
Prajñopāya Viniścaya Siddhi
Srīmad Anaṅgavajra Viracitā
Source Manuscript:
Gaekwad’s Oriental Series: Volume XLIV, 1929
“Two Vajrayāna Works”, Editor: Benoytosh Bhattacharyya
Digital Library of India: 1990030155464
Foundation texts of the critical edition:
A: Asiatic Society of Bengal MSS 8060
B: Baroda Oriental Institute MSS 13124, folios 71a to 82a (first copy)
C: Baroda Oriental Institute MSS 13124, folios 126a to 137b (second copy)
D: Nepal Durbar Library (first copy)
E: Nepal Durbar Library (second copy)
N: Bhattacharyya’s personal copy
BB: Bhattacharyya’s opinion when all manuscripts are in agreement
TC: Tāracandra Vṛtti
Prathamaḥ Paricchedaḥ
Prajñopāya Vipañca Namaḥ
Śrī Vajrasattvāya |
Sūkti Prathamaḥ
Yatrā, bhūta samasta kalpa paṭalaāāliptaṃ1, svabhāvaāamalaṃ, ¦
bauddhaṃ, dharma śarīram, apratisamaṃ, saddharma vṛddhyās2, padam |
Sambhogaṃ, ca, vicitra rūpa racitaṃ3, sannirmitaṃ4, jāyate, ¦
prajñopāyam ayaṃ, praṇamya tad alaṃ, caaietat tad, eva,oucyate || 1.1 ||
Chandas Śārdūlavikrīḍita
--- uu- u-u uu- --u --u - ¦ — uu- u-u uu- --u --u - |
--- uu- u-u uu- --u --u - ¦ — uu- u-u uu- --u --u - ||
Dhātūni
√bhū √as √kḷp √paṭ √lip √mal ¦
√budh √dhṛ √śṛ √sam (sad √dhṛ) √vṛdh √pad |
√bhuj √cit √rūp √rac √mā √ji ¦
(√jñā √i) √vac ||
Rūpāvalī
1 DN lipte, 2 BCE vṛttyās, 3 E racittaṃ, 4 E sannirmittaṃ
Sūkti Dvitīyaḥ
Śrīmataāanaṅgavajreṇa,1 ¦
saṃkṣepāt, tattva, tas,omayā |
Ajñāta, tat2, svarūpāṇāṃ, ¦
hitāya,āaśeṣa janminām || 1.2 ||
Chandas Śloka
-u- -u- -u ¦ — -u- u- ¦¦ --u -u- — ¦ u-- -u- u-
Dhātūni
√aṅg √vaj √kṣip √mi √jñā (sva √rūp) √hi √śeṣ √jan
Rūpāvalī
1 C: ānandavajrena, 2 EC: ·na tatva·
Sūkti Tṛtīyaḥ
Abhūta kalpa sambhūto, ¦
bhāva1 saṅkalpanaāātmakaḥ |
Bhavaḥ, sa, eva, ca,āākhyāto ¦
bāla vyāmohako,2 budhaiḥ3 || 1.3 ||
Chandas Śloka
u-u -u- — ¦ -u- -u- u- ¦¦ u-- uu- — ¦ — -u- u-
Dhātūni
√bhū √kḷp √khyā √bāl √muh √budh
Rūpāvalī
1 N: bhāvāḥ, 2 D: saṅkalpakā, 3 E: buddhaiḥ
Sūkti Caturthaḥ
Tataḥ, prajāyate,’aśeṣa, ¦
kleśa rāśiḥ, suduḥ, sahaḥ |
Asakṛd, vividhaṃ, ca,aieva, ¦
mahat karma kadambakam || 1.4 ||
Chandas Śloka
u-u -u- — ¦ -u- -u- u- ¦¦ uu- uu- -u ¦ u-- uu- u-
Dhātūni
√ji √śeṣ √kliś √rāś √sah √mah √kṛ
Sūkti Pañcamaḥ
Tābhyāṃ, ca, maraṇa,outpāda, ¦
prabhṛtya,āatyanta, vistaram |
Ajasraṃ, jāyate duḥkham, ¦
aśraddhā1 sakta cetasām2 || 1.5 ||
Chandas Śloka
--u uu- — ¦ u-- -u- u- ¦¦ u-- -u- -u ¦ — -u- u-
Dhātūni
√mṛ √pad √bhṛ √stṛ √ji √duḥ √śradh √sañj √ci
Rūpāvalī
1 E: asandhā, 2 BCDE: cetasā
Sūkti Ṣaṣṭhaḥ
Yāvad, bhāva mahā grāho, ¦
bhava cāraka varttinām |
Prajñā, hīna tayā, tāvat ¦
svahitaṃ,1parahitaṃ na ca2 || 1.6 ||
Chandas Śloka
--- uu- — ¦ uu- uu- u- ¦¦ — uu- — ¦ uu- uuu -u-
Dhātūni
√bhū √gṛ √car √vṛt √jñā √hi
Rūpāvalī
1 DN: svataḥ (u-u uu- u-), BCE: vahitaṃ 2 BCE: naraḥ
Sūkti Saptamaḥ
Atas, trijagad ānandaṃ ¦
karttu kāmais, svavibhramam |
Hartu kāmaiś, ca, santyājyo ¦
[bhava]1 grāho, manīṣibhiḥ || 1.7 ||
Chandas Śloka
u-u uu- — ¦ -u- -u- u- ¦¦ -u- -u- — ¦ uu- -u- u-
Dhātūni
√jag √nand √kṛ √bhṛ √hṛ √kam √tyaj √bhū √gṛh √man
Rūpāvalī
1 DN: bhāvā, BCE bhāvanā
Sūkti Aṣṭamaḥ
Bhāva1 grāhaṃ, parityajya ¦
naāabhāvaṃ, kalpayed budhaḥ |
Yadi nāmānayor, bhedaḥ ¦
kalpanā, naaieva, bhidyate2 || 1.8 ||
Chandas Śloka
--u -u- -u ¦ — -u- u- ¦¦ uu- -u- — ¦ -u- -u- u-
Dhātūni
√bhū √grah √tyaj √kḷp √budh √nām √bhid
Rūpāvalī
1 DN: bhāvā, 2 BCE: vidyate
Sūkti Navamaḥ
Varaṃ, hi, bhāva saṅkalpo, ¦
na, tu,v1abhāva prakalpanā |
Nirvāti jvalito, dīpo ¦
nirvṛtaḥ, kāṃ gatiṃ, vrajet || 1.9 ||
Chandas Śloka
u-u -u- — ¦ -u- -u- u- ¦¦ — uu- — ¦ -u- -u- u-
Dhātūni
√vṛ √bhū √kḷp √vā √jval √dīp √vṛt √kam √ga √vraj
Rūpāvalī
1 NE: tatva
Sūkti Daśamaḥ
Yāvad, 1bhāvasya, saṅkalpas, ¦
tāvad, bhāvo, hi, lakṣyate2 |
Na, hiyādirahitasyae , iha3, ¦
vyomno, nidhana sambhavaḥ || 1.10 ||
Chandas Śloka
--- -u- — ¦ — -u- u- ¦¦ --u uu- — ¦ --u uu- u-
Dhātūni
√bhū √kḷp √lakṣ √rah √nidh
Rūpāvalī
1 DN: ·ccābhā· 2 BCE: labhyate 3 BCDE toṇeṣo
Sūkti Ekādaśaḥ
Abhāva mātra sadhyas,1 o’api, ¦
upāya rahito, na ca |
Svaparārthaāasamarthas,o’asau ¦
abhāvatvāt, khapuṣpavat || 1.11 ||
Chandas Śloka
u-u -u- -u ¦ u-u uu- u- ¦¦ uu- -u- — ¦ u-- -u- u-
Dhātūni
√bhū √mā √sadh √i √rah √arth √puṣ
Rūpāvalī
1 D: sadhye
Sūkti Dvādaśaḥ
Evam, bhāvaḥ parityājyo, ¦
bhrāntatvād, indra1jālavat |
Abhāvatvād, abhāvaś, ca, ¦
buddhatva phala vāñchibhiḥ2 || 1.12 ||
Chandas Śloka
--- -u- — ¦ — -u- u- ¦¦ u-- -u- -u ¦ --u uu- u-
Dhātūni
√bhū √tyaj √bhram √jal √budh √phal √vāñch
Rūpāvalī
1 BCE: indriya 2 D: vāñchanī
Sūkti Trayodaśaḥ
Yathā, nayoḥ, parityāge, ¦
saṅkṣayo,1yad avasthitaḥ |
Asaṃsāram, anirvānam ¦
adhunā, śrūyatāṃ, budhāḥ || 1.13 ||
Chandas Śloka
u-u -u- — ¦ -u- uu- u- ¦¦ u-- uu- -u ¦ uu- -u- u-
Dhātūni
√ni √tyaj √kṣi √sthī √sar √van √dhu √śrū √budh
Rūpāvalī
1 DN: tyaktayo, BCE: tvāt kṣayo |
Sūkti Caturdaśaḥ
Parām1arpaṇa yogena, ¦
dharmāṇāṃ, niḥsvabhāvatā |
Jñāna jñeya vibhāgena, ¦
prajñā tattvaṃ, tad, ucyate || 1.14 ||
Chandas Śloka
u-- uu- -u ¦ — -u- u- ¦¦ — uu- -u ¦ — -u- u-
Dhātūni
√arp √yuj √dhṛ √bhū √jñā √bhaj √vac
Rūpāvalī
1 E: pari
Sūkti Pañcadaśaḥ
Rañjati1,yaśeṣa duḥkhaauaughān, ¦
utthāṃ, stu duḥkha hetu, taḥ, |
Sarva sattvān, yatas, tasmāt, ¦
kṛpaāarāgaḥ pragīyate2 || 1.15 ||
Chandas Śloka
--u -u- — ¦ --u -u- u- ¦¦ -u- -u- — ¦ u-- -u- u-
Dhātūni
√rañj √śiṣ √duḥ √vah √sthā √stu √kṛp √gai
Rūpāvalī
1 DN: rakṣatya 2 B: pragīyato? |
Sūkti Ṣoḍaśaḥ
Upānayatiyabhimataṃ1 ,¦
yan, naukāe, iva,ā2anukūlataḥ |
Sadā,āanukūla yogena, ¦
sa,aieva3,oupāyaḥ, prakīrtti, taḥ || 1.16 ||
Chandas Śloka
u-u -uu u- ¦ — -uu u- ¦¦ u-u -u- -u ¦ — -u- u-
Dhātūni
√ni √mi √kul √yuj √i √kīr
Rūpāvalī
1 All MSS add yasmāt 2 BCDE: loke cā[pya] 3 CDE: sarvo
Sūkti Saptadaśaḥ
Ubhayor,1 melanaṃ, yac ca, ¦
salila kṣīrayor, iva |
Advayaāākāra yogena, ¦
prajñopāyaḥ, sa, ucyate2 || 1.17 ||
Chandas Śloka
uu- -u- -u ¦ uu- -u- u- ¦¦ -u- -u- -u ¦ — -u- u-
Dhātūni
√mil √lī √kṣir √kṛ √yuj √jñā √i √vac
Rūpāvalī
1 CBE: ·nmī·| 2 CBE: ·yastadu·|
Sūkti Aṣṭādaśaḥ
Prakṣeptuṃ, caāapanetuṃ, ca, ¦
śakyate, yatra, naaieva, hi |
Prakṣepāya, ca, yad1, uktaṃ, ¦
dharma tattvaṃ, tad, ucyate || 1.18 ||
Chandas Śloka
--- -u- -u ¦ -u- -u- u- ¦¦ — uuu — ¦ -u- -u- u-
Dhātūni
√kṣip √āp √śak √vac √dhṛ
Rūpāvalī
1 CE: yattya·
Sūkti Navadaśaḥ
Grāhya grāhaka, santyaktaṃ, ¦
sad asat, paṅka1varjitam |
Lakṣya lakṣana, nirmuktaṃ, ¦
śuddhaṃ, prakṛti nirmalam || 1.19 ||
Chandas Śloka
--- uu- — ¦ uu- -u- u- ¦¦ -u- uu- — ¦ --u uu- u-
Dhātūni
√grah √tyaj √paṅk √vṛj √lakṣ √muc √śudh √kṛ √mal
Rūpāvalī
1 C: ·kṣa·
Sūkti Viṃśaḥ
Na dvayaṃ, naāadvayaṃ, śāntaṃ, ¦
śivaṃ, sarvatra saṃsthitam |
Pratyātma vedyam, acalaṃ, ¦
prajñopāya manā kulam || 1.20 ||
Chandas Śloka
-u- -u- — ¦ u-- -u- u- ¦¦ --u -uu u- ¦ — uu- u-
Dhātūni
√dvi √śam √śiv √sthā √an √vid √cal √jñā man √kul √ay
Sūkti Ekaviṃśaḥ
Tad, eva, sarva buddhānām, ¦
ālayaṃ, param ādbhutam |
Śreyaḥ, sampat karaṃ, divyaṃ, ¦
dharma dhātu prakīrttitam || 1.21 ||
Chandas Śloka
u-u -u- — ¦ -u- uu- u- ¦¦ — -u- — ¦ -u- -u- u-
Dhātūni
√budh √lī √bhū √śri √pat √kṛ √div √dhṛ √dhā √kir<(√2kṛ)
Sūkti Dvāviṃśaḥ
Apratiṣṭhita nirvāṇaṃ, ¦
triyadhva1 sambuddha sevitam |
Svādhiṣṭhāna padaṃ, ramyaṃ, ¦
prajñāpāramitā śivam || 1.22 ||
Chandas Śloka
-u- uu- — ¦ -u- -u- u- ¦¦ — uu- — ¦ — uu- u-
Dhātūni
√sthā √van √budh √siv √pad √ram √jñā √śiv
Rūpāvalī
1 BCDE: eṣa
Kāya trayaṃ, triyānaṃ1, ca, ¦
asaṅkhyā mantra koṭayaḥ |
Mudrā, maṇḍala, cakraṃ ca, ¦
kaulikaṃ2, tad3, anuttaram || 1.23 ||
Chandas Śloka
--u -u- -u ¦ u-- -u- u- ¦¦ — uu- -u ¦ -u- uu- u-
Dhātūni
√ci √yā √khyā √man √mud √maṇḍ √cak √kul √tṛ
Rūpāvalī
1 CBE: ·kāyaṃ 2 CDN: laukikaṃ 3 CDN: ca tadu·
Vivṛti
anuttara : the ultimate principle in kashmir śaivism.
