Pañcakrama
Vajra Jāpa Kramaḥ
Sūkti Prathamaḥ
Sarva buddhaāātmakaṃ, nāthaṃ, ¦
natvā, śrīman mahāsukham, |
vajra jāpa kramaṃ,vakṣye, ¦
yoga tantraāanusārataḥ || 1.1 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
·√budh *āt̄m √nāth ¦ na √śrī (√mah √sukh) ¦¦
√vaj √jap √kram √vakṣ ¦ √yuj √tan √sṛ ||
Sūkti Dvitīyaḥ
Utpatti kramasaṃsthānāṃ, ¦
niṣpanna krama kāṅkṣiṇām |
upāyaś, ca,aieṣa, sambuddhaiḥ, ¦
sas,oāpānam, iva, nirmitaḥ || 1.2 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐
Dhātūni
√pat √kram √sthā ¦ √pan √kram √kāṅkṣ ¦¦
√i··√budh ¦·√āp·√mi ||
Sūkti Tṛtīyaḥ
Prāṇa bhūtaś, ca, sattvānāṃ, ¦
vāyuvākhyaḥ, sarva karma kṛt |
vijñāna vāhanaś, caaieṣa1, ¦
pañcaāātmā, daśadhā, punaḥ || 1.3 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐u ¦ ‐‐‐ uu‐ u‐
Dhātūni
√aṇ √bhū·*sat ¦ √vā √khyā·√kṛ √kṛ ¦¦
√jñā √vah··¦ pañc *ātm··||
Rūpāvalī
[1] ms1: eva
Sūkti Caturthaḥ
Vāyu tattvaāanupūrveṇa, ¦
mantra tattvaṃ, samāviśet |
Mantra nidhiyaptim, āgamya, ¦
vajra jāpaḥ,suśikṣyate || 1.4 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√vā tat *pūr ¦ √man *tat √viś ¦¦
√man √dhā √āp √gam ¦ √vaj √jap √śikṣ‐śakh ||
Sūkti Pañcamaḥ
Vajra jāpa sthito,mantrī,¦
citta nidhiyaptim,āpnuyāt |
Māyaoupama samādhi stho, ¦
bhūta koṭyā1, viśodhayet || 1.5 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√vaj √jap √sthā √man ¦ √cit √dhā √āp √āp ¦¦
√mā √mā √dhā √sthā ¦ √bhū √kuṭ √viś √dhā ||
Rūpāvalī
[1] ms1: bhūtakoṭyāṃ
Sūkti Ṣaṣtaḥ
Bhūta koṭeḥ, samuttiṣṭhatn, ¦
na1 dvaya jñānam, āpnuyāt |
Yuganaddha samādhistho, ¦
na kiñcit2,cchśikṣate, punaḥ || 1.6 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ uu‐ uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
√bhū √kuṭ √sthā ¦ *dvi √jñā √āp ¦¦
(√yuj √nadh) √sthā ¦··√śikṣ·||
Rūpāvalī
[1]: ms1, ms2: samuttiṣṭhann advaya
[2]: ms1, ms2: kiṃcit
Sūkti Saptamaḥ
Ayaṃ, niṣpanna yogaāākhyaso, ¦
mahā vajra dharaś, ca, saḥ |
sarvaāākāra varaoupetaḥ, ¦
sarva jñāsojāyate, tataḥ || 1.7 ||
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ u‐‐ uu‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
· √pan √yuj √khyā ¦ √mah √vaj √dhṛ ··¦¦
· √kṛ √vṛ √i ¦· √jñā √jī ·||
Sūkti Aṣtamaḥ
Anāgatam, atītaṃ ca, ¦
varta mānaṃ, bhava trayam, |
tat, kṣanān, nikhilaṃ, paśyet, ¦
prabhā, svara viśuddhitaḥ || 1.8 ||
Chandas Śloka Pathyā
u‐u uu‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ u‐u uu‐ u‐
Dhātūni
√gam √i·¦ √vṛ √man √bhū tra ¦¦
·*kṣan √khil √paś ¦ √bhū √svṛ √śudh ||
Sūkti Navamaḥ
Etat tattvaṃ, sthitaṃ, tantre, ¦
śrīsamāje, sumudritam, |
vyākhyā, tantraāanusāreṇa, ¦
boddhavyaṃ, guru vaktrataḥ || 1.9 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ ‐‐‐ uu‐ u‐
Dhātūni
·tat √sthā √tan ¦ (√śrī √jan) √mud ¦¦
√khyā √tan √sṛ ¦ √budh √gur √vac ||
Mūla Sūtra
Vṛtti Daśamaḥ
Tatra, prathama taraṃ, vāyu tattvasya,o
uddeśa padaṃ, mūla sūtrād,
eva,āavatāryate || pkv1.10 ||
Sūkti Daśamaḥ
Nāsāgre, sarṣapaṃ, cintet, ¦
sarṣape, sacarācaram |
Bhāvayej, jñāna padaṃ,ramyaṃ, ¦
rahasyaṃ, jñāna kalpitam || 1.10 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ ‐u‐‐uu‐‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
√nās sarṣ √cint ¦ sarṣ √car ¦¦
√bhū √jñā √pad √ram ¦ √ram √jñā √kḷp ||
Sūkti Ekādaśaḥ
Pañca varṇaṃ, mahā ratnaṃ,¦
sarṣapa sthūla mātrakam |
nāsikāgre, prayatnena,¦
bhāvayed yogataḥ,1sadā || 1.11 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
pañc √vṛn √mah √rā ¦ sarṣ sthū √mā ¦¦
√nās·√yat ¦ √bhū √yuj·||
Rūpāvalī
[1] ms2: yogavit
Caturdevīparipṛcchāvyākhyā Tantra
Vṛtti Dvādaśaḥ
Iti |Sandhyā1bhāṣā,eiyam |
Asya, vajra padasya, nirdeśam, āha,
Caturdevīparipṛcchāvyākhyā Tantre ‐‐‐
Rūpāvalī
[1] ms1: saṃdhā
Sūkti Dvādaśaḥ
Tad, devi, sampravakṣyāmi, ¦
sārāt, sāra taraṃ param |
rahasyaṃ, sarva buddhānāṃ, ¦
yat tat, sarvaāātmani, sthitam || 1.12 ||
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐u ¦ ‐‐‐ uu‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
·√div √vakṣ ¦ √sṛ √tṛ·¦¦
√rah·√budh ¦···*ātm √sthā ||
Sūkti Trayodaśaḥ
Pañca jñānam, ayaṃ, tattvaṃ, ¦
sarṣapa sthūla mātrakam, |
tasya, madhye, sthito, devo, ¦
hy, avyakto, vyakta rūpavān || 1.13 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
pañc √jñā √i tat ¦ sarṣ sthū √mā ¦¦
·*madh √sthā √div ¦·√ak √rūp ||
Samājottara
Vṛtti Caturdaśaḥ
Iti| Samājottare,'apy, amum,
eva,1āarthaṃ dyotayann, āha ‐‐‐ || pkv1.14 ||
Rūpāvalī
[1] ms1: amum arthaṃ
Sūkti Caturdaśaḥ
Pañca jñānam, ayaṃ, śvāsaṃ,¦
pañca bhūta svabhāvakam, |
niścārya padma nāsāgre, ¦
piṇḍa rūpeṇa, kalpayet || 1.14 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
pañc √jñā·√śvas ¦ pañc √bhū √bhū ¦¦
√car √pad √nās ¦ piṇḍ √rūp √kḷp ||
Sūkti Pañcadaśaḥ
Pañca varṇaṃ, mahā ratnaṃ, ¦
prāṇāyāma,1iti, smṛtam, |
svamantraṃ, hṛdaye, dhyātvā, ¦
cittaṃ, bindu gataṃ, nyaset|| 1.15 iti ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ u‐‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
pañc √varṇ √mah √rā ¦ (√aṇ √yam)·√smṛ ¦¦
√man √hṛd √dhyā ¦ √cit *bind √gam √nyas ||
Rūpāvalī
[1] ms1: prāṇāyāmam
Nivyākhyā Tantra
Vṛtti Ṣoḍaśaḥ
Asya,āapi, pratinirdeśam, āha,
vajra mālānām,1 nivyākhyā tantre ‐‐‐
Rūpāvalī
[1] ms1: vajramālānāmni
Sūkti Ṣoḍaśaḥ
Nāsāgre, sarṣapaṃ, nāma¦
prāṇāyāmasya, kalpanā, |
prāṇāyāma sthitāḥ, pañca ¦
raśmayo, buddha bhāvitāḥ1 || 1.16 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√nās sarṣ·¦ (√aṇ √yam) √kḷp ¦¦
(√aṇ √yam) √sthā pañc ¦ raś √budh √bhū ||
Rūpāvalī
[1] ms1: buddhabhāvataḥ
Sūkti Saptadaśaḥ
Ūrdhva1 ghrāṇād, viniḥkrānto, ¦
vāma dakṣiṇa dvandvataḥ, |
stabdhaś2ca,eiti, caturdhā, syād,3¦
velā, tv,4ādhyātmikā smṛtā || 1.17 ||
Chandas Śloka
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ u‐‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√vṛdh √ghrā √kram ¦ √van √dakṣ *dvi ¦¦
√stabdh····¦ √vel *ātm √smṛ ||
Rūpāvalī
[1] ms1: ūrdhvaṃ
[2] ms1; a[dha]ś
[3] ms1: caturdhāsmād;
[4] ms1: velā ādhyātmikā
Sūkti Aṣṭādaśaḥ
Kaṇṭha hṛn, naāabhiguhya,āabje, ¦
gatyāgatiṃ,1vinirdiśet |
Vihared, ardha yāmikāṃ, ¦
paripāṭyā,2yathā, kramam || 1.18 ||
Chandas Śloka Pathyā
‐‐‐ u‐‐ ‐‐ ¦ ‐‐u ‐u‐ u‐ ¦¦ uu‐ ‐u‐ u‐ ¦ uu‐ ‐u‐ u‐
Dhātūni
√kaṇṭh *hṛd √guh (abja) ¦ (√gam √gam) √diś ¦¦
√har ardh yām ¦ √paṭ·√kram ||
Rūpāvalī
[1] ms1: gatyāgati; [2] ms1: velā paripāṭyā
Sūkti Navadaśaḥ
Dakṣiṇān, nirgato1raśmir, ¦
hutabhuṅk maṇḍalaṃ, ca tat, |
rakta varṇam, idaṃ, vyaktaṃ, ¦
padma nāthas,o 'atra, devatā || 1.19 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√dakṣ √gam √raś ¦ √hu √bhuj √maṇd ··¦¦
√rak √varṇ·√vyac ¦ √pad √nāth·√div ||
Rūpāvalī
[1]: ms1: Dakṣinād vinirgato‐u‐ u‐u‐‐‐ ¦
Sūkti Viṃśaḥ
Vāmād, vinirgato raśmir, ¦
vāyu maṇḍala sañjñitaḥ1, |
haritaś, yāma saṅkāśaḥ2, ¦
karma nāthas,o'atra, devatā || 1.20 |
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ uu‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√van √gam √raś ¦ √vā √maṇḍ √jñā ¦¦
√har √yam √kāś ¦ √kŕ √nāth·√div ||
Rūpāvalī
[1] ms1,ms2,ms3: saṃjñitaḥ [2] ms1,ms2,ms3: saṃkāśaḥ
Sūkti Ekaviṃśaḥ
Dvābhyāṃ, vinirgato raśmiḥ,¦
pīta varṇo, mahā dyutiḥ |
māhendra maṇḍalaṃ, caieetad, ¦
ratna nāthas,o'atra, devatā || 1.21 ||
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
*dvi √gam √raś ¦ √pī √varṇ √mah √dyut ¦¦
(√mah√ind) √maṇḍ ··¦ √rā √nāth · √div ||
Sūkti Dvāviṃśaḥ
Stabdho1 manda pracāras, tu, ¦
sita kundaeindu saṃnibhaḥ |
maṇḍalaṃ vāruṇaṃ, ca,aietad, ¦
vajra nāthas,o'atra, devatā || 1.22 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√stambh √mand √car·¦ sit kund √ind √bhā ¦¦
√maṇḍ vār··¦ √vaj √nāth·√div ||
Rūpāvalī
[1] ms1: adho
Sūkti Trayoviṃśaḥ
Sarva dehaāanugo, vāyuḥ, ¦
sarva, ca,eiṣṭaāapravartakaḥ |
vairocana svabhāvas,o'asau, ¦
mṛta kāyād, viniścaret || 1.23 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐
Dhātūni
·√dih √gam √vā ¦··√iṣ √vṛt ¦¦
√ruc √bhū ¦ √mṛ √ci √car ||
Sūkti Caturviṃśaḥ
Vāyu tattvam, idaṃ vyaktaṃ, ¦
pañca jñāna svabhāvakam, |
tārkikā na, prajānanti, ¦
agamyaṃ, bāla yoginām || 1.24 iti ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ u‐‐ ‐u‐ u‐
Dhātūni
√vā tat·√vyac ¦ pañc √jñā √bhū ¦¦
√tark·√jan ¦ √gam bāl √yuj ||
Vṛttiḥ Caturviṃśaḥ
Vṛtti 1.24
Evaṃ, vāyu tattvaṃ, pratipādyed,(pkv1.24.1)
Ānīṃ, mantra tattvasya,ouddeśa padaṃ, mūla sūtrād, avatāryate | (pkv1.24.2)
Sarva tathāgata kāya vāk citta, rahasyaṃ,(pkv1.24.3)
sarva tantra hṛdaya sañcodanaṃ,1nāma, parama guhyaṃ,(pkv1.24.4)
svakāyavākcitta vajrebhyo,(pkv1.24.5)
vāk patha niruktyā, mantra samuccayam,ujjahāra2 || (pkv1.24.6)
| OṃĀḥ Hūṃ | (pkv1.24.7)
Rūpāvalī
[1] ms1,ms2,ms3: saṃcodanaṃ [2] ms1: udajahāra
Sūkti Pañcaviṃśaḥ
Arthā,āanugama jāpena, ¦
niḥsvabhāvena, cāruṇā |
vicāraṇā, tryadhva buddhebhyo, ¦
vajra jāpaḥ, sas, ucyate || 1.25 ||
Chandas Śloka
‐‐u uu‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ u‐u ‐u‐ ‐‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√arth √gam √jap ¦ √bhū cār ¦¦
√car *adhv √budh ¦ √vaj √jap·√vac ||
Sūkti Ṣaḍviṃśaḥ
Bhikṣaāāśinā, na japtavyaṃ, ¦
na ca, bhaikṣa rato, bhavet |
japen, mantram, abhinnaāaṅgaṃ, ¦
sarva kāmaoupabhoga kṛt || 1.26 ||
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐‐ ¦ uu‐ uu‐ u‐ ¦¦ u‐‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√bhikṣ √aś·√jap ¦··√bhikṣ √ram √bhū ¦¦
√jap √man √bhin √aṅg ¦·√kam √bhuj √kṛ ||
Vṛttiḥ 1.26.1
Ity, uddeśa padam |
Vyākhyā Tantra
Vṛttiḥ Saptaviṃśaḥ
Vṛttiḥ 1.27.1
Tasya, nirdeśa pratinirdeśam1, āha,
Rūpāvalī
[1] ms1: asya nirdeśam āha
(Vairocana)
Sūkti Saptaviṃśaḥ
Sandhyā,1vyākaraṇa vyākhyā ¦
tantre, tad, avatāryate ‐‐‐
Pratyuvāca, tataḥ, śrīmān ¦
mahā vairocanaṃ, vibhum || 1.27 ||2
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐‐u uu‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ||
Dhātūni
√dhī √kṛ √khyā ¦ √tan·√tṛ ¦¦
√vac·√śrī ¦ √mah (√vīr√ruc) √bhū ||
Rūpāvalī
[1] ms1,ms2,ms3: saṃdhyā
[2] ms1: pratyuvāca tatah śrīmān mahāvairocanaṃ vibhum |
viśvarūpam idaṃ cittaṃ sarvasattvopapattitaḥ || 27 ||
Sūkti Aṣṭāviṃśaḥ
Viśva rūpam, idaṃ, cittaṃ,¦
sarva sattvaoupapattitaḥ |
jātaṃ,san niḥsvabhāvas,o'api, ¦
bhāvaāākhyaṃ, tu,pratītya taḥ|| 1.28 ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√viś √rūp·√cit ¦·*sat √pat ¦¦
√jan √san √bhū·¦ √bhū √khyā·√i ||
Sūkti Navaviṃśaḥ
Kṛtvā ca,āanubhavaṃ, samyag ¦
bodhicittaṃ, khatulyakam, |
jagad arthaṃ, vidhātuṃ ca, ¦
tad, deśaya,outtame jane || 1.29 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ uu‐ ‐u‐ ‐u ¦ ‐‐u ‐u‐ u‐
Dhātūni
√kṛ·√bhū √yaj ¦ (√budh√cit) √khan √tul ¦¦
√han √arth √dhā·¦·√diś uttam √jan ||
Sūkti Triṃśaḥ
Sādhanaoupāyikā, mātraṃ, ¦
jñātvā, tantre, vipañcitam,1 |
ācāryā, vayam, ity, evaṃ, ¦
vadanty, āgamikā, vibho || 1.30 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ u‐‐ uu‐ u‐
Dhātūni
√sādh √i √ma ¦ √jñā √tan √pac ¦¦
√car···¦ √vad √gam √bhū ||
Rūpāvalī
[1] ms2,ms3: vipaṅcitam
Sūkti Ekatriṃśaḥ
Yad,1vākyaṃ, mama,eity, evam, ¦
uktvā, kṣipanti, bāliśāḥ2 |
sandhyāya,3 bodhicittaṃ, te, ¦
na vidanti, yathā,āarthataḥ || iti | 1.31 ||
Chandas Śloka Pathyā
‐[]‐ ‐u‐ ‐u ¦ ‐‐u ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐u ¦ uu‐ uu‐ u‐
Dhātūni
·√vac···¦ √vac √kṣip *bāl ¦¦
√dhī (√budh√cit)·¦·√vid··||
Rūpāvalī
[1] ms1: yat[tu] ‐u‐‐u‐‐u
[2] ms2,ms3: bāliśān
[3] ms1,ms2,ms3: saṃdhyā
(Vajrapāṇi)
Sūkti Dvātriṃśaḥ
Athā,eidaṃ, bhagavān,svāmī,¦
mahā vairocano, muniḥ,|
tris,1kṛtvā, sādhu vacanaṃ, ¦
vajrapāṇiṃ, vaded, idam || 1.32 ||
Chandas Śloka Vipulā
u‐‐ uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐uu u‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
··√bhaj √ma ¦ √mah (√vir√ruc) √man ¦¦
·√kṛ √sādh √vac ¦ √vaj √pā √vac·||
Rūpāvalī
[1] ms2: triḥ
Sūkti Trayatriṃśaḥ
Kathayāmi, prabhedena, ¦
nirvikalpaāartha tattvataḥ, |
pravyāhāraoupalambhaāākhyaṃ, ¦
saṅketaṃ,1pāramaāarthikam || 1.33 ||
Chandas Śloka Pathyā
uu‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√kath √bhed ¦ √kḷp √arth tat ¦¦
√hṛ √lambh √khya ¦ √kit *par √arth ||
Rūpāvalī
[1] ms1,ms2,ms3: saṃketaṃ
Sūkti Catustriṃśaḥ
Pravyāhāro, hi, sāmānyaṃ, ¦
buddha rūpaoupalambhakam, |
saṃketaṃ, mantra tattvaāākhyaṃ, ¦
tathatā, pāramaāarthikam || 1.34 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐
Dhātūni
√hṛ·sām·¦ √budh √rūp √lambh ¦¦
√kit √man tat √khya ¦ tath *par √arth ||
Sūkti Pañcatriṃśaḥ
Ekaāādir, nava madhye, tu, ¦
daśabhir, yo, na badhyate |
tam abaddhaṃ, vijānīyāt, ¦
sa vetti,2 paramaṃ padam || 1.35 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐u ¦ uu‐ ‐u‐ u‐ ¦¦ uu‐ ‐u‐ ‐‐ ¦ u‐u uu‐ u‐
Dhātūni
ek ādi nav *madh ¦ daś··√badh ¦¦
√badh √jan ¦ √vid par √pad ||
Rūpāvalī
[1] ms1: na ca; [2] ms1: sarvarti
Sūkti Ṣaṭtriṃśaḥ
Svara vyañjana varṇāś, ca, ¦
nava saṅkhyā,1āanuvartinaḥ, |
abaddha,āanyonya, saṃyogād, ¦
yo vetti, sa, jagad guruḥ|| 1.36 ||
Chandas Śloka Pathyā
u‐‐ uu‐ ‐u ¦ uu‐ ‐u‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐
Dhātūni
√svṛ √añj √varṇ·¦ nav √khyā √vṛt ¦¦
√badh·√yuj ¦·√vid·√gam √gur ||
Rūpāvalī
[1] ms1,ms2,ms3: saṃkhyā
Sūkti Saptatriṃśaḥ
Bhūtāntena, samāyuktaṃ, ¦
kalā,āādi ṣoḍaśe, sthitam, |
pañca pañcaka saṃyuktaṃ, ¦
catus, traya niyojitam || 1.37 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ u‐u ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ u‐u uu‐ u‐
Dhātūni
√bhū √yuj ¦ √kal *ād √ṣuḍ √sthā ¦¦
pañc pañc √yuj ¦ cat *tri √yuj ||
Sūkti Aṣṭātriṃśaḥ
Saāanusvāraṃ, sa dīrghaṃ ca, ¦
guṇa saṃyoga lopavat, |
hrasvaṃ, samasta vākyaṃ, syān, ¦
na caāanekaṃ, na caaiekakam || 1.38 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
√svṛ dīrg ¦ *guṇ √yuj √lup ¦¦
hrasv √as √vac·¦··ek··ek ||
Sūkti Navatriṃśaḥ
Ye, varṇāḥ, pṛṣṭhataḥ, proktā,¦
abhimukhāś ca, ye punaḥ, |
strī puṃ·na puṃsakās, te ca, ¦
dhātuvādi parikalpitāḥ || 1.39 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ uuu ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐u ¦ ‐‐u uu‐ u‐
Dhātūni
·√varṇ·√vac ¦ *mukh···¦¦
(√strī√puṃs·√puṃs)··¦ √dhā *ād √kḷp ||
Sūkti Catvāriṃśaḥ
Adha,ūrdhva samāyuktaṃ, ¦
jñātvā, buddhyā, niyojayet, |
pravyāhāram, idaṃ mantraṃ,¦
niḥsvabhāva svabhāva jam || 1.40 ||
Chandas Śloka Pathyā
uu‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
·ūrdh √yuj ¦ √jñā √budh √yuj ¦¦
√hār·√man ¦ √bhū √bhū √jan ||
Sūkti Ekacatvāriṃśaḥ
Tataḥ, pariṇataṃ rūpaṃ, ¦
yad, devatā,oupalambhakam, |
sāṅketikaṃ,1tritattva sthaṃ, ¦
prakṛti jāpa lakṣaṇam, |
akāraouddeśakaṃ, jñānaṃ, ¦
buddhasya, hṛdayaṃ, ought bhavet2 || 1.41 ||
Chandas Śloka Mahāpaṅkti
u‐u uu‐ ‐‐ ¦ ‐‐u ‐u‐ u‐ |
‐‐u ‐u‐ ‐‐ ¦ ‐uu ‐u‐ u‐ |
u‐‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐ ||
Dhātūni
·√nam √rūp ¦·√div √lambh |
√kit tat √sthā ¦ √kṛ √jap √lakṣ |
√kṛ √diś √jñā ¦ √budh √hṛd √bhū ||
Rūpāvalī
[1] ms1,ms2,ms3: sāṃketikaṃ
[2] ms1: ca ms2: dvipada
Sūkti Dvācatvāriṃśaḥ
Oṃ kāraḥ, saṃharet, sattvān, ¦
buddha rūpaāagra kalpitān, |
Hūṃ kāraḥ, saṃsṛjet, sattvān ¦
Āḥ kāraḥ,sthāpako, bhavet || 1.42 ||1,2
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
om √kṛ √har *sat ¦ √budh rūp agr kḷp ¦¦
hūm √kṛ sṛj sat ¦ āh √kṛ √sthā √bhū ||
Rūpāvalī
[1] ms2: tripada [2] ms1: 42b/43a
Sūkti Trayaścatvāriṃśaḥ
Praveśaś ca sthitiś, caaieva, ¦
vyutthānaṃ, ca krameṇa ca, |
japen, mantram, abhinnaāaṅgaṃ, ¦
prajñopāya pade, sthitaḥ || 1.43 ||
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ u‐‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
√viś·√sthā··¦ √sthā·√kram·¦¦
√jap √man √bhid √aṅg ¦ √jñā √pad √sthā ||
Rūpāvalī
[1] ms1: 43b/44a
Sūkti Catuścatvāriṃśaḥ
Pāṇḍara,1 ādi japaḥ, proktaḥ, ¦
pañcaviṃśactśchatadvayam, |
caturbhir, guṇitaṃ samyak, ¦
catur yogaṃ, śataṃ nava2 || 1.44 ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ u‐‐ uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
*paṇḍ *ād √jap √vac ¦ pañc ¦¦
cat *guṇ √yuj ¦ cat √yuj śat nav ||
Rūpāvalī
[1] ms1: pāṇḍur [2] ms1: 44b/45a
Vṛtti
Caryāmelāpakapradīpa: (3: Vāg viveka melāvana saṃśaya paricchedaḥ)CMP03.109/ pāṇḍarādi.japaḥ proktaḥn pañcaviṃśac.chata.dvayamn |CMP03.110/ caturbhir guṇitaṃ samyak catur.yogaṃn śataṃ nava ||CMP03.111/ nava.śataṃ tu yad dṛṣṭaṃn caturviṃśati.parikramaiḥn |CMP03.112/ pratyutpādād bhavet tac can dvy.ayu[C:52a]taṃ śata.ṣoḍaśam ||(Sarit:Caryāmelāpakapradīpa )
Sūkti Pañcacatvāriṃśaḥ
Navaśataṃ, tu, yad dṛṣṭaṃ, ¦
caturviṃśat parikramaiḥ, |
pratyutpādād, bhavet, tatra, ