*ātm √muh) (*ātm ¦
√man) (*ātm √snih) √jñā ||
Rūpāvalī
[1] DCBC, GRTL: saṃjñitaiḥ
Kārikā Saptamaḥ
Yatra·jas, tanmayair anyaiḥ. ¦
sparśaāādyaiś ca;āarhato na tat, |
na nirodha·samāpattau, ¦
mārge lokaouttare na ca. || 7 ||
Chandas Śloka Pathyā
‐u̍‐ ‐̩u‐̍ ‐̩‐ ¦ ‐~‐̍ ~̩u‐̍ u‐̩ |
u u̩‐u̍ u‐̩‐‐̍ ¦ ‐‐̍ ‐~̩u̍‐ u̩ ‐ ||
Dhātūni
√jan √mā · ¦ √spṛś *ād · √arh ·· |
· (√rudh √pat) ¦ √mārg (√lok √tṝ) ·· ||
Kārikā Aṣtamaḥ
Dvitīyaḥ pariṇāmas,o'ayaṃ. ¦
Tṛtīyaḥ, ṣaḍvidhasya, yā, |
viṣayasya,oupalabdhiḥ, sā, ¦
kuśalaāakuśalaāadva yā. || 8 ||
Chandas Śloka Pathyā
u‐̍u uu̩‐~̍‐ ¦ u‐̍‐ ‐̩u‐̍u ‐̩ |
uu̍‐̩~̍u̩‐‐̍ ‐ ¦ uu̍~̩uu̍~̩u ‐̍ ||
Dhātūni
*dvi √nam · ¦ *tṛt √dhā √yā |
√viṣ √labh · ¦ √kuś √kuś *dvi √yā ||
Kārikā Navamaḥ
Sarvatra, gair viniyataiḥ ¦
kuśalaiś caitasair, asau, |
samprayuktā, tathā, kleśair, ¦
upakleśais, trivedanā. || 9 ||
Chandas Śloka Na Vipulā
‐‐̍u ‐̩ u̍u̩u‐̍ ¦ uu̍‐ ‐u̍‐ u̩‐ |
‐̍u̩‐‐̍ u‐̩ ‐‐̍ ¦ u‐̩‐‐̍ u̩‐u̍‐ ||
Dhātūni
*sarv √gam √yam ¦ √kuś √cit · |
√yuj · √kliś ¦ √kliś √vid ||
Kārikā Daśamaḥ
Ādyāḥ, sparśaāadayaś, chandaā ¦
āadhimokṣa smṛtayaḥ saha, |
samādhi dhībhyāṃ niyatāḥ, ¦
śraddāāatha hrīr apatrapā. || 10 ||
Chandas Śloka Bha Vipulā
‐‐̍ ‐~̩u‐̍ ‐~̩ ¦ u̍‐‐̩ uu̍‐ u‐ |
u‐̩u ‐‐̍ u̩u‐̍ ¦ ‐~̩‐ ‐̍ u‐̩u‐̍ ||
Dhātūni
*ād √spṛś √day √chand ¦ √muc √smṛ · |
√dhā √dhī √yam ¦ *śrad · √hrī √trap ||
Kārikā Ekādaśaḥ
Alobhaāāditrayaṃ, vīryaṃ, ¦
praśrabdhiḥ, saāapramādikā |
ahiṃsā, kuśalāḥ; kleśās, ¦
rāga pratigha mūḍhayaḥ. || 11 ||
Chandas Śloka Pathyā
u̩‐~̍‐̩u‐̍ ‐‐̍ ¦ ‐̩‐‐̍ ~u̩‐u̍‐ |
u̩‐‐̍ uu̩‐ ‐‐̍ ¦ ‐‐̩ u̍‐̩u ‐u̍‐ ||
Dhātūni
√lubh *ād √vir ¦ √śrambh · √mad |
√hiṃs √kuś √kliś ¦ √rañj √han *mūḍ ||
Kārikā Dvādaśaḥ
Māna·dṛg vicikitsāś, ca ¦
krodhaoupanahane, punaḥ, |
mrakṣaḥ, pradāśa īrṣyā,āatha, ¦
mātsaryaṃ, saha māyayā, || 12 ||
Chandas Śloka Pathyā
‐u̍‐ u̩u‐‐̍ ‐̩ ¦ ‐~̍u̩uu̍‐ u‐̩ |
‐‐̍ u̩‐u̍ ‐~̍u̩ ¦ ‐‐̍‐ u̩u ‐u̍‐ ||
Dhātūni
(√man √dṛś) √cit · ¦ √krudh √nah · |
√mrakṣ *dāś √īrṣy · ¦ *māt · √mā ||
Rūpāvalī
[1] DCBC: upanāhane
Kārikā Trayodaśaḥ
śāṭhyaṃ, madas,o'avihiṃsā,āahrīr, ¦
atrapā, styānam, uddhavaḥ, |
āśraddhyam, atha kausīdyaṃ, ¦
pramādo, muṣitā smṛtiḥ, || 13 ||
Chandas Śloka Pathyā
‐‐̍ u~̍u̩‐~̍‐ ¦ ‐̩u‐̍ ‐u̍ ‐̩u‐̍ |
‐̩‐u̍ uu̩ ‐‐̍‐ ¦ u̩‐‐̍ uu̍‐ u‐̍ ||
Dhātūni
√śaṭh √mad √hiṃs √hrī ¦ √trap √styā √dhū |
*śraddh · *kau ¦ √mad √muṣ √smṛ ||
Rūpāvalī
[1] OSLO, DCBC: āśraddhamatha
Kārikā Caturdaśaḥ
Vikṣepas,o'asamprajanyañ,1 ca ¦
kaukṛtyaṃ, middham eva ca, |
vitarkaś ca vicāraś, caeity, ¦
upakleśās, dvaye, dvidhā. || 14 ||
Chandas Śloka Pathyā
‐̩‐~̍‐u̩‐‐̍ u̩ ¦ ‐‐̍‐ ‐u̍ ‐u̩ ‐̍ |
u̩‐‐̍ u u̩‐‐̍~̩ ¦ u̍‐̩‐‐̍ u‐̍ u̩‐̍ ||
Dhātūni
√kṣip √jan · ¦ *kau *mid ·· |
√tark · √car ·· ¦ √kliś *dvi √dhā ||
Rūpāvalī
[1] OSLO, DCBC: asamprajanyaṃ ca
[1] GRTL: asaṃprajanyañ ca
Kārikā Pañcadaśaḥ
Pañcānāṃ, mūla·vijñāne, ¦
yathā, pratyayam, udbhavaḥ, |
vijñānānāṃ, saha; na vā, ¦
taraṅgāṇāṃ, yathā, jale. || 15 ||
Chandas Śloka Na Vipulā
‐‐̍‐ ‐u̍ ‐̩‐‐̍ ¦ u‐̍ ‐̩uu̍ ‐̩u‐̍ |
‐̩‐‐‐̍ uu̩ u̍ ‐ ¦ u‐‐̍‐ u‐̩ u‐̍ ||
Dhātūni
*pañc √mūl √jñā ¦ · √i √bhū |
√jñā ··· ¦ √tṝ · √jal ||
Kārikā Ṣoḍaśaḥ
Mano·vijñāna sambhūtiḥ,1 ¦
sarvadā,aasañjñikād,2 ṛte, |
samāpatti·dvayān, middhān, ¦
mūrcchanād, apy, acittakāt. || 16 ||
Chandas Śloka Pathyā
u‐̍ ‐̩‐u̍ ‐̩‐‐̍ ¦ ‐̩u~̍‐̩u‐̍ u‐̩ |
u‐̍‐‐̩ u‐̍ ‐‐̍ ¦ ‐u̍‐ ‐ u̩‐u̍‐ ||
Dhātūni
(√man √jñā) √bhū ¦ · √jñā · |
(√pat *dvi) *mid ¦ √murch · √cit ||
Rūpāvalī
[1] GRTL, DCBC: saṃbhūtiḥ
[2] GRTL, DCBC: saṃjñikād
Kārikā Saptadaśaḥ
Vijñāna·pariṇāmas,o'ayaṃ, ¦
vikalpo, yad, vikalpyate. |
Tena, tan naāasti, tena,eidaṃ, ¦
sarvaṃ, vijñapti·mātrakam. || 17 ||
Chandas Śloka Pathyā
‐̩‐u̍ uu̩‐~̍‐ ¦ u̩‐‐̍ ‐ u̩‐u̍‐ |
‐̍u ‐̩ ~u̍ ‐~̩‐ ¦ ‐‐̍ ‐̩‐u̍ ‐u̩‐ ||
Dhātūni
√jñā √nam · ¦ √kḷp · √kḷp |
··· √as ·· ¦ · √jñā √mā ||
Kārikā Aṣṭādaśaḥ
Sarva bījaṃ, hi, vijñānaṃ, ¦
pariṇāmas, tathā; tathā, |
yāty, anyonya, vaśād; yena, ¦
vikalpaḥ sa, sa jāyate1. || 18 ||
Chandas Śloka Pathyā
‐u̩ ‐‐̍ u ‐̩‐‐̍ ¦ uu̩‐‐̍ u‐̩ u‐̍ |
‐̍ ‐‐̩u u‐̍ ‐u̩ ¦ u̩‐‐̍ u u̩ ‐u̍‐ ||
Dhātūni
· √bīj · √jñā ¦ √nam ·· |
√yā · √vaś · ¦ √kḷp ·· √ji ||
Rūpāvalī
[1] TC: sa jāyate || u‐u‐ ||
Kārikā Navadaśaḥ
Karmaṇo, vāsanā, grāha ¦
dvaya vāsanayā, saha, |
kṣīṇe, pūrva, vipāke,'aanyad, ¦
vipākaṃ, janayanti, tat. || 19 ||
Chandas Śloka Pathyā
‐u̍‐ ‐u̍‐ ‐‐̩ ¦ uu̩ ‐u̍u‐̩ u‐̍ |
‐‐̍ ‐u u̩‐‐̍ ‐̩ ¦ u̩‐‐̍ uu̍‐̩u ‐̍ ||
Dhātūni
√kṛ √vas √grah ¦ *dvi √vas · |
√kṣi · √pac · ¦ √pac √jan · ||
Kārikā Viṃśaḥ
Yena·yena, vikalpena, ¦
yad yad vastu, vikalpyate. |
Parikalpita, eva,āasau, ¦
svabhāvo, na sa, vidyate. || 20 ||
Chandas Śloka Pathyā
‐u̩‐u̍ u̩‐‐̍u ¦ ‐̍‐̩ ‐u̍ u̩‐u̍‐ |
uu̩‐u̍u ‐̩~̍‐ ¦ u̩‐‐̍ u u̩ ‐u̍‐ ||
Dhātūni
· √kḷp ¦ · √vas √kḷp |
√kḷp ·· ¦ √bhū ·· √vid ||
Kārikā Ekaviṃśaḥ
Paratantra svabhāvas, tu, ¦
vikalpaḥ, pratyayaoudbhavaḥ, |
niṣpannas, tasya, pūrveṇa, ¦
sadā, rahitatā, tu, yā. || 21 ||
Chandas Śloka Pathyā
uu̩‐‐̍ u̩‐‐̍ u ¦ u̩‐‐̍ ‐u~̩u‐̍ |
‐̩‐‐̍ ‐u̩ ‐‐̍u ¦ u‐̩ uu̍u‐̩ u ‐̍ ||
Dhātūni
√tan √bhū · ¦ √kḷp √i √bhū |
√pad · *pūrṇ ¦ · √rah · √yā ||
Kārikā Dvāviṃśaḥ
Atas, eva, sa, naaieva,āanyo, ¦
naāananyaḥ, paratantrataḥ, |
anityatāāādivad vācyo. ¦
Naāādṛṣṭe, 'aasmin, sa dṛśyate. || 22 ||
Chandas Śloka Pathyā
uu̍ ‐u̩ u̍ ~̩~̍‐ ¦ ‐̩‐‐̍ uu̩‐u̍‐ |
u̩‐u̍~u̩‐ ‐‐̍ ¦ ~̩‐‐̍ u̩ u ‐u̍‐ ||
Dhātūni
······ ¦ ·· √tan |
*ād *nit √vac ¦ · √dṛś ·· √dṛś ||
Kārikā Trayoviṃśaḥ
Trividhasya svabhāvasya, ¦
trividhāṃ niḥsvabhāvatām, |
sandhāya, sarva dharmāṇāṃ, ¦
deśitā niḥsvabhāvatā. || 23 ||
Chandas Śloka Pathyā
u̩u‐̍‐ u̩‐‐̍‐ ¦ u̩u‐̍ ‐u̩‐u̍‐ |
‐̩‐u̍ ‐u̩ ‐‐̍‐̩ ¦ ‐u‐̍ ‐u̩‐u̍‐ ||
Dhātūni
√dhā √bhū ¦ √dhā √bhū |
√dhā · √dhṛ ¦ √diś √bhū ||
Kārikā Caturviṃśaḥ
Prathamo, lakṣaṇena,aieva, ¦
niḥsvabhāvaso'aparaḥ, punaḥ, |
na, svayaṃ, bhāvas, etasya,eity, ¦
aparā niḥsvabhāvatā. || 24 ||
Chandas Śloka Pathyā
uu̍‐̩ ‐u̍‐~̩u ¦ ‐̍u̩‐~̍ u̩‐ u‐̍ |
‐̍ u‐̩ ‐u̍ ‐̩~‐̍ ¦ u̩u‐̍ ‐u̩‐u̍‐ ||
Dhātūni
*prath √lakṣ · ¦ √bhū *par · |
·· √bhū ·· ¦ *par √bhū ||
Kārikā Pañcaviṃśaḥ
Dharmāṇāṃ, paramaāarthaś ca, ¦
sa, yatas, tathatā; 'aapi, saḥ, |
sarva kāla, tathā, bhāvāt, ¦
sa,aieva, vijñapti·mātratā. || 25 ||
Chandas Śloka Pathyā
‐‐̍‐ uu̍~̩‐̍ u ¦ u̩ u‐̍ uu̩~ u̍ ‐ |
‐u̩ ‐‐̍ u‐̩ ‐‐̍ ¦ ~̩u ‐̍‐u̩ ‐u̍‐ ||
Dhātūni
√dhṛ *par √arth · ¦ ·· *tath ·· |
· *kāl · √bhū ¦ ·· (√jñā √mā) ||
Kārikā Ṣaḍviṃśaḥ
Yāvad, vijñapti·mātratve, ¦
vijñānaṃ naāavatiṣṭhati. |
Grāha dvayasya,āanuśaya ¦
stāvan, na vinivartate. || 26 ||
Chandas Śloka Pathyā
‐‐‐̩ ‐̍‐u̩ ‐‐̍‐ ¦ ‐̩‐‐̍ ~u̩‐u̍‐ |
‐‐̩ u‐̍~u̩u‐̍ ¦ ‐‐̍ u̩ u̍u̩‐u̍‐ ||
Dhātūni
· (√jñā √mā) ¦ √jñā · √sthā |
(√grah √dvi) (√śī ¦ √stu) · √vṛt ||
Kārikā Saptaviṃśaḥ
Vijñapti·mātram, eva,e idam; ¦
ity, api, hy, upalambhataḥ |
sthāpayan;n agrataḥ, kiñcit ¦
tan·mātre, naāavatiṣṭhate. || 27 ||
Chandas Śloka Pathyā
‐̍‐u̩ ‐u̍ ‐~̩u ¦ ‐̍ u̩‐̍ uu̩‐u̍‐ |
‐u̍‐ ‐̩u‐̍ ‐̩‐ ¦ ‐̩ ‐‐̍ ~u̩‐u̍‐ ||
Dhātūni
(√jñā √mā) ·· ¦ ··· √lambh |
√sthā ·· ¦ (√tan √mā) · √sthā ||
Kārikā Aṣṭāviṃśaḥ
Yadā,āālambanaṃ, vijñānaṃ,1 ¦
naaieva,oupalabhate; tadā, |
sthitaṃ, vijñāna·mātratve,2 ¦
grāhyaāabhāve, tad, agrahāt. || 28 ||
Chandas Śloka Ma Vipulā
u~̩‐u̍‐ ‸ ‐̩‐‐̍ ¦ ~̩~̍u̩uu̍‐ u‐̩ |
u‐̍ ‐̩‐u̍ ‐‐̩‐̍ ¦ ‐~̩‐‐̍ u ‐̩u‐̍ ||
Dhātūni
· √lamb √jñā ¦ ·· √labh · |
√sthā (√jñā √mā) ¦ √grah √bhū · √grah ||
Rūpāvalī
[1] GRTL: yadā tv lambanaṃ jñānaṃ ¦ u‐ ‐u‐ ‐‐ ¦
[1] TC: yadā, lambanaṃ vijñānaṃ ¦ u‐ ‐u‐‸‐‐‐ ¦ ma vipulā u‐u‐‐‸‐‐‐ ¦
[2] GRTL: vijñapti·mātratve
Kārikā Navaviṃśaḥ
Acittas,o'anupalambhas,o'asau, ¦
jñānaṃ, lokaouttaraṃ, ca tat, |
āśrayasya, parāvṛttir. ¦
Dvidhā, dauṣṭhulya hānitaḥ. || 29 ||
Chandas Śloka Pathyā
u̩‐‐̍uu̩‐‐̍‐ ¦ ‐‐̍ ‐~̩u‐̍ u̩‐ |
‐̩u‐̍u u‐̩‐‐̍ ¦ u‐̩ ‐‐̍u̩ ‐u̍‐ ||
Dhātūni
√cit √lambh · ¦ √jñā √lok √tṝ ·· |
√śri √vṛt ¦ √dhā √duṣ √han ||
Kārikā Triṃśaḥ
Sa, eva,ā anāsravo dhātur, ¦
acintyaḥ, kuśalo, dhruvaḥ, |
sukho, vimukti kāyas,o'asau, ¦
dharmaāākhyas,o'ayaṃ, mahā·muneḥ. || 30 ||
Chandas Śloka Pathyā
u̩ ‐~̍‐̩u‐̍ ‐u̍ ¦ u̩‐‐̍ uu̍‐ u‐̍ |
u‐̍ u̩‐u̍ ‐‐̍‐ ¦ ‐~̩‐̍‐ u‐̩u‐̍ ||
Dhātūni
·· √sru √dhā ¦ √cint √kuś √dhru |
√sukh √muc √ci · ¦ √dhṛ √khyā · (√mah *mun) ||
|| Triṃśikā vijñapti kārikāḥ, samāptāḥ. ||
|| Kṛtir, iyam, ācārya vasubandhoḥ. ||
Lekhapatraṃ Valī
OSLO: Triṃśikāvijñapti, Oslo University, Oslo, Norway, source
DSBC: Triṃśikāvijñaptikārikāḥ, Stephan Anacker, New Delhi, Milan Shakya, Kathmandu, 2004, (source)
GRTL: Trimsikavijnaptikarika, Trimsikavijnaptibhasya, Takamichi Fukita, Klaus Wille, 2007,
Lekhapatya Anuvṛttiḥ
Taracandra ‐ BE 2561 BS 2074 NS 1137
CE 2018, January 27, 5:12 AM, Bangkok, Thailand -