Sūkti Caturviṃśaḥ
Sarve, vinirgatās, tasmād, ¦
deva daityaeindra mānavaḥ |
Pretaāadayas, tathā, ca,āanye1 ¦
nirrudhyante, ca, tatra, hi || 1.24 ||
Chandas Śloka
--u -u- — ¦ -u- -u- u- ¦¦ --u -u- — ¦ — -u- u-
Dhātūni
√gam √div √ind √man √pre √day √rudh
Rūpāvalī
1 BE: pretodayaṃ tathā cānyaṃ
Sūkti Pañcaviṃśaḥ
Cintā maṇir, iva,āaśesa, ¦
jagataḥ, sarvadā, sthitaḥ |
Bhukti mukti padaṃ, samyak, ¦
prajñopāya svarūpataḥ || 1.25 ||
Chandas Śloka
--u uu- -u ¦ uu- -u- u- ¦¦ -u- uu- -u ¦ — -u- u- ¦¦
Dhātūni
√cint √maṇ √śiṣ √jag √sthā √bhuj √muc √pad √yuj √jñā √ay √rūp
Sūkti Ṣaḍviṃśaḥ
Idam, eva, samāgamya, ¦
sambuddhāḥ, sugatāḥ, purā |
Sambuddhyante, ca, sarvatra, ¦
sambhotsyante,1jagad dhitāḥ || 1.26 ||
Chandas Śloka
uu- uu- -u ¦ — uu- u- ¦¦ — -u- -u ¦ — -u- u-
Dhātūni
√gam √budh √bhuj √gam √dhī
Rūpāvalī
1 EC: sambhokṣante
Sūkti Saptaviṃśaḥ
Ananta susvarūpa tvāt, ¦
śrī mahāsukha sañjñitam |
Samantabhadra margyaṃ, tad, ¦
abhisambodhi kārakam1 || 1.27 ||
Chandas Śloka
u-u -u- — ¦ -u- uu- u- ¦¦ u-u -u- -u ¦ uu- -u- u-
Dhātūni
√rūp √sukh √jñā √bhad √marg √budh √kṛ
Rūpāvalī
1 D: ·ṇāt N: ·ṇām
Sūkti Aṣṭāviṃśaḥ
Trijagad, akhila duḥkha ¦ dhvaṃsa, naai 1eka pravṛtteḥ, ¦¦
anupama karuṇāyāḥ, ¦ saṅga muktaā2agra buddheḥ3 |
Aparimita vicitra, ¦ jñeya, rāśeḥ, samatvaṃ, ¦¦
svapara, parasukha,āaṅgaṃ, ¦ tattvam, ūcur, muniīindrāḥ || 1.28 ||
Chandas Mālinī
uuu uuu -u¦- u-- u-- ¦ uuu uuu --¦- u-- u-- |
uuu uuu --¦- u-- u-- ¦ uuu uuu --¦- u-- u-- |
Dhātūni
√jag √khil √duḥ √dhaṃs √vṛt √kṛ √ga √muc √budh
√mi √cit √jñā √ras √sukh √aṅg √mūc √mun √ind
Rūpāvalī
1 EC: ·saṃsarai· 2 BCE: ·yu· 3 B: ·ś ca buddaiḥ
Sūkti Navaviṃśaḥ
Iti, prajñopāya viniścaya siddhau,
prajñopāya vipañco nāma,
prathamaḥ paricchedaḥ || 1.29 ||
Dvitīyaḥ Paricchedaḥ
VajraāĀcāryā Rādhana Nirdeśa
Prajñopāya Viniścaya Siddhi
Dvitīya Pariccheda
Sūkti Prathamaḥ
Athā, taḥ, kathyate, kiñcit, ¦
tattva ratnasya, labdha, ye |
Hi, tāya, bhava durbheda ¦
bhrānti vyāmo, hi, tāt manām || 2.1 ||
Chandas Śloka
u-- -u- -u ¦ -u- -u- u- ¦¦ u-u uu- uu ¦ — -u- u-
Dhātūni
√kath √rat √labh √bhū √bhad √bhrān √ām √man
Sūkti Dvitīyaḥ
Upāyaḥ, pūrva1sambuddhair ¦
yathā,o 2uddiṣṭaḥ, samāsataḥ |
Śrīmataāanaṅgavajreṇa, ¦
karuṇā viṣṭa cetasā || 2.2 ||
Chandas Śloka
u-- -u- — ¦ u-- -u- u- ¦¦ -u- -u- -u ¦ uu- -u- u-
Dhātūni
√āy √budh √diṣ √as √śrī √aṅg √vaj √kṛ √viś √cit
Rūpāvalī
1 D: sarva· 2 DN: ·thādi·
Sūkti Tṛtīyaḥ
Idaṃ, tad, iti, tad1vaktuṃ ¦
naaieva, śakyaṃ, jinair, api |
Pratyātma vedya rūpatvād ¦
bāhyaāārthe, na ca gṛhyate || 2.3 ||
Chandas Śloka
u-u uu- — ¦ -u- -u- uu ¦¦ --u -u- — ¦ — uu- u-
Dhātūni
√vac √śak √ji √āt √vid √rūp √ārth √grabh
Rūpāvalī
1 DN: ced
Sūkti Caturthaḥ
Tathā, ca, adhva sambuddhair ¦
jagad ānanda kārakaiḥ |
ākhyātaṃ, naaieva1, sūtrānta ¦
mantra caryaāādiṣu, kramāt2 || 2.4 ||
Chandas Śloka
u-u -u- — ¦ uu- -u- u- ¦¦ — -u- -u ¦ -u- -u- u-
Dhātūni
√budh √jag √nand √kṛ √khyā √sūtṛ √man √car √kram
Rūpāvalī
1 DN: ·to ’neka· 2 D: repeats pariccheda one, sloka 25 after this
Cintā maṇir, iva,āaśesa, ¦
jagataḥ, sarvadā, sthitaḥ |
Bhukti mukti padaṃ, samyak, ¦
prajñopāya svarūpataḥ || 1.25 ||
Sūkti Pañcamaḥ
Śrutaāadijñāna gamyaṃ, tan ¦
na bhaved vai, kadā ca na |
Śabdaāārthayor, asambandhāt, ¦
śāstra lakṣaṇa sūcakam || 2.5 ||
Chandas Śloka
u-- -u- — ¦ uu- -u- u- ¦¦ --u -u- — ¦ -u- uu- u-
Dhātūni
√śru √jñā √gam √bhū √śabd √arth √bandh √śās √lakṣ √sūc
Sūkti Ṣaṣṭhaḥ
Ata eva, sadā,ā ’’āsaktyā, ¦
yuktaṃ, sadguru sevanam |
Na ca1, tena, vinā tattvaṃ, ¦
prāpyate, kalpa koṭibhiḥ || 2.6 ||
Chandas Śloka
uu- uu- u- ¦ — uu- u- ¦¦ uu- uu- — ¦ -u- -u- u-
Dhātūni
√sak √yuj √gur √sev √āp √kalp √kut
Rūpāvalī
1 EBC: tena
Sūkti Saptamaḥ
Aprāpte, tattva ratne, tu, ¦
siddhir, naaieva, kadā ca na |
Suviśuddhe,’api, sat kṣetre, ¦
bījaāābhāvād, yathā,āaṅkuraḥ || 2.7 ||
Chandas Śloka
--- -u- -u ¦ -u- uu- uu ¦¦ uu- -u- — ¦ — -u- u-
Dhātūni
√āp √rā √sidh √śudh √kṣi √bhū √aṅk
Sūkti Aṣṭamaḥ
Sām nāyāḥ1, santi, ye kecit, ¦
prajñopāyaāartha deśakāḥ |
Cintā maṇiir, iva,āādbhutā ¦
nirvikalpa patha2sthitāḥ || 2.8 ||
Chandas Śloka
--- -u- -u ¦ — -u- u- ¦¦ --u uu- u- ¦ -u- uu- u-
Dhātūni
√sām √ni √san √jñā √āy √arth √diś
√ci √man √bhū √kḷp √path √sthā
Rūpāvalī
1 DN: ·māyāḥ· 2 BCDN: pathe
Sūkti Navamaḥ
Tattvena, naaieva, parijñāya, ¦
ācāryān, vasudhātale |
Tān upāsi,īita1yatnena, ¦
ātma siddhiyagra hetave || 2.9 ||
Chandas Śloka
--u -uu --u ¦ — uu- u- ¦¦ -u- -u- -u ¦ -u- -u- u-
Dhātūni
√jñā √car √vas √dhā √ās √yat √siddh √añc, √hi
Rūpāvalī
1 E: ·sītalatve·
Sūkti Daśamaḥ
Ananta bodhi sat saukhyaṃ ¦
prāpyate, yasya, tejasā |
Śreṣṭhatvaṃ, sarva bhūtānāṃ,1 ¦
trailokye, sa, carācare || 2.10 ||
Chandas Śloka
u-u -u- — ¦ -u- -u- u- ¦¦ — -u- — ¦ — uu- u-
Dhātūni
√budh √sat √sukh √āp √tij √śriṣ √bhū √lok √car
Rūpāvalī
1 BCDE: ·buddhānāṃ
Sūkti Ekadaśaḥ
Tat, kim arthaṃ, kṛpā mūrttau,1 ¦
tatrā, kāraṇavat sale |
Māyā malina cetobhir, ¦
ṭaukayanti durāśayāḥ || 2.11 ||
Chandas Śloka
-u- -u- -u- ¦ — uu- u- ¦¦ --u uu- — ¦ -u- uu- u-
Dhātūni
√arth √kṛp √kṛ √sal √mā √mal √ḍhaukh √śī
Rūpāvalī
1 D: kriyāmūṭo
Sūkti Dvādaśaḥ
Asat praṇām, asat kārair, ¦
dṛṭaṃ, cao 1upāsya sad gurūm |
Kṣīraāadidāna pūjābhir, ¦
āyur, yāvat samīhite || 2.12 ||
Chandas Śloka
u-u -u- — ¦ u-- -u- u- ¦¦ --u -u- — ¦ — -u- u-
Dhātūni
sat √aṇ √kṛ √dṛṭ √gur √kṣir √dā √pūj āyu √īh
Rūpāvalī
1 C: cā·
Sūkti Trayodaśaḥ
Samprāpte,1tattva ratne, tu, ¦
sarva buddha guṇaāālaye, |
Vārttām, api, na pṛcchanti, ¦
chidrāt,j veṣaṇa dāruṇāḥ || 2.13 ||
Chandas Śloka
--- -u- -u ¦ -u- uu- u- ¦¦ --u uu- -u ¦ — uu- u-
Dhātūni
√āp √rat √budh guṇ √lī vārt √prach √viṣ dār
Rūpāvalī
1 D: ·pta·
Sūkti Caturdaśaḥ
Tathā,’anye,’api, durātmāno, ¦
ḍaukante, guru vajriṇam |
Viheṭhayanti, ca,āātmānam, ¦
ātmana,aieva, durāśayāḥ || 2.14 ||
Chandas Śloka
u-- uu- — ¦ — uu- u- ¦¦ u-u -u- -u ¦ -u- uu- u-
Dhātūni
āt √dauk √gur √vaj √heṭh √śi
Sūkti Pañcadaśaḥ
Haraṇe, guru mudrāyā, ¦
ratna traya dharasya1,ca |
Nirvikalpāḥ, pratikṣepyā, ¦
dharmatā, yāś, ca, yoginaḥ || 2.15 ||
Chandas Śloka
uu- uu- — ¦ --u uu- uu ¦ -u- -u- — ¦ -u- -u- u-
Dhātūni
√hṛ √gur √mud √rat √dhṛ √kḷp √kṣip √yuj
Rūpāvalī
1 B: dharanasya
Vivṛti
tc: mudrāyā<mudrayā [is]
Sūkti Ṣoḍaśaḥ
Uktāḥ, śrī vajranāthena, ¦
samaye, tu, mahāāādbhute |
Jugupsā buddhayo, nityaṃ, ¦
svamātṛ, trāsa kāriṇaḥ || 2.16 ||
Chandas Śloka
--- -u- -u ¦ uu- uu- u- ¦¦ u-- -u- — ¦ u-- -u- u-
Dhātūni
√vac √śrī √vaj √nāth √i √bhū √gup √budh √mā √tras √kṛ
Sūkti Saptadaśaḥ
Upāsya,aieka1 guruṃ, pūrvaṃ,2 ¦
naāanugṛhl āti, mām, iti |
Āśrayanti,yaparaṃ duṣṭās, ¦
tad doṣa, kathanas,outsukāḥ || 2.17 ||
Chandas Śloka
u-- uu- — ¦ -u- -u- u- ¦¦ -u- uu- — ¦ --u uu- u-
Dhātūni
√as √gur √gṛbh √lā √āśri √duṣ √kath
Rūpāvalī
1 DN: ·vaṃ 2 CDEN tūrṇaṃ
Sūkti Aṣṭādaśaḥ
Yogitā,1 ’’ācārya saṃjñā, ca, ¦
katham, asmākam, astu,viti |
Etan mātra, pravṛttāāaste ¦
buddhatvaṃ prati, naāarthinaḥ || 2.18 ||
Chandas Śloka
-u- -u- -u ¦ uu- -u- u- ¦¦ — -u- — ¦ — uu- u-
Dhātūni
√yuj √car √jñā √kath √as √mā √vṛt √budh √arth
Rūpāvalī
1 D: yoginā
Sūkti Navadaśaḥ
Kathañ cit, prāpya tad jñānaṃ ¦
manyante na guruṃ, 1purā |
Jñātāro, vayam, iti,yāhur ¦
mattaḥ, kecin, na2 ca,āapure || 2.19 ||
Chandas Śloka
u-- -u- — ¦ — uu- u- ¦¦ — uuu — ¦ — -u- u-
Dhātūni
√kath √āp √jñā √man √gur √hu √ma √pur
Rūpāvalī
1 DN: pa. 2 E: mastake citte; D: kecit śattarna
Sūkti Viṃśaḥ
Anye ca, kupitāḥ prāhuḥ, ¦
gṛhltvaṃ, yat1samarpitam |
Ahaṃ, na tava śiṣyas,o’asmi ¦
na bhavān2 , sāmprataṃ, guruḥ || 2.20 ||
Chandas Śloka
--u uu- — ¦ — -u- u- ¦¦ u-u uu- -u ¦ uu- -u- u-
Dhātūni
√kup √āhu √gṛh √arp √śiṣ √as √bhū √gur
Rūpāvalī
1 DN: grhāṇaitat 2 E: bhagavān
Sūkti Ekaviṃśaḥ
Kutas, teṣāṃ, bhavet siddhiḥ ¦
saukhyaṃ, caaieva,eiha, janmani |
Guru vañcana cittāye ¦
te, bhramanti, viḍambitāḥ1 || 2.21 ||
Chandas Śloka
u-- -u- — ¦ — -u- u- ¦¦ uu- uu- — ¦ -u- uu- u-
Dhātūni
√bhū √siddh √sukh √jan √gur √vañc √cit √bhram √ḍamb
Rūpāvalī
1 D: ·kāḥ
Sūkti Dvāviṃśaḥ
Evam bidhāś, ca ye, sattvāḥ ¦
svaā 1artha sampad, vahir, mukhāḥ |
Uktāḥ, śrī vajranāthena2 ¦
sarve, te3,’apāya4bhājanāḥ || 2.22 ||
Chandas Śloka
--u -u- — ¦ -u- -u- u- ¦¦ — -u- -u ¦ — -u- u-
Dhātūni
√dhā sat √arth √pad √mukh √vac √vaj √nāth √āy √bhāj
Rūpāvalī
1 B: tvā· 2 BCE: vajrasattvena 3 BCE: sarvathā 4 BDE: pāpa·
Sūkti Trayoviṃśaḥ
Na teṣāṃ, narakād, anyā, ¦
gatir asti,yātma vidviṣām |
Pacyante, ghora karmāṇo, ¦
duḥkhair bahu, vidhair bhṛśam1 || 2.23 |
Chandas Śloka
u-- uu- — ¦ uu- -u- u- ¦¦ — -u- — ¦ --u uu- u-
Dhātūni
√nṛ √gam √as āt √dviṣ
√pac √ghṛ √kṛ √duḥkh √vidh √bhṛś
Rūpāvalī
1 D: ·rbhavet
Sūkti Caturviṃśaḥ
Ata, eva, sadā sadbhir, ¦
ananta phala dāyakaḥ |
Ācāryaḥ1,sarva bhāvena, ¦
ātma śreyas,o ’artha vāñchibhiḥ || 2.24 ||
Chandas Śloka
uu- uu- — ¦ u-u uu- u- ¦¦ — -u- -u ¦ — -u- u-
Dhātūni
√sad √phal √dā √car √bhū āt √śrī √arth √vāñch
Rūpāvalī
1 B: ācaryāḥ
Sūkti Pañcaviṃśaḥ
Īrṣyā mātsaryam, utsṛjya, ¦
mānaāahaṅkāram, eva, ca |
Māyaāasādhyaṃ, tathā,āapāsya, ¦
sambodhau, kṛta, niścayaiḥ || 2.25 ||
Chandas Śloka
--- -u- -u ¦ — -u- u- ¦¦ — -u- -u ¦ — uu- u-
Dhātūni
√irṣ √sṛj √man √kṛ √mā √sādh √as √budh √kṛ √ci
Sūkti Ṣaḍviṃśaḥ
Sadā parahításya1,aieva, ¦
carya yā,’akampyá cétasā |
Paryupāsyo, jágánnātho, ¦
guruḥ, sarvaāarthá síddhi daḥ || 2.26 ||
Chandas Śloka
u-u uu- -u ¦ -u- -u- u- ¦¦ -u- -u- — ¦ u-- -u- u-
Dhātūni
√hi √car √yā √kamp √cit
√ās √gam √nāth √gur √arth √sidh √dā
Rūpāvalī
1 BCE: parucitasya; DN: praruditasya
Sūkti Saptaviṃśaḥ
Svakārya nirapekṣeṇa,1 ¦
pūjā maṇḍala pūrvakaiḥ |
Triṣkālaṃ, parayā, bhaktyā, ¦
śirasā, pāda vandanaiḥ || 2.27 ||
Chandas Śloka
u-u uu- -u ¦ — uu- u- ¦¦ — uu- — ¦ uu- -u- u-
Dhātūni
√kṛ √īkṣ √pūj √maṇḍ √kal √bhaj √pad √vand
Rūpāvalī
1 DN: nirapekṣaiś ca
Sūkti Aṣṭāviṃśaḥ
Prāpnuvanti, tatas,o’avighnaṃ, ¦
guru pāda prasāda taḥ1 |
Śiṣya,āastu,2 paramaṃ tattvaṃ, ¦
tryadhva buddhair, yathā,ouditam || 2.28 ||
Chandas Śloka
-u- uu- — ¦ uu- -u- u- ¦¦ --u uu- — ¦ -u- -u- u-
Dhātūni
√āp vigh √gur √pad √sād √śiṣ √as tat √budh
Rūpāvalī
1 BCE: prabhāvād guru sannidhau 2 E: ·ya
Sūkti Navaviṃśaḥ
Nityaṃ, prabhā svaraṃ, śuddhaṃ ¦
bodhicittaṃ, jinaāālayam |
Sarva dharmamayaṃ, divyaṃ ¦
nikhilaāāspada kāraṇam1 || 2.29 ||
Chandas Śloka
--u -u- — ¦ -u- -u- u- ¦¦ -u- uu- — ¦ uu- uu- u-
Dhātūni
√bhā √svar √śudh √budh √cit √ji lī
√dharm √mi √div khil √pad √kṛ
Rūpāvalī
1 E: kāriṇam
Sūkti Triṃśaḥ
Dhvasta māndraāandha kārasya, ¦
sannidhānād, vivasvataḥ |
Dhag, iti, prajvalatiyuccaiḥ ¦
sūrya kānti maṇir, yathā || 2.30 ||
Chandas Śloka
-u- -u- -u ¦ -u- -u- u- ¦¦ uu- -u- — ¦ -u- uu- u-
Dhātūni
√dhvi √kṛ √dhā √vas √jval √svar √kan
Sūkti Ekatriṃśaḥ
Sannidhānāt, jagad dṛṣṭes, ¦
tattva yoga khara1āarciṣaḥ |
Jvalati,yasta mala dhvānta, ¦
śiṣya cetaso, maṇis, tathā || 2.31 ||
Chandas Śloka
-u- -u- — ¦ -u- uu- u- ¦¦ u-- uu- -u ¦ -u- -u- u-
Dhātūni
nidh jag dṛṣ yuj khṛ ṛc jval as dhvan śiṣ cit man
Rūpāvalī
1 D: ·jvalā·
Sūkti Dvātriṃśaḥ
Prabodhaāanantaraṃ, śrīmān, ¦
tattva ratna pradīpitaḥ |
daśadik1, saṃsthitair, buddhaiḥ,2 ¦
kāruṇyaāakṣipta mānasaiḥ || 2.32 ||
Chandas Śloka
u-- -u- — ¦ -u- -u- u- ¦¦ uu- -u- — ¦ — -u- u-
Dhātūni
√budh √śri √rā √dīp √sthā √budh √kṛ √kṣip √man
Rūpāvalī
1 D: ·[ṇaṃ] 2 DN: taiḥ sarvaiḥ
Sūkti Trayastriṃśaḥ
Tūrṇaṃ, āgatya, sambuddhaiḥ1 ¦
śiṣyaso’adhiṣṭhīyate, dhruvam |
Adhiṣṭhānāc, ca, buddhānāṃ ¦
sarva buddha, samas,o2 bhavet || 2.33 ||
Chandas Śloka
--- -u- — ¦ — -u- u- ¦¦ u-- -u- — ¦ -u- uu- u-
Dhātūni
√gam √budh √śiṣ √sthā √bhū
Rūpāvalī
1 BCE: sadbuddhaiḥ 2 DN: samayo
Sūkti Catustriṃśaḥ
Mānaṃ, sparddhāṃ1, kapaṭa, paṭalaṃ, sarvam, utsṛjya, dhīraiḥ,2¦
yaiḥ, sām nāyaso3, guru rasa mayā4 śraddhayā, sevyate,’atra |
Agrāḥ5 prāptāḥ, sakala sugatāḥ, yat, samāsādya, bodhiṃ, ¦
nūnaṃ tat, tair,6 jina guṇa padaṃ7, prāpyate tattva ratnam ||34||
Chandas Mandākrantā Atyaṣṭi
--- -,uu uuu -,-u --u — ¦ — -,uu uuu -,-u --u — |
--- -,uu uuu -,-u --u — ¦ — -,uu uuu -,-u --u — ||
Dhātūni
√man √spṛdh √kap √paṭ √sṛj √dhṛ
√ni √gur √ras √mā √śradh √siv
√grā √āp √kal √gam √sād √budh
√ji √guṇ √pad √rā
Rūpāvalī
1 BE: śrāddhaṃ, D: sāthaṃ, CN: śādhyaṃ 2 BCDE: dhīraḥ 3 BDE: dhīrya, C: dhīryaiḥ
4 C: mayo 5 BCDE: aṇgāḥ 6 N: bhunakti te, BCE: nūnaṃ tu te 7 DN: nidhiṃ
Sūkti Pañcatriṃśat
Iti, Prajñopāya Viniścaya Siddhau,
“VajraāĀcārya Ārādhana Nirdeśo” nāmo,
Dvitīyaḥ Paricchedaḥ || 2.35 ||
Tṛtīyaḥ Paricchedaḥ
Bodhicitta Abhiṣekaḥ Namo
Prajñopāya Viniścaya Siddhi
Tṛtīya Pariccheda
Sūkti Prathamaḥ
Athā, taḥ kathyate samyak ¦
vajrasattva padaāarthinām |
Sādhakānāṃ, hita,āarthāyaā ¦
abhiṣekaṃ, tribhavās, padam1 || 3.1 ||
Chandas Śloka
u-- -u- — ¦ -u- uu- u- ¦¦ -u- -u- — ¦ u-- uu- u-
Dhātūni
√kath √yuj √vaj sat √pad √arth √sādh √hi √sic √bhū
Rūpāvalī
1 EC: padatmakam
Sūkti Dvitīyaḥ
Mantra mārgaāanusārena ¦
abhiṣiktaso1, yadā, budhaḥ |
Pratyakṣaṃ, sarva buddhānāṃ ¦
maṇḍale, sugata,āālaye || 3.2 ||
Chandas Śloka
-u- -u- -u ¦ uu- -u- u- ¦¦ — -u- — ¦ -u- uu- u-
Dhātūni
√man √marg √sṛ √sic √budh √ikṣ √maṇḍ √gam √lī
Rūpāvalī
1 N: abhiṣikto ’pi
Sūkti Tṛtīyaḥ
Ananta loka dhātuvīśe ¦
grāhyas, tathā,āapi, dhīmatā |
Svādhiṣṭāna kramaṃ, prāpya1 ¦
samaya, kṣati bhīrunā2 ¦¦ 3 ||
Chandas Śloka
u-u -u- — ¦ --u -u- u- ¦¦ — -u- -u ¦ uu- uu- u-
Dhātūni
√an √lok √dhā √gṛh √dhī √sthā √kram √āp √ī √kṣan √bhī
Rūpāvalī
1 EC: saṃprāpya 2 DN: kṛtibhīr
Sūkti Caturthaḥ
Mantra mārge, tathā ca1,ouktaṃ ¦
sambuddhaiḥ2, paramaāarthataḥ |
Vajrasattvaāādi devānām ¦
samayaso, dur atikramaḥ || 3.4 ||
Chandas Śloka
-u- -u- — ¦ — uu- u- ¦¦ -u- -u- — ¦ uu- uu- u-
Dhātūni
√man √marg √vac √budh √arth √vaj sat √div √ī √kram
Rūpāvalī
1 EC: ·cāpyuktaṃ, B: proktaṃ 2 E: sambuddhau
Sūkti Pañcamaḥ
Athā,āataḥ, sarva yatnena(ā) ¦
abhiṣekaāarthaṃ, jinaāātma jaḥ |
Upasarpya, yathā, yogaṃ ¦
vajraāācārya guṇas,oudadhim || 3.5 ||
Chandas Śloka
u-- -u- -u ¦ u-- -u- u- ¦¦ uu- uu- — ¦ — uu- u-
Dhātūni
√yat √sic √arth √ji √at √jan √sṛp √yuj √vaj √car guṇ √ud
Sūkti Ṣaṣṭhaḥ
Nava yauvana sampannāṃ, ¦
prāpya, mudrāṃ, sulocanām |
Srak candana suvastra,āadyair, ¦
bhūṣayitvā, nivedayet || 3.6 ||
Chandas Śloka
uu- uu- — ¦ -u- -u- u- ¦¦ --u uu- — ¦ -u- -u- u-
Dhātūni
√yau √pan √āp √mud √lok √sṛj √cand √vas √bhū √vid
Sūkti Saptamaḥ
Gandha mālyaāadisatkāraiḥ ¦
kṣīra pūjaāadivistaraiḥ |
Bhaktyā, sampūjya, yatnena ¦
mudrayā, saha, nāyakam || 3.7 ||
Chandas Śloka
-u- -u- — ¦ -u- -u- u- ¦¦ — -u- -u ¦ -u- uu- u-
Dhātūni
√gandh √mal √kṛ √kṣir √puj √stṛ
√bhaj √ya √mud √ni
Sūkti Aṣṭamaḥ
Śiṣyas,obhūmau, samāropya ¦
śraddhayā jānu, maṇḍalam |
Adhyeṣayīta, śās tāraṃ ¦
stotreṇa,āanena, saāañjaliḥ || 3.8 ||
Chandas Śloka
--- -u- -u ¦ -u- -u- u- ¦¦ --u -u- — ¦ — -u- u-
Dhātūni
√śās √bhū √ruh √śradh √maṇḍ √iṣ √tṛ √stu √an √añj
Sūkti Navamaḥ
Namas te, śūnyatā garbha, ¦
sarva saṅkalpa varjita, |
Sarva jñā jñāna sandoha, ¦
jñāna mūrtte,1 namas,o’astu, te || 3.9 ||
Chandas Śloka
u-- -u- -u ¦ -u- -u- uu ¦¦ — -u- -u ¦ -u- -u- u-
Dhātūni
√nam √as śun √garbh √kḷp √vṛj √jñā √duh √mūr
Rūpāvalī
1 D: mūrttir
Sūkti Daśamaḥ
Jagad, ajñāna vicchedi, ¦
śuddha tattva,āartha deśaka, |
Dharma nairātmya sambhūta, ¦
vajrasattva, namas,o’astu, te || 3.10 ||
Chandas Śloka
uu- -u- -u ¦ -u- -u- uu ¦¦ -u- -u- -u ¦ -u- uu- u-
Dhātūni
√gam √jñā √chid √śudh √arth √diś
√dhṛ √āt √bhū √vaj sat √nam √as
Sūkti Ekadaśaḥ
Sambuddhā, bodhisattvāś ca ¦
tvat taḥ1, pāramitā guṇāḥ |
Sambhavanti2, sadā, nātha ¦
bodhicitta, namas,o’astu, te || 3.11 ||
Chandas Śloka
--- -u- -u ¦ — uu- u- ¦¦ -u- uu- -u ¦ -u- uu- u-
Dhātūni
√budh sat √mī √guṇ √bhū √nāth √cit √nam √as
Rūpāvalī
1 BDEN: tatva·, C: tvanta· 2 EC: saṃstuvanti
Sūkti Dvādaśaḥ
Ratna trayaṃ, mahāyānaṃ, ¦
tvat taḥ,1 sthāvara jaṅgamam |
Ca,aiedhātukam, idaṃ, sarvaṃ ¦
Jagadvīra, namas,o’astu, te || 3.122 ||
Chandas Śloka
--u -u- — ¦ — uu- u- ¦¦ --u uu- — ¦ u-- uu- u-
Dhātūni
√rā √tri √ay √sthā √gam
√edh √jag √vir √nam √as
Rūpāvalī
1 EC: tataḥ, D: tattva· 2 E: omits up to śloka 22
Sūkti Trayodaśaḥ
Cintāmaṇir, iva,āādbhuta, ¦
jagad iṣṭaāartha siddhaye |
Sugataāājñā kara, śrīman, ¦
buddhaputra, namas,o’astu, te || 3.13 ||
Chandas Śloka
-uu uu- uu ¦ uu- -u- u- ¦¦ uu- -u- -u ¦ -u- uu- u-
Dhātūni
√cit √man √bhū √gam √iṣ √arth √sidh
√jñā √kṛ √śrī √budh √put √nam √as
Sūkti Caturdaśaḥ
Jñātaṃ, me,’anuttaraṃ tattvaṃ ¦
prasādāt1, te, guṇaāarṇava |
Vajraāabhiṣekaṃ sarva jña ¦
prasādaṃ, kuru, sāmpratam || 3.14 ||
Chandas Śloka
--- -u- — ¦ u-- -u- uu ¦¦ --u — -u ¦ u-- uu- u-
Dhātūni
√jñā √sād guṇ √vaj √sịk √kṛ √sā
Rūpāvalī
1 DB: prasāmāt
Sūkti Pañcadaśaḥ
Rahasyaṃ, sarva buddhānāṃ, ¦
darśitaṃ1, dharma vajriṇā2 |
Yathā, śrī cittavajreṇa, ¦
tathā, nātha, prasīda, me || 3.15 ||
Chandas Śloka
u-- -u- — ¦ -u- -u- u- ¦¦ u-- -u- -u ¦ u-- -u- u-
Dhātūni
√rah √budh √dṛs √dhṛ √vaj √śrī √cit √nath √sad
Rūpāvalī
1 D: deśitaṃ 2 B: vajriṇe
Sūkti Ṣoḍaśaḥ
bhavat, pādaā ambuje1, tyaktvā ¦
naāanyā, me, vidyate gatiḥ |
tasmāt, kuru, dayā nātha ¦
saṃsāra gati, nirjita || 3.16 ||
Chandas Śloka
u-- -u- -u ¦ — -u- u- ¦¦ --u uu- -u ¦ --u uu- uu
Dhātūni
√bhū √pad √jan √tyaj √vid √gam
√kṛ √day √nath √sṛ √ji
Rūpāvalī
1 BDN: bujaṃ
Sūkti Saptadaśaḥ
vajraāācāryas, tataḥ, śrīmān ¦
sa,āanukampāso, hita,āaśayaḥ |
samutpādya, kṛpāṃ, śiṣyaṃ ¦
āhūya, gaṇa maṇḍale || 3.17 ||
Chandas Śloka
--- -u- — ¦ -u- -u- u- ¦¦ u-- uu- — ¦ --u uu- u-
Dhātūni
√vaj √car √śrī √kamp √aś
√pad √kṛp √śiṣ √hu √gaṇ √maṇḍ
Sūkti Aṣṭādaśaḥ
pañcakāma guṇaāākīrṇe, ¦
vitāna vitataoujjvale, |
yoginī yoga, saṃyukte, ¦
ghaṇṭākaṇa, kaṇa svane || 3.18 ||
Chandas Śloka
-u- uu- — ¦ u-u uu- u- ¦¦ -u- -u- — ¦ --u uu- u-
Dhātūni
√kam √guṇ √kṛ √tā √jval
√yuj √ghaṇ √kaṇ √svan
Sūkti Navadaśaḥ
puṣpa dhūpaāākule, ramye ¦
srak surāma,oudasat sukhe |
vajrasattva,āadi devānām ¦
ālaye, param, ādbhute || 3.19 ||
Chandas Śloka
-u- -u- — ¦ -u- -u- u- ¦¦ -u- -u- — ¦ -u- uu- u-
Dhātūni
√puṣ √dhūp √kul √ram √sṛj √sukh
√vaj sat √div √lī √bhū
Sūkti Viṃśaḥ
mudrā yogaṃ, tataḥ, kṛtvā, ¦
ācāryaḥ, subhagaouttamaḥ |
niveśya, padma bhāṇḍe, tu,1 ¦
bodhicittaṃ, jinaā ālaye2 || 3.20 ||
Chandas Śloka
--- -u- — ¦ — uu- u- ¦¦ u-u -u- -u ¦ -u- -u- u-
Dhātūni
√mud √yuj √kṛ √car √bhaj
√viś √pad √bhāṇ √budh √cit ji li
Rūpāvalī
1 CE: ·na 2 BC ālayaṃ, N: ālayā
Sūkti Ekaviṃśaḥ
ucchritaiś1, ca,āamaraiḥ, chatrair ¦
gāthā maṅgala, gītibhiḥ |
mudrā, yuktaṃ tataḥ, śiṣyam ¦
abhiṣiñcet, jagat prabhuḥ || 3.21 ||
Chandas Śloka
-u- -u- — ¦ — uu- u- ¦¦ — -u- — ¦ uu- -u- u-
Dhātūni
√śri √mṛ √gā √maṅg
√mud √yuj √śās √sic √gam √bhu
Rūpāvalī
1 B: uddhataiś, N: uccataiś
Sūkti Dvāviṃśaḥ
dattvāā’abhiṣekaṃ, sad ratnam, ¦
ācāryaḥ, paramaeīśvaraḥ |
dadyād, vai, samayaṃ ramyaṃ ¦
divyaṃ, prakṛti nirmalam || 3.22 ||
Chandas Śloka
--u — — ¦ u-- uu- u- ¦¦ — uu- — ¦ --u uu- u-
Dhātūni
√da √ṣik sat √rā √car √iś √ay √ram √div √kṛ √mal
Sūkti Trayoviṃśaḥ
Mahā ratnaṃ, sa, karpūraṃ, ¦
rakta candana yojitam |
kuliśaāambu samāyuktaṃ, ¦
pañcamaṃ, vāk samudbhavam || 3.23 ||
Chandas Śloka
u-- -u- — ¦ -u- uu- u- ¦¦ uu- uu- — ¦ -u- -u- u-
Dhātūni
√rat √kṛp √rak √cand √yuj √vac √bhū
Sūkti Caturviṃśaḥ
Idaṃ, te, samayaṃ, vatsa ¦
pūrva, buddhair, udāhṛtam |
Pālaya sva, sadā, bhadra ¦
saṃvaraṃ, śṛṇu, sāmpratam || 3.24 ||
Chandas Śloka
u-- uu- -u ¦ -u- -u- u- ¦¦ --u uu- u- ¦ -u- uu- u-
Dhātūni
√ay √vat √budh √hṛ √pāl √śu
Sūkti Pañcaviṃśaḥ
Nahi, prāṇi badhaḥ, kāryaḥ ¦
triratnaṃ, mā, parityaja1 |
Ācāryas, te, na santyājyaḥ2 ¦
saṃvaraso, duratikramaḥ || 3.25 ||
Chandas Śloka
u-- uu- — ¦ u-- -u- uu ¦¦ — -u- — ¦ -u- uu- u-
Dhātūni
√an √badh √kṛ √rā √tyaj √car √vṛ √kram
Rūpāvalī
1 D: parityajet 2 E: santyājyaḥ
Sūkti Ṣaḍviṃśaḥ
Bodhicittaāabhiṣiktāya1 ¦
śiṣyāya, vigataina, se2 |
Anujñāṃ, ca, tataso, dadyāt ¦
tasmai, buddha,āagra, sūnave || 3.26 ||
Chandas Śloka
-u- -u- -u ¦ --u uu- u- ¦¦ u-- uu- — ¦ — -u- u-
Dhātūni
√budh √cit √sic √śiṣ √ga √jñā √dā √sū
Rūpāvalī
1 BCE: abhiṣikto yaḥ, DN: abhiṣekena 2 BCE: vigatakalmaṣaḥ
Sūkti Saptaviṃśaḥ
Ābodhi maṇḍa paryantaṃ ¦
diśi cakre, samanta taḥ1 |
Pravarttaya svasattva,āagra ¦
dharma cakram, anuttaram || 3.27 ||
Chandas Śloka
--u -u- — ¦ uu- -u- u- ¦¦ u-u -u- -u ¦ -u- uu- u-
Dhātūni
√budh √maṇḍ √an √vṛt sat √dhṛ √cak
Rūpāvalī
1 BCE: cakreṇa mūrttataḥ
Sūkti Aṣṭāviṃśaḥ
Prajñopāya, svarūpa,āātmā ¦
cintāmaṇir, iva,oucyate |
Akhinno, vigata āsaṅgaḥ, ¦
sattvaāarthaṃ, kuru, sāmpratam || 3.28 ||
Chandas Śloka
--- -u- — ¦ --u uu- u- ¦¦ u-- uu- — ¦ — uu- u-
Dhātūni
√jñā √ay √rūp √āt √cint maṇ √vac
√khid √gam sat √arth √kṛ
Sūkti Navaviṃśaḥ
prāptaāabhiṣekaḥ, saāanujñāḥ, ¦
kṛta, kṛtyaḥ, praharṣitaḥ |
vadet, su madhurāṃ,1vāṇīṃ ¦
jagad ānanda kāriṇīm || 3.29 ||
Chandas Śloka
--u — — ¦ uu- -u- u- ¦¦ u-u uu- — ¦ uu- -u- u-
Dhātūni
√āp √sic √jñā √kṛ √hṛṣ
√vad madh vāṇ √gam √nand √kṛ
Rūpāvalī
1 E: suyaṃ madhurāṃ
Sūkti Triṃśat
Adya, me, sa phalaṃ, janma, ¦
sa phalaṃ, jīvitaṃ, ca, me |
Adya, buddha kule, jāto ¦
buddhaputras,o’asmi, sāmpratam || 3.30 ||
Chandas Śloka
-u- uu- -u ¦ uu- -u- u- ¦¦ -u- uu- — ¦ -u- -u- u-
Dhātūni
√ad √phal √jan √jīv √budh √kul √jā √pu √as
Sūkti Ekatriṃśat
Kalpaāarṇavān, mahāghorātj ¦
janma vīci samākulāt |
Tāritas,o’ahaṃ, tvayā, nātha ¦
kleśa paṅka1sudus tarāt || 3.31 ||
Chandas Śloka
--u -u- — ¦ -u- uu- u- ¦¦ -u- -u- -u ¦ -u- uu- u-
Dhātūni
√kḷp √arṇ √ghur √jan √añc √kul √tṛ √nāth √kliś √pac
Rūpāvalī
1 DN: paṅkāt
Sūkti Dvātriṃśat
Niṣpannam, iva, ca,āātmānaṃ ¦
jāne1, yuṣmat, prasāda taḥ |
Bodhaye, na ca, me, kāṅkṣā ¦
prahīṇāḥ, sarva vāsanāḥ || 3.32 ||
Chandas Śloka
√pad √āt √jan √sād √budh √kāṅkṣ √hā √vas
Dhātūni
--- uu- — ¦ — -u- u- ¦¦ -u- uu- — ¦ u-- -u- u-
Rūpāvalī
1 BCE: jāteṣu
Sūkti Trayastriṃśat
Nipatya, pādayor, bhaktyā ¦
prahṛṣṭa,outphulla·locanaḥ |
1yad, yad iṣṭataraṃ dravyaṃ ¦
tat, tad eva, nivedayet || 3.33 ||
Chandas Śloka
u-u -u- — ¦ u-- -u- u- ¦¦ -u- uu- — ¦ -u- uu- u-
Dhātūni
√pat √pād √hṛṣ √phal √loc √tṛ √dru √vid
Rūpāvalī
1 A: reads differently: yadyadiṣṭataraṃ dravyaṃ ¦ viśiṣṭatarameva vā |
Sūkti Catustriṃśat
Niravagraha cittena ¦
guruṇā,ā‘api, kṛpālunā |
Śiṣyasya,āāgraha nāśāya ¦
grāhyaṃ1, tasya, hi,2 tāya, ca || 3.34 ||
Chandas Śloka
uu- uu- -u ¦ uu- uu- u- ¦¦ — uu- -u ¦ — uu- uu
Dhātūni
√grah √cit √gur √kṛp √śiṣ √naś √grāh √tāy
Rūpāvalī
1 DN: tadgrāhyaṃ BCE: saṃgrāhyaṃ 2 BCDEN: ta[d?]i·
Sūkti Pañcatriṃśat
Tataḥ, praṇamya, sampūjya, ¦
dattvā, ca, guru dakṣiṇām |
Evaṃ, vijñāpayed1bhūyaḥ ¦
samprāptaāabhimatās, padaḥ2 || 3.35 ||
Chandas Śloka
u-u -u- -u ¦ -uu uu- u- ¦¦ — -u- — ¦ — uu- u-
Dhātūni
√nam √pūj √dā √gur √dakṣ √jñā √bhū √āp √man √pad
Rūpāvalī
1 BN: vijñāpayate 2 EC: padasya ca
Sūkti Ṣaṭtriṃśat
Adhunā, bhava buddhaāagraḥ ¦
suprasādo, mamaāantike1 |
Yathā, te,‘anuttarāṃ bodhiṃ ¦
prasādāt2, sādhayāmiyaham || 3.36 ||
Chandas Śloka
uu- uu- — ¦ -u- -u- u- ¦¦ u-- -u- — ¦ u-- -u- u-
Dhātūni
√bhū √budh √aṅg √sād √sadh
Rūpāvalī
1 A: sadā mama 2 EC: ·bhāvya tat, DB: ·bhāvāt
Sūkti Saptatriṃśat
Niṣpādyaāanuttaraṃ, bauddhaṃ,1 ¦
padaṃ, sarvaāagra pūjitam |
Tatra,aieva2, sthāpayiṣyāmi ¦
sattvāṃ, stri bhava varttinaḥ || 3.37 ||
Chandas Śloka
--- -u- — ¦ u-- -u- u- ¦¦ — -u- -u ¦ --u uu- u-
Dhātūni
√pad √budh √aṅg √pūj √sthā sat √strī √bhū √vṛt
Rūpāvalī
1 DN: anuttarāṃ bodhiṃ 2 BCDEN: tenaiva
Sūkti Aṣṭātriṃśat
Deyaso’abhiṣeko,^ vidhibhir, yathāouktaiḥ ¦
Śiṣyaāadhimuktiṃ,^ manasā,‘avagamya |
Udāra gambhīra, naya,āadhimukto ¦
Vā1 ca,aieva, dadyād,^ abhiṣeka ratnam || 3.38 ||
Chandas Upajāti (Indravajra ca Upendravrā)
--u --,u u-u — ¦ --u --,u u-u — ¦¦ u-u --u u-u — ¦ --u --,u u-u --
Dhātūni
√dā √sic √vidh √vac √śās √muc √man √gam
√ṛ √nī √dā √rā
Rūpāvalī
1 A: vāktirvā
Sūkti Navatriṃśat
Prāptaāaśeṣa1ā abhiṣeka,
pravara kuliśabhṛd,
durlabhā tulya sampat2 ¦
pravara kuliśabhṛd,
durlabhā tulya sampat2 ¦
Sambhoga kṣetra lakṣmī,
grahaṇa kṛti3 mahā,
bodhicittaāabhiṣeka |
grahaṇa kṛti3 mahā,
bodhicittaāabhiṣeka |
Labdhaāanujña stri lokī,4
duritari pujayā,
rambha sannaddha buddhiḥ ¦
duritari pujayā,
rambha sannaddha buddhiḥ ¦
Bodhaāavāropya cittaṃ,
vipulam iha caren,
nirmalaṃ tattva5yogī || 3.39 ||
vipulam iha caren,
nirmalaṃ tattva5yogī || 3.39 ||
Chandas Sragdharā Prakṛti
--- -u- -,uu uuu u-,- u-- u-- ¦ — -u- -,uu uuu u-,- u-- u-- |
--- -u- -,uu uuu u-,- u-- u-- ¦ — -u- -,uu uuu u-,- u-- u-- ||
Dhātūni
√āp √śiṣ √sic √vṛ √bhṛ √labh √tul √pat
√bhuj √kṣi √lakṣ √grabh √kṛ √mah √budh √cit √sic
√labh √jñā √lok √pūj √rambh √nah √budh
√budh √ruh √cit √pul √car √mal √yuj
Rūpāvalī
1 EC: asekā 2 EC: samyak 3 A: kṛta 4 BCE: loke 5 EC: talasta
Iti, Prajñopāya Viniṣcaya Siddhau, BodhicittaāAbhiṣekas, Tṛtīyaḥ Paricchedaḥ || 3.40 ||
Caturthaḥ Pariccedaḥ
Tattva Bhāvāna Namo
Prajñopāya Viniścaya Siddhi
Caturthaḥ Pariccheda
Sūkti Prathamaḥ
Athā, taḥ kathyate, spaṣṭaṃ ¦
prajñopāya,āagra bhāvanā |
Paraāarthaāārabdha,1vīryāṇāṃ ¦
sādhakānāṃ, hitāya, vai2 || 4.1 ||
Chandas Śloka
u-- -u- — ¦ — -u- u- ¦¦ u-- -u- — ¦ -u- -u- u-
Dhātūni
√kath √jñā √ay √aṅg √bhū √arth √rabh √vīr √sādh √hi
Rūpāvalī
1 EC: ·labdha·, D: ·śabdha· 2 A: ca
Sūkti Dvitīyaḥ
Yāṃ vibhāvya, na saṃsāre ¦
ghore1dustara, vā, aridhau |
Nirvāṇe,’api, na2 tiṣṭhanti ¦
yoginaḥ, svārtha mātrake || 4.2 ||
Chandas Śloka
-u- uu- — ¦ — uu- u- ¦¦ — uu- -u ¦ -u- -u- u-
Dhātūni
√yā √bhū √sṛ √ghur √tṛ √ṛ √dhū
√vā √sthā √yuj √arth √mā
Rūpāvalī
1 A: ghora 2 DN: ca na, EC: na ca
Sūkti Tṛtīyaḥ
Yasyāḥ, prakarṣa paryantaṃ ¦
buddhānām, amalāāādbhutā1 |
Hāni vṛddhi vinirmuktā ¦
jātā bodhir, anuttarā2 || 4.3 ||
Chandas Śloka
--u -u- — ¦ — uu- u- ¦¦ -u- uu- — ¦ — uu- u-
Dhātūni
yas √kṛṣ √yam √būdh mal √bhū √hā √vṛdh √muc √jā
Rūpāvalī
1 EC: amalānāṃ samatā 2 EC: aniruttarā, D: anuttarananta
Sūkti Caturthaḥ
Panca skandhaāādikān, dharmān, ¦
naāatikrāmati, yasona ca |
Kadācit, parigṛhṇāti ¦
sarva dharma samātmatām1 || 4.4 ||
Chandas Śloka
--- -u- — ¦ — uu- uu ¦¦ u-- uu- -u ¦ -u- uu- u-
Dhātūni
√skand √dṛ √kram √gṛ āt
Rūpāvalī
1 mss: samā
Sūkti Pañcamaḥ
Na śūnya bhāvanāṃ, kuryāt ¦
na,āapi, ca,āaśūnya bhāvanām |
Na śūnyaṃ, santyajed, yogī ¦
na, ca,āaśunyaṃ, parityajet || 4.5 ||
Chandas Śloka
u-u -u- — ¦ -u- -u- u- ¦¦ u-- -u- — ¦ u-- -u- u-
Dhātūni
śūn √bhū √kṛ √tyaj √yuj
Sūkti Ṣaṣṭhaḥ
Aśūnya·śūnyayor, grāhe, ¦
jāyate,’analpa kalpanā |
Parityāge, ca, saṅkalpas ¦
tasmād, etad, dvayaṃ, tyajet || 4.6 ||
Chandas Śloka
u-u -u- — ¦ -u- -u- u- ¦¦ u-- -u- — ¦ — -u- u-
Dhātūni
śun √grah √ji √kḷp √dva √tyaj
Sūkti Saptamaḥ
Ubhaya grāhya santyāgād,1 ¦
vimuktas,o2vigatās padaḥ |
Aham, iti,yeṣa saṅkalpas ¦
tasmād, etad dvayaṃ3, tyajet || 4.7 ||
Chandas Śloka
uu- -u- — ¦ u-- uu- u- ¦¦ uu- -u- — ¦ — -u- u-
Dhātūni
√grah √tyaj √muc √gam √pad √iṣ √kḷp √dva
Rūpāvalī
1 EC: parityāgād 2 EC: vinimukto 3 DN: etacca saṃtyajet
Sūkti Aṣṭāmaḥ
Nirvikāro, nirāsaṅgo,1 ¦
niṣkāṅkṣo, gata kalmaṣaḥ |
Ādyanta,2kalpanaāamukto ¦
vyomavad, bhāvayed budhaḥ || 4.8 ||
Chandas Śloka
-u- -u- — ¦ — uu- u- ¦¦ --u -u- — ¦ -u- -u- u-
Dhātūni
√kṛ √sañj √kāṅkṣ √gam √kṛ √kḷp √muk √bhū √budh
Rūpāvalī
1 A: nirāśaṅko 2 B: ādyanto
Sūkti Navamaḥ
Na ca,āapi, sattva, vai mukhyaṃ ¦
karttavyaṃ, karuṇāvatā |
Mattvasonāma,1 āasti, naāastiīiti ¦
na ca,aievaṃ, parikalpayet || 4.9 ||
Chandas Śloka
u-u -u- — ¦ — uu- u- ¦¦ — -u- -u ¦ u-- uu- u-
Dhātūni
sat mukh √kṛ √mad √as √kḷp
Rūpāvalī
1 A: sattvānāma
Sūkti Daśamaḥ
Niṣprapañca svarūpatvāt,1 ¦
prajñā,eiti, parikīrttyate |
Cintāmaṇir, iva,āaśeṣa ¦
sattvaāartha karaṇaṃ, kṛpā || 4.10 ||
Chandas Śloka
-u- -u- — ¦ --u uu- u- ¦¦ --u uu- -u ¦ --u uu- u-
Dhātūni
√pac √rūp √jñā √kīr √cit √man √śiṣ √sat √arth √kṛ √kṛp
Rūpāvalī
1 EC: ·bhāvatvāt, BDN: svarūpā tvaṃ, A: svarūpatvaṃ
Sūkti Ekadaśaḥ
Nirālamba pade, prajñā1 ¦
nirālambā2mahākṛpā |
Ekī bhūtā, dhiyā, sārddhaṃ ¦
gagane, gaganaṃ, yathā || 4.11 ||
Chandas Śloka
u-- uu- — ¦ u-- -u- u- ¦¦ — -u- — ¦ uu- uu- u-
Dhātūni
√lamb √pad √jñā √kṛp √bhū √dhī
Rūpāvalī
1 D: proktā 2 N: nirālamba
Sūkti Dvādaśaḥ
Na yatra1, bhāvakaḥ, kaścit, ¦
na,āapi, kācid, vibhāvanā |
Bhāvanīīiyaṃ, na ca,aieva,āasti ¦
socyate, tattva bhāvanā || 4.12 ||
Chandas Śloka
u-u -u- -u ¦ -u- -u- u- ¦¦ -u- -u- -u ¦ -u- -u- u-
Dhātūni
√bhū √as √sūc
Rūpāvalī
1 ABCE: cātra
Sūkti Trayodaśaḥ
Na karttā, kaścid, asti,yatra ¦
bhoktā1na,aieva,āatra2, vidyate |
Karttṛ, bhoktṛ, vinirmuktā ¦
paramaāartha vibhāvanā || 4.13 ||
Chandas Śloka
u-- -u- -u ¦ — -u- u- ¦¦ -u- uu- — ¦ uu- uu- u-
Dhātūni
√kṛ √as √bhuj √vid √muc √arth √bhū
Rūpāvalī
1 D: bhoktavyaṃ 2 D: ·va
Sūkti Caturdaśaḥ
Na caāatra, grāhakaḥ,1kaścit ¦
na vā kaścit, samarpakaḥ |
Na prahārya,2mataḥ, kiñcit ¦
grāhyaṃ, naaieva,āatra, vidyate || 4.14 ||
Chandas Śloka
u-- -u- -u ¦ u-- -u- u- ¦¦ -u- uu- -u ¦ — -u- u-
Dhātūni
√gṛh √ṛ √hṛ √man √vid
Rūpāvalī
1 EC: bādhakaḥ 2 EC: parihārya
Sūkti Pañcadaśaḥ
Paśyatāṃ, sarva rūpāṇi ¦
śṛṇvatāṃ, śabdam, eva ca |
Jalpatāṃ, hasatāṃ, vāāapi1 ¦
prāśnatāṃ, vividhān rasān || 4.15 ||
Chandas Śloka
-u- -u- -u ¦ -u- -u- uu ¦¦ -u- uu- -u ¦ -u- uu- u-
Dhātūni
√paś √rūp √śru √śabd √jalp √has √aś √ras
Rūpāvalī
1 A: caiva
Sūkti Ṣoḍaśaḥ
Kurvatāṃ, sarva karmāṇi ¦
anyatra, gata1cetasām |
Ajasraṃ, yogināṃ, yogo ¦
jāyate, tattva vedinām2 || 4.16 ||
Chandas Śloka
-u- -u- -u ¦ --u uu- u- ¦¦ u-- -u- — ¦ -u- -u- u-
Dhātūni
√kṛ √gam √cit √yuj √ji √vid
Rūpāvalī
1 EC: trāgamya 2 EC: yoginām
Sūkti Saptadaśaḥ
Etad advayam, ity, uktaṃ ¦
bodhicittam, idaṃ, param |
Vajraṃ, śrī vajrasattvaṃ, ca ¦
sambuddho, bodhir, eva, ca || 4.17 ||
Chandas Śloka
-u- uu- — ¦ -u- uu- u- ¦¦ — -u- -u ¦ — -u- uu
Dhātūni
√vac √budh √cit √vaj sat
Sūkti Aṣṭādaśaḥ
Prajñāpāramitā, ca,aieṣā ¦
sarva pāramitāmayī |
Samatā ceyam, eva,ouktā ¦
sarva buddha,āagra, bhāvanā || 4.18 ||
Chandas Śloka
--- uu- — ¦ -u- uu- u- ¦¦ uu- -u- — ¦ -u- -u- u-
Dhātūni
√jñā √mi √iṣ √ci √vac √budh √bhū
Sūkti Navadaśaḥ
Atra,aieva, sarvam utpannaṃ, ¦
jagat sthira calaāātmakam1 |
Anantā bodhisattvāś, ca, ¦
sambuddhāḥ, śrāvakād, ayaḥ || 4.19 ||
Chandas Śloka
--u -u- — ¦ u-u uu- u- ¦¦ u-- -u- -u ¦ — -u- u-
Dhātūni
√pad √jag √sthā √cal √at √budh √sat √śru √i
Rūpāvalī
1 EC: ātmadikam·
Sūkti Viṃśaḥ
Tad, eva, bhāvayed yogī ¦
bhāvaāabhāva viyogataḥ |
Bhāvaāabhāva1 vinirmukto ¦
bhāvayan sidhyate, laghu || 4.20 ||
Chandas Śloka
u-u -u- — ¦ — uu- u- ¦¦ — uu- — ¦ -u- uu- u- |
Dhātūni
√bhū √yuj √muc √sidh
Rūpāvalī
1 EC: bhāva·bhāva
Sūkti Ekaviṃśaḥ
Aśeṣa doṣa vidveṣī ¦
saṃkleśa vimukho, dhruvam |
Anantās, tasya, jāyante ¦
śrīmantaḥ, saugatā guṇāḥ || 4.21 ||
Chandas Śloka
u-u -u- — ¦ --u uu- u- ¦¦ u-- -u- — ¦ — -u- u-
Dhātūni
√śiṣ √duṣ √dviṣ √kliś mukh √dhṛ ant √ji √man √gam √guṇ
Sūkti Dvāviṃśaḥ
Analpa saṅkalpa tamas,o’abhibhūtaṃ ¦
prabhajjanaounmatta taḍic calaṃ, ca |
Rāgaāadidurvāra malaāavaliptaṃ ¦
cittaṃ, hi, saṃsāram, uvāca vajrī || 4.22 ||
Chandas Upajāti (Indravajrā ca Upendravrā)
u-u --u u-u — ¦ u-u --u u-u — ¦ --u --u u-u — ¦ --u --u u-u —
Dhātūni
alp √kḷp √tam √bhū √bhaj √mad √taḍ √cal
√raj √vṛ √mal √lip √cit √sṛ √vac √vaj
Sūkti Trayoviṃśaḥ
Prabhā svaraṃ, kalpanayā, vimuktaṃ ¦
Prahīṇa rāgaāadimala, pralepam |
Grāhyaṃ na ca grāhakam, agra1, sattvaṃ2 ¦
tad, eva, nirvāṇa varaṃ, jagāda || 4.23 ||
Chandas Upajāti (Indravajrā ca Upendravrā)
u-u --u u-u — ¦ u-u --u u-u — ¦¦ --u --u u-u — ¦ u-u --u u-u —
Dhātūni
√bhā √svar √kḷp √muc √hā √raj √mal √lip
√grah √aṅg sat √vā √vṛ √gad
Rūpāvalī
1 DN: atra 2 EC: sattvāḥ
Sūkti Caturviṃśaḥ
Ataś, ca naāataḥ, param, asti1, kiñcit ¦
nimitta bhūtaṃ, bahu duḥkha rāśeḥ |
Ananta saukhya,oudaya hetu bhūtaṃ ¦
mumukṣavo, naāasti, tataḥ, paraṃ2ca || 4.24 ||
Chandas Upendravrā
u-u --u u-u — ¦ u-u --u u-u — ¦¦ u-u --u u-u — ¦ u-u --u u-u —
Dhātūni
√nā √as √mā √bhū √duṣ √rās √sukh √hi √muc √as
Rūpāvalī
1 E: ·sty naitat, C: ·stu nātat (not clear ?) 2 C: tat paraṃ
Sūkti Pañcaviṃśaḥ
Aśeṣa duḥkha kṣaya vaddhaka, kṣaiḥ ¦
sambuddha sat saukhyam, avāptukāmaiḥ |
Cittaṃ sthirī kṛtya, vicārya,1yatnāt2 ¦
tasya, svabhāvaḥ, kriyatāṃ svabhāvaḥ || 4.25 ||
Chandas Upendravrā
u-u --u u-u — ¦ --u — u-u — ¦¦ --u --u u-u — ¦ --u --u u-u —
Dhātūni
√śiṣ √duḥ √kṣi √vadh √budh √sukh √āp √kam
√cit √sthā √kṛ √car √yat √bhū √kri
Rūpāvalī
1 EC: vicārayan 2 D: yatnātat, EC: tat
Sūkti Ṣaḍviṃśaḥ
Yāvat, kalpatamaḥ, paṭena, guruṇā, ruddhaṃ manaso, janmināṃ ¦
Tāvad, duḥkham anantakaṃ, vira hītaṃ, syāt, tena, yāvat, tataḥ1 |
Tāvat, saukhyam, udāram, apratisamaṃ, tāt, paryamāryai, rataḥ ¦
Kāryaṃ tat, kṛtaye,2 svayaṃ3 suvipulāṃ,4 rakṣyanti, tat saṅgatim || 4.26 ||
Chandas Atidhṛti: Śārdūlavikrīḍita
--- uu- u-u uu- --u --u - ¦¦ — uu- u-u u-- --u --u -
--- uu- u-u uu-, --u --u - ¦¦ — uu- u-u uu-, --u --u -
Dhātūni
√kḷp √paṭ √gur √rudh √man √jan √duḥ √an √rah
√sukh √ṛ prat √mṛ √ram √kṛ √pul √rakṣ √gam
Rūpāvalī
1 DN: yāvantu tat 2: EC: kṣataye 3 EC: svayaṃ omitted 4 A; suvipumlāṃ
Iti Prajñopāya Viniścaya Siddhau, Tattva Bhāvanā Nāma,
Caturthaḥ Paricceda ||27||
Pañcamaḥ Paricchedaḥ
Tattva Carya Ānirdeśa Nāma
Prajñopāya Viniścaya Siddhi
Pañcamaḥ Paricchedaḥ
Sūkti Prathamaḥ
Athā taḥ kathyate spaṣṭaṃ1 ¦
saṅkalpaāari,2 nisūdanī |
Sarva dharma, samudbhūtā ¦
tattva caryā, niruttarā || 5.1 ||
Chandas Śloka
u-- -u- — ¦ — uu- u- ¦¦ -u- uu- — ¦ -u- -u- u-
Dhātūni
√kath √paṣ √kḷp √ār √sūd √dhṛ √bhū √car
Rūpāvalī
1 A: tathyaṃ 2: ECBD: ·lpapari·
Sūkti Dvitīyaḥ
Hitāya, buddhaputrāṇaṃ, ¦
sambodhau, ye, vyavasthitāḥ, |
Tattva tas,o’anaṅgavajreṇa ¦
prajñāpāramitā, parā || 5.2 ||
Chandas Śloka
u-u -u- — ¦ — -u- u- ¦¦ -u- -u- -u ¦ — uu- u-
Dhātūni
√hi √budh √sthā tat (an vaj) (prajñā)
Sūkti Tṛtīyaḥ
Janmaāarṇavātn, mahāghorātj, ¦
jarād,1yūrmi samākulāt |
Tāraṇī, sarva bhūtānāṃ ¦
naukā,eiva, kṣema gāminī || 5.3 ||
Chandas Śloka
--u -u- — ¦ u-- uu- u- ¦¦ -u- -u- — ¦ — -u- u-
Dhātūni
√jan aṛn √jṛ (mah ghor) √kul √ṛ √tṛ √bhū nau √kṣi √gam
Rūpāvalī
1 ECDN: jvarād
Sūkti Caturthaḥ
Kṣipra siddhi karā divyā ¦
hṛdyā1, sarva guṇaoudayā |
Cintāmaṇir, iva,ā 2ādbhutā ¦
īpsitaāartha prasādhikā || 5.4 | |
Chandas Śloka
-u- uu- — ¦ — uu- u- ¦¦ --u uu- u- ¦ -u- -u- u-
Dhātūni
√kṣip √sidh √kṛ √div hṛd guṇ √ay √cit √man √bhū √īps √arth √sādh
Rūpāvalī
1 EC: gadyā 2 ABCDE: ivodbutā
Sūkti Pañcamaḥ
Vinā,’anayā vajra dhara praśastayā1 ¦
samasta sambuddha guṇa,āagra,2bhūtayā |
Na jāyate siddhir, ataso, mumukṣavaḥ ¦
carantu caryām, atulām, imāṃ, budhāḥ || 5.5 ||
Chandas Vaṃśastha
u-u --u u-u -u- ¦ u-u --u u-u -u- ¦¦ u-u --u u-u -u- ¦ u-u --u u-u -u-
Dhātūni
√nī √vaj √dhṛ √śas √as √budh √guṇ √aṅg √bhū √ji √sidh √muc √car √tul
Rūpāvalī
1 BCE: prasaṅgayā 2 ABCE: aṅga
Sūkti Ṣaṣṭhaḥ
Murāri1śakra,2 tripurāri vittada,3¦
Brahmādika,āabhyarcita, pāda paṅkajām |
Imāṃ, caritvā, tuv, adhanaāaśinīṃ, drutaṃ4¦
parām avāptāḥ, padavīṃ, tathāgatāḥ || 5.6 ||
Chandas Vaṃśastha ca Indravaṃśa
u-u --u u-u -u- ¦ --u --u u-u -u- |
u-u --u u-u -u- ¦ u-u --u u-u -u- ||
Dhātūni
√2mṛ √śak √pur √ṛ (√vid·√dā)
√brah √arc √pad √añc √jan
√car √dha √aś √dru √āp √pad
Rūpāvalī
1 CE: surāri 2 CE: śakratra· 3 ABCE: vṛtrada (ha?) 4 CE: ·śanihraḥ
Sūkti Saptamaḥ
Sadbhūta1 caryā, gadita,eiyam, eva, ¦
śrī vajrasattvena, jagad dhitena |
Anyā vicitrā,2 tu, samasta, nānā,- ¦
vineya lokasya, vaśena, yātu3 || 5.7 ||
Chandas Upajāti (Indravajrā ca Upendravajrā)
--u --u u-u -u ¦ --u --u u-u -u ¦¦ --u --u u-u — ¦ u-u --u u-u -u
Dhātūni
√bhū √car √gad
√śrī (√vaj sat) √jag √dhi
√cit √as
√nī √lok √vaś √yā
Rūpāvalī
1 EC: samudbhūta 2 ABCE: ca citra 3 DN: setu, A sā tu
Sūkti Aṣṭāmaḥ
Siddhiḥ, prasidhyatiy, akhilā, yathāouktā, ¦
“vicitra caryābhir, anuttarā, tu |
Samantabhadra, ātula, siddhir, āryā” ¦
saaieva,eiti1, vajrī bhagavān, jagāda || 5.8 ||
Chandas Upajāti (Indravajrā ca Upendravajrā)
--u --u u-u — ¦ u-u --u u-u -u ¦¦ u-u --u u-u — ¦ --u --u u-u -u
Dhātūni
√sidh √vac √cit √car
(ant bhad) √tul √ār √vaj √bhaj √gad
Rūpāvalī
1 E: saiva tu, ABDN: naiveti
Praṇamya sarvathā1 nāthaṃ ¦
śrīmad ācārya vajriṇam |
Āśrayed, guhya caryāṃ, tu, ¦
kṛta kṛtyo mahā matiḥ || 5.9 ||
Chandas Śloka
u-u -u- — ¦ -u- -u- u- ¦¦ -u- -u- -u ¦ uu- -u- u-
Dhātūni
√nam √nath √śri √car √vaj √āśri √guh √kṛ √man
Rūpāvalī
1 EC: sarva tathā
Sūkti Daśamaḥ
Tataḥ, svacchandam, ābhūya, ¦
sarvaāāsaṅga, bahir mukhaḥ |
Vicaret, tattva yuktaāātmā ¦
kesarī,īiva, samanta, taḥ || 5.10 ||
Chandas Śloka
u-- -u- -u ¦ — uu- u- ¦¦ uu- -u- — ¦ -u- uu- u-
Dhātūni
√chand √bhū √ga √mukh √car tat √yuj āt √kis
Sūkti Ekadaśaḥ
Yayā, bhūtaāartha, sambettā, ¦
jagad uddharaṇaāāśayaḥ |
Samyag, dṛṣṭi, pravṛttāāātmā ¦
1dṛṭa citto, nirāśrayaḥ || 5.11 ||
Chandas Śloka
u-- -u- — ¦ uu- uu- u- ¦¦ — -u- — ¦ uu- -u- u-
Dhātūni
√yā √bhū √arth √vid √gam √dhṛ √aś
(√ac√añc) √dṛṣ √vṛ √at √dṛ √cit √āśri
Rūpāvalī
1 A: paramānandasundaraḥ
Sūkti Dvādaśaḥ
Svapna māyaoupamaṃ, sarvaṃ1 ¦
skandha dhātvāāadilakṣaṇam |
Trai dhātukam, idaṃ, tadvat2 ¦
jñātvāeitthaṃ, ca3, samāsataḥ || 5.12 ||
Chandas Śloka
-u- -u- — ¦ -u- -u- u- ¦¦ --u uu- -u ¦ — uu- u-
Dhātūni
√svap √mī up √skand √dhā √lakṣ √dhā √jñā
Rūpāvalī
1 EC; cittaṃ 2 ABCE: sarvaṃ 3 EC: itthaṃ jñātvā
Sūkti Trayodaśaḥ
Kai kṛtya styāna siddhiṃ, tu ¦
jīvitaaieśvarya saṅgamam1 |
Tathā,āaṣṭaloka dharmaṃ, ca ¦
sarvaṃ, tyaktvā,āatidūrataḥ || 5.13 ||
Chandas Śloka
--- -u- -u ¦ -u- -u- u- ¦¦ u-u -u- -u ¦ — -u- u-
Dhātūni
√kai √kṛ √styai √sidh √jiv √iś √sañj
(aṣ √lok) √dhṛ √tyaj
Rūpāvalī
1 ADN: jīvitaiśvaryameva ca
Sūkti Caturdaśaḥ
Aprakampaḥ1, sadā, bhūtvā ¦
nirdvandvaḥ kṛta niścayaḥ2 |
Ṣaṭ pāramitā yogena ¦
buddha siddhi, prasiddhaye || 5.14 ||
Chandas Śloka
-u- -u- — ¦ — uu- u- ¦¦ --u u-- -u ¦ -u- -u- u-
Dhātūni
√kamp √bhū √dvi √kṛ √ci √mī √yuj √budh √sidh
Rūpāvalī
1 EC: aprakalpaḥ 2 BCE: saṃcayaḥ
Sūkti Pañcadaśaḥ
Sattvaāarthe,1’atiśayaāāsakto,¦
na sattva parikalpakaḥ2 ¦
Bodhā,āavāropya, cittaṃ, tu ¦
tattva caryāṃ, samāśrayet || 5.15 ||
Chandas Śloka
--- uu- — ¦ u-u uu- u- ¦¦ — -u- -u ¦ -u- -u- u-
Dhātūni
sat √arth √śi √sak √kalp √budh √ruh √cit √car √āśri
Rūpāvalī
1 A: arthā· 2 DNB: parikalpikaḥ
Sūkti Ṣoḍadaśaḥ
Prajñopāya, suyukta1āātmā ¦
sarvaāasaṅga, parāṅ4mukhaḥ |
Janmanī, hiai, eva, sidhyate ¦
tattvāāabhyāsakṛta śramaḥ || 5.16 ||
Chandas Śloka
--- uu- -u ¦ — uu- u- ¦¦ -u- -u- u- ¦ — uu- u-
Dhātūni
(√jñā √āy) √yuj √āt √sañj mukh √jan √sidh tat ās √kṛ √śram
Rūpāvalī
1 ACE: sayukta 2 BCE: ·bahi·
Sūkti Saptadaśaḥ
Cittaāanukūla yogena1 ¦
svādhiṣṭhana pradīpitaḥ |
Ācaret, samayaṃ kṛtsnaṃ ¦
mantra2 mārga prakāśitam || 5.17 ||
Chandas Śloka
--u -u- -u ¦ --u -u- u- ¦¦ -u- uu- — ¦ -u- -u- u-
Dhātūni
√cit √kūl √yuj (√stha) √dīp
√car √ay kṛt √man √marg √kāś
Rūpāvalī
1 BCDEN: yathā cittānukūlena 2 B: ·snamanu·
Sūkti Aṣṭādaśaḥ
Vighna māraāadiśāntiyarthaṃ ¦
pañcāmṛtam adhiśrayet |
Eṣā, tu,vanuttarā rakṣā ¦
viṇmūtra1,āadivya, vasthitā || 5.18 ||
Chandas Śloka
-u- -u- — ¦ --u uu- u- ¦¦ --u -u- — ¦ — -u- u-
Dhātūni
vigh √mṛ √śam √arth (pañc√mṛ) √śri √rakṣ (√viṣ √mū) √div √vasth
Rūpāvalī
1 BDN: ·gnatra
Sūkti Navadaśaḥ
Jvarā, garā, viṣā, rogā,1 ¦
ḍākinī,yupadravā, grahāḥ, |
mārā, vināyakāś, ca,aieva ¦
praśamaṃ, yānti,yanena, hi || 5.19 ||
Chandas Śloka
u-u -u- — ¦ -uu -u- u- ¦¦ --u -u- -u ¦ uu- -u- uu
Dhātūni
√jvar √gṛ √viṣ √ruj √dāk √dru √gṛh √mṛ √nī √śam √yā √an
Rūpāvalī
1 A: jvarārogaviṣayoga·, DNB: jvarārogaviṣārogā
Sūkti Viṃśaḥ
Naraoudbhavaṃ, tathā,’’āśvaṃ, ca ¦
auṣṭraṃ1, mātaṅga sambhavam |
Pradīpaṃ, bhakṣayet prājñaḥ ¦
śvānam, eva, tu, pañcamam || 5.20 ||
Chandas Śloka
u-u -u- -u ¦ — -u- u- ¦¦ u-- -u- — ¦ -u- uu- u-
Dhātūni
√nṛ √bhū √āś √uṣ māt √dīp √bhakṣ √jñā √śvan
Rūpāvalī
1 BCE: uṣṭraṃ
Sūkti Ekaviṃśaḥ
Anyaiś ca, samayair divyaiś,1 ¦
cittasya,outkarṣa kārakaiḥ |
Marut saṅkṣobha,2 śāntiyarthaṃ ¦
prīṇayet, citta vajriṇam || 5.21 ||
Chandas Śloka
--u uu- — ¦ — -u- u- ¦¦ u-- -u- — ¦ -u- -u- u-
Dhātūni
√ay √div √cit √kṛṣ √kṛ √mṛ √kṣubh √śām √arth √prī √cit √vaj
Rūpāvalī
1 A: kṛtsne· 11 EC: māruta kṣobha
Sūkti Dvāviṃśa
Prajñāpāramitā sevyā, ¦
sarvathā, mukti kāṇkṣibhiḥ, |
Paramaāarthe, sthitā śuddhā ¦
saṃvṛtyā, tanu1 dhāriṇī || 5.22 ||
Chandas Śloka
--- uu- — ¦ -u- -u- u- ¦¦ uu- -u- — ¦ — uu- u-
Dhātūni
(√jñā √mā) √siv √muc √kāṅkṣ √arth √sthā √śudh √vṛt √tan √dhṛ
Rūpāvalī
1 A: rūpa
Sūkti Trayoviṃśaḥ
Lalanā rūpam, āsthāya ¦
sarvatra,aieva, vyavasthitā |
Atas,o’arthaṃ, vajranāthena ¦
proktā, bāhyaāartha, sambhavā || 5.23 ||
Chandas Śloka
uu- -u- -u ¦ — -u- u- ¦¦ u-- -u- -u ¦ — -u- u-
Dhātūni
√lal √rūp √sthā √arth (√vaj √nath) √vac bāh √bhū
Sūkti Caturviṃśaḥ
Brāhmaṇaāadikulaoutpannāṃ ¦
mudrāṃ1, vai, antyajaoudbhavām |
Duḥśīlāṃ, paramā·gāṃ,2ca ¦
vikṛtāṃ, vikalāṃ, tathā || 5.24 ||
Chandas Śloka
-u- uu- — ¦ — -u- u- ¦ — uu- -u ¦ uu- uu- u-
Dhātūni
√bṛh √kul √pan √mud √tyaj √bhū √duḥ √śil √gā √kṛt kal
Rūpāvalī
1 A: śūdrāṃ 2 ABCE: bhāryāṃ
Sūkti Pañcaviṃśaḥ
Janayitrīṃ, svasāraṃ, ca ¦
svaputrīṃ, bhāginīeayikām |
Kāmayaḥ,ntattva yogena ¦
laghu sidhyeta sādhakaḥ || 5.25 ||
Chandas Śloka
uu- -u- -u ¦ u-- -u- u- ¦ -u- -u- -u ¦ -u- -u- u-
Dhātūni
√jan √sṛ pud √bhaj √kam √yuj √sidh √sādh
Sūkti Ṣaḍviṃśaḥ
Vaṃśaāadisambhavaiḥ, śravyaiś1 ¦
cittasya,outkarṣa kārakaiḥ2 |
Karaṇair, vādya mudrābhir ¦
nānā, rasa viceṣṭitaiḥ || 5.26 ||
Chandas Śloka
--u -u- — ¦ — -u- u- ¦¦ uu- -u- -u ¦ --u uu- u-
Dhātūni
vaś √bhū √śrū √cit √kṛṣ √kṛ √vad √mud √ras √ceṣṭ
Rūpāvalī
1 BCE: śabdaiś 2 CE: cittasyāvikalpakāraiḥ
Sūkti Saptaviṃśaḥ
Svaāadhidaivata yogena ¦
pañca kāma guṇair varaiḥ |
Harṣaāarthaṃ, cittaratnasya ¦
ātmānaṃ pūjayet, sadā || 5.27 ||
Chandas Śloka
-u- uu- -u ¦ -u- uu- u- ¦¦ — -u- -u ¦ — uu- u-
Dhātūni
√div √yuj (pañc √kām) √guṇ √vṛ √hṛṣ √arth (√cit √rā) √ān √pūj
Sūkti Aṣṭāviṃśaḥ
Pradīpaāambuja vajraāambu1 ¦
kṣīra pūjā,āadivistaraiḥ |
Srak candana suvastraāādyaiś ¦
cittasya,āānanda2 kārakaiḥ || 5.28 ||
Chandas Śloka
u-- uu- -u ¦ -u- -u- u- ¦¦ --u uu- — ¦ — -u- u-
Dhātūni
√dīp √amb √jan √vaj √kṣar √pūj √stṛ √sṛj √cand √vas √cit √nand √kṛ
Rūpāvalī
1 A: gandhamālyādisatkāraiḥ 2 BCDNE: ·līna·
Sūkti Navaviṃśaḥ
Gamya,āāgamya,āadisaṅkalpaṃ ¦
naāatra, kuryāt, kadā ca na |
Māya,oupamā,āadiyogena ¦
bhoktavyaṃ, sarvaṃ, eva, hi || 5.29 ||
Chandas Śloka
--- -u- — ¦ -u- -u- uu ¦¦ --u -u- -u ¦ — -u- uu
Dhātūni
√gam √kḷp √kur √mā √yuj √bhuj
Sūkti Triṃśaḥ
Dharma dhātu, samudbhūtā ¦
na kecit, paripanthinaḥ |
Prabhuñjīta, yathā, kāmaṃ ¦
nirviśaṅkena, cetasā || 5.30 ||
Chandas Śloka
-u- uu- — ¦ u-- uu- u- ¦¦ u-- uu- — ¦ -u- -u- u-
Dhātūni
√dhṛ √dhā √bhū √path √bhuj √kam √śaṅk √cit
Sūkti Ekatriṃśaḥ
Sambhogaāartham, idaṃ, sarvaṃ ¦
traidhātukam, aśeṣataḥ |
Nirmitaṃ,1vajranāthena,2 ¦
sādhakānāṃ, hitāya ca || 5.31 ||
Chandas Śloka
--- uu- — ¦ --u uu- u- ¦¦ -u- -u- -u ¦ -u- -u- uu
Dhātūni
√bhuj √arth (trai√dhā) √śiṣ √mā (√vaj √nath) √sadh √dhā
Rūpāvalī
1 DN: nirmittaṃ 2 BCDEN: sattvena
Sūkti Dvātriṃśaḥ
Ananta jñāna samprāptā ¦
bandhyā, naaieva1, tathāgatāḥ |
Satataṃ, bhāvanā, śaktyā ¦
niṣiktaāādiṣu, kā kathā || 5.32 ||
Chandas Śloka
u-- -u- -u ¦ — uu- u- ¦¦ uu- -u- — ¦ u-- uu- u-
Dhātūni
ant √jñā √āp √bandh √ga √bhū √sic ādi √kath
Rūpāvalī
1 BCE: vandanaiva, DN: vandayenna
Sūkti Trayatriṃśaḥ
Sarva bhāva svabhāvas,o’ayaṃ ¦
bodhicitta svarūpataḥ |
Sa, eva, bhagavān vajrī ¦
tasmād, ātma,aieva1, devatā || 5.33 ||
Chandas Śloka
-u- -u- — ¦ -u- -u- u- ¦¦ u-u uu- — ¦ — -u- u-
Dhātūni
√bhū √ay (√budh √cit) √rūp √bhaj √vaj √āt √div
Rūpāvalī
1 BCE: svayamātmeva
Sūkti Caturtriṃśaḥ
Maṇḍalena,oupavāsena ¦
mudrayā, caitya karmaṇā, |
Āhutyā, mantra jāpena ¦
pustakā ghoṣaṇena, ca || 5.34 ||
Chandas Śloka
-u- -u- -u ¦ -u- -u- u- ¦¦ — -u- -u ¦ -u- -u- uu
Dhātūni
√maṇḍ √vas √mud √cit √kṛ √hu √man √jap √pus √ghuṣ
Sūkti Pañcatriṃśaḥ
Śrīmatā vajranathena1¦
ye,’api ca,āanye, nidarśitā |
Adhimukti vaśāḥ,2kecit ¦
taiś, ca, kiṃ tattva vedinaḥ3 || 5.35 ||
Chandas Śloka
-u- -uu -u ¦ -u- — u- ¦¦ uu- uu- -u ¦ -u- -u- u-
Dhātūni
√śri (√vaj √nath) √dṛś √muc √vāś √vid
Rūpāvalī
1 A: vajrasattve 2 A: vaśāt 3 A: vādināṃ
Sūkti Ṣaṭtriṃśaḥ
Amṛtaāarthī,1 yathā, takraṃ2 ¦
sāram, ādāya, santyajet |
Evaṃ, dharmaāamṛtaṃ, prāpya ¦
tyajen, niḥśeṣa kalpanām || 5.36 ||
Chandas Śloka
uu- -u- u- ¦ -u- -u- u- ¦¦ — -u- -u ¦ u-- -u- u-
Dhātūni
√mṛ √arth tak √sṛ √dā √tyaj √dhṛ √āp √śiṣ √kḷp
Rūpāvalī
1 MSS: arthā 2 AE: cakraṃ
Sūkti Saptatriṃśaḥ
Nirvikalpa,oyadā,1 dhīmān ¦
tyaktaāasaṅgas,2onirāspadaḥ |
Tadā, siddhet,nna,3sandehaś, ¦
cittaṃ, vajra vacas,oyathā || 5.37 ||
Chandas Śloka
-u- -u- — ¦ — -u- u- ¦¦ u-- -u- — ¦ — uu- u-
Dhātūni
√kḷp √dhī √tyaj √sañj √pad √sidh √dih √cit √vaj √vac
Rūpāvalī
1 EC: yathā 2 BCE: tyaktaśaṅko 3 A: siddhati na
Sūkti Aṣṭātriṃśaḥ
Mudrāāāliṅgana, saṃyogād ¦
vajraāaveśa pravarttanāt1 |
Sa, kṣīraāādhara pānāc, ca ¦
tat, kaṇṭha dhvani dīpanāt || 5.38 ||
Chandas Śloka
--- uu- — ¦ — -u- u- ¦¦ — uu- -u ¦ — uu- u-
Dhātūni
√mud √liṅg √yuj √vaj √viś √vṛt √kṣar √dhṛ √pā √kaṇ √dhvan √dīp
Rūpāvalī
1 B: punastathā, EC: pranarttanāt
Sūkti Navatriṃśaḥ
Vipulaāānanda sambhogāt ¦
tad, ūru1sphoṭanād, dhruvam |
Na cirān, manmatho rājā ¦
vajrasattvaḥ prasidhyati || 5.39 ||
Chandas Śloka
uu- -u- — ¦ u-- -u- u- ¦¦ uu- -u- — ¦ -u- -u- u-
Dhātūni
√pul √nand √bhuj √vṛ √sphut √dhru cir (√man √math) √rāj (√vaj sat) √sidh
Rūpāvalī
1 EC: dustaraḥ
Sūkti Catvāriṃśaḥ
Tathā, tathā, pravartteta ¦
yathā, na kṣubhyate manaḥ |
Saṃkṣubdhe cittaratne, tu ¦
siddhir, naaieva, kadā ca na || 5.40 ||
Chandas Śloka
u-u -u- -u ¦ u-- -u- u- ¦¦ — -u- -u ¦ — uu- uu
Dhātūni
√vṛt √kṣubh √man (√cit √rat) √sidh
Sūkti Ekacatvāriṃśaḥ
Tasmāt, siddhiṃ parām, icchan, ¦
sādhako, vigata,āagrahaḥ,1 |
Cittaāanukūla yogena ¦
sādhayet, paramaṃ, padam || 5.41 ||
Chandas Śloka
--- -u- -u ¦ -u- uu- u- ¦¦ --u -u- -u ¦ -u- uu- u-
Dhātūni
√sidh √iṣ √sadh √gam √grah √cit √kūl √yuj √pad
Rūpāvalī
1 DN: gatīgrahāḥ , E: gatagrahaḥ
Sūkti Dvācatvāriṃśaḥ
gomayā dhāra yogena ¦
sūtraṃ1, sandhāryate2, yathā |
Citta sūtraṃ, tathā, dhāryaṃ ¦
upāyaāadhārayo3, gataḥ || 5.42 ||
Chandas Śloka
-u- -u- -u ¦ — -u- u- ¦¦ -u- -u- — ¦ u-- -u- u-
Dhātūni
(go √mā) √dhāv √yuj √sūtr √dhṛ √cit √i √gam
Rūpāvalī
1 B: mūtraṃ 2 DN: treyaṃ dhāryate 3 E: ·ṇā·
Sūkti Trayaścatvāriṃśaḥ
Yena, tena, prayogena,1 ¦
yatra, tatra, vyavasthitaḥ |
Kāla saṅkhyāṃ, parityajya ¦
tattva vedī prasidhyati || 5.43 ||
Chandas Śloka
-u- -u- -u ¦ -u- -u- u- ¦¦ -u- -u- -u ¦ -u- -u- uu ||
Dhātūni
√yuj √sthā √kal √khyā √tyaj √vid √sidh
Rūpāvalī
1 A: prakāreṇa
Sūkti Catuścatvāriṃśaḥ
Pratidinam ¦ advayam ¦ asamaṃ ¦¦
yaso’1aniśam2 ¦ anume¦vate,3tri¦tattvaāa¦gram |
vajraoup¦amam, amal¦am, asau4 ¦¦
kāyaṃ ¦ chāy⦠sam¦aṃ, labhat ¦ e || 5.44 ||
Chandas Āryā
uuuu -uu uu- ¦ -uu uu- u-u — - | 30 matra
-- uuuu uu- ¦ — -- u -uu - || 27 matra
Dhātūni
√dvi √śam √mev √gra √vaj upa √mal √ci chā √sam √labh
Rūpāvalī
1 EC: hanti 2 EC: samupam 3 A: ca 4 A: ·masaṃ
Sūkti Pañcacatvāriṃśaḥ
Āmṛṣyethaṃ, su1dhīmān,¦ prakṛti suvipu2lān,¦ prajñāyā, sarva dharmān, ¦¦
cchettuṃ3, trilokya duḥkhaṃ ¦ Pratidinasu, mahad ¦ vīrya, sannāha naddhaḥ4 |
Dhyāyet, śrī vajrasattvaṃ,¦ sakala guṇa nidhiṃ, ¦ sarva bhāva svabhāvaḥ, ¦¦
cittaṃ, ca,āaropya bodhau,¦ viṣaya sukha rataḥ ¦ sidhyati,īiha,aieva, dhāmni5 || 5.45 ||
Chandas Sragdharā
--- -u- -¦uu uuu u-¦- — u-- ¦¦
--u -u- -¦uu uuu u-¦- u-- u-- |
--- -u- -¦uu uuu u-¦- u-- u-- ¦¦
--- -u- -¦uu uuu u-¦- u-- u-- ||
Dhātūni
√mṛṣ √dhī √kṛ √pul √jñā √dhṛ √chid √lok √duḥ √dā √mah √vīr √nah |
√dhyā (√vaj √sat) √kal guṇ √dhā √bhū √cit √ruh √budh √viṣ √sukh √ram √sidh √dhā ||
Rūpāvalī
1 ECB: ·t ko hi 2 DN: ·m· 3 ACE: kṣeptuṃ 4 EC: ·buddhaḥ, A: ·baddhaḥ, B: budhaḥ 5 EC: janmani
Sūkti Ṣaṭcatvāriṃśaḥ
Anās padāḥ, kalpa nayā vimuktāḥ, ¦
svabhāvataḥ śuddhatamāḥ, samastāḥ1 |
Anātma saṃjñā viṣayāḥ, prakṛtyā2, ¦
svapnaeindrajāla pratibhāsa tulyāḥ || 5.46 ||
Chandas Upendravajrā (Haṃsī) Upajati
u-u- ¦ -uu ¦ -u-- ¦¦ u-u- ¦ -uu ¦ -u-- |
u-u- ¦ -uu ¦ -u-- ¦¦ --u- ¦ -uu ¦ -u-- ||
Dhātūni
√an √pad √kḷp √nī √muc √bhū √śudh √as
√āt √jñā √viṣ √kṛ √svap (ind jāl) √bhās √tul
Rūpāvalī
1 EC: samantāḥ 2 D pravṛtyā
Sūkti Saptacatvāriṃśaḥ
Yadā,āava1buddhā, niravagraheṇa, ¦
cittena, sadbhir, vipulaāaśayais, tu |
Tadā,āabhibhūtāḥ, sahajaāavagatyā ¦
na bādhanā2 jālam, alī, bhavanti || 5.47 ||
Chandas Upendravajrā ca Indravajrā
u-u- ¦ -uu ¦ -u-u ¦¦ --u- ¦ -uu ¦ -u-u |
u-u- ¦ -uu ¦ -u-u ¦¦ u-u- ¦ -uu ¦ -u-u ||
Dhātūni
√budh √grah √cit √sad √pul √aś √bhū √jan √gam √bādh √jal
Rūpāvalī
1 A: yathā hi 2 A: bodhanā
Sūkti Aṣṭācatvariṃśaḥ
Lābhaāalābhe, ca, yeṣām, ¦1 ayaśasi, yaśasi, ¦2sphāri duḥkhe, sukhe ca3, ¦¦
nindāyāṃ, samstutau, ca, ¦4 kṣata sakala malaṃ, ¦ tulyam, eva, svacetaḥ |
Muktaiḥ, sarvair, vikalpair, ¦ jagati sakaruṇaṃ, ¦ caryayāne, ca, saktaṃ ¦¦
yuktaṃ, teṣāṃ, kara sthaṃ, ¦ sugata padaṃ, iti, ¦ proktavān,5 vajrasattvaḥ || 5.48 ||
Chandas Sragdharā
----u-- ¦ uuuuuu- ¦ -u--u-- ¦¦ ----u-- ¦ uuuuuu- ¦ -u--u-- |
----u-- ¦ uuuuuu- ¦ -u--u-- ¦¦ ----u-- ¦ uuuuuu- ¦ -u--u-- ||
Dhātūni
√labh √yeṣ √ma √spha duḥ √sukh ¦¦
√nind √stu √kṣan √kal √mal √tul √cit |
√muc √kḷp √gam √kṛ √car √yā √sañj ¦¦
√yuj √kṛ √sthā √gam √pad √vac (√vaj √sat) ||
Rūpāvalī
1 DN: yathā 2 EC: omit 3 DN: sukhena 4 A: vā 5 BCE: prāpta·
Sūkti Navacatvariṃśaḥ
Durjana ¦ kuṭilāo¦ utkaṭa ¦¦ koṭara ¦ niryāta ¦ durvaco ¦ bhujaṅg ¦ am |
ko, na vi¦bhoti, par¦āhita1¦¦ kāritam, ¦ atighor¦a karmā¦ṇam2 || 5.49 ||
Chandas Āryā
-uu uu- -uu ¦¦ -uu --u -u- u- - | 30 matras
-uu -uu -uu ¦¦ -uu uu- u — - || 27 matras
Dhātūni
√jan √kuṭ √kaṭ koṭ √yā √vac √bhuj
√bhū √hi √kṛ √ghur
Rūpāvalī
1 ABCDE parahita 2 ECB: karmaṇām
Sūkti Pañcāśaḥ
Manoharaṃ, bhūri subhāṣitaāamṛtaṃ ¦
asajjanānāṃ, manase, na rocate |
Sunirmalaāānandi gabhasti mālikāḥ ¦
saro ruhaṃ, naoutsahate himaāarcciṣaḥ || 5.50 ||
Chandas Vaṃśastha
u-u- ¦ -uu ¦ -u-u- ¦¦ u-u- ¦ -uu ¦ -u-u- |
u-u- ¦ -uu ¦ -u-u- ¦¦ u-u- ¦ -uu ¦ -u-u- ||
Dhātūni
(√man √hṛ) √bhū √bhāṣ √mṛ (√sat √jan) √ruc
√mal √nand √bhas māl √sṛ √ruh √sah him √arc
Sūkti Ekapañcāśaḥ
Tad, eva, santaḥ, sujanasya, mānasaṃ ¦
rasaāardram, asraāanvitam, īkṣaṇaṃ, ca |
Karóti, candraāaṃśu vitāna saṅgamāt, ¦
kṣarati,yatīva,āamṛtam, indu kāntiḥ || 5.51 ||
Chandas Vaṃśastha ca Upendravajra (Haṃsī)
u-u- ¦ -uu ¦ -u-u- ¦¦ u-u- ¦ -uu ¦ -u-- |
u-u- ¦ -uu ¦ -u-u- ¦¦ u-u- ¦ -uu ¦ -u-- ||
Dhātūni
√san √jan √mān √ras √ṛd √as √i √īkṣ
√kṛ √cand aṃś √tan √ga √kṣar √mṛ √und √kan
Sūkti Dvāpañcāśaḥ
Atas,o’aham, āryāḥ kṛta sampuṭa,āañjaliḥ ¦
vicakṣaṇāḥ, sajjana dharmatā1sthitāḥ |
Samarpayāmi, pravaraṃ, bhavat svidaṃ2¦
samāmato, yad, racitaṃ3, mayā sphuṭam || 5.52 ||
Chandas Vaṃśastha
u-u- ¦ -uu ¦ -u-u- ¦¦ u-u- ¦ -uu ¦ -u-u- |
u-u- ¦ -uu ¦ -u-u- ¦¦ u-u- ¦ -uu ¦ -u-u- ||
Dhātūni
ār √kṛ √puṭ √añj √kāś √jan √dhṛ √sthā
√ṛ √vṛ √bhū √svid √man √rac √sphuṭ
Rūpāvalī
1 BB: dharma mā 2 EC: bhavavastvid ; DN: ·cchidraṃ 3 EC: duritaṃ
Sūkti Trayaḥpañcāśaḥ
Śrī vajrasattvena, yathā,ouktam, eva1 ¦
tathā,aieva, nirdiṣṭam, idaṃ, mayā,’api |
Athā,āasti, vai, guṇya mudā hṛtasya, ¦
kṣantavyam, āryais, tad, api,īiti, yāce || 5.53 ||
Chandas Upendravajrā ca Indravajrā Upajāti (sālā haṃsī | haṃsī sālā)
--u- ¦ -uu ¦ -u-u ¦¦ u-u- ¦ -uu ¦ -u-- |
u-u- ¦ -uu ¦ -u-- ¦¦ --u- ¦ -uu ¦ -u-- ||
Dhātūni
√śri (√vaj √sat) √vac √diś √as guṇ √mud √hṛ √kṣan √ār √yāc
Rūpāvalī
1 BCDEN: yathoditaṃ ca
Sūkti Catuḥpañcāśaḥ
Guru caraṇ¦aāambuja ¦ sevā,āa¦¦viṭhayitam1¦ amṛtaṃ ¦ śubhā kar¦āāākhyena |
Yan me ¦ tad akhila ¦ jagatāṃ ¦¦ vihitaṃ2¦ sādhār¦ a ¦ naṃ3kṛpa¦yā || 5.54 ||
Chandas Āryā
uuuu ¦ -uu ¦ — ¦¦ -uu ¦ uu- ¦ u-u ¦ — ¦ - | (30 matras)
-- ¦ uuuu ¦ uu- ¦¦ uu- ¦ — ¦ u ¦ -uu ¦ - || (27 matras)
Dhātūni
√gur √car √amb √sev √av √i √mṛ √śubh √kṛ khya khil √jag √hi sādh √kṛp
Rūpāvalī
1 C: ·yadamayam·(?) 2 B: vihitāṃ jagatāṃ 3 BDN(BB): sādhaṇaṃ
Sūkti Pañcapañcāśaḥ
Śrīmat trailokya rājñaḥ, pravara5guṇa nidher, deva daityaeindra mauleḥ, ¦
kṛtvā, tattvaāanuviddhaṃ, drutatara phaladaṃ, sādhanaṃ6, yan mayā, ’atra |
Prāptaṃ puṇyaṃ viśālaṃ, vimala guṇa nidher7, hetu bhūtaṃ, suyuktaṃ, ¦
jitvā, kalpaāari cakraṃ, bhavatu jagad, idaṃ, bodhicittena8, tena || 5.55 ||
Chandas Sragdharā
----u-- ¦ uuuuuu- ¦ -u--u-- ¦¦ ----u-- ¦ uuuuuu- ¦ -u--u-- |
----u-- ¦ uuuuuu- ¦ -u--u-- ¦¦ ----u-- ¦ uuuuuu- ¦ -u--u-- ||
Dhātūni
√srī √lok √rāj √vṛ √guṇ √dhā √div √ind √mūl ¦
√kṛ tatv vidh √dru √phal √sādh √ma |
√āp puṇ viś √mal √hi √bhū √yuj ¦
√ji √kḷp √ṛ cak √gam (√budh √cit) ||
Rūpāvalī
5 EC: ·la· 6 DN: ·kaṃ 7 A: ·dhiyāṃ 8 BCDE: ·cittantu
Tattva Carya Ānirdeśa Samāpta
Iti, prajñopāya viniścaya siddau,
tattva caryaāānirdeśo, nāma,
pañcamaḥ paricchedaḥ ||
Prajñopāya Viniścaya Siddhi Samāpta
Kṛtir, iyam, Anaṅgavajra pādānām |
Samāptaso’ayam granthaḥ ||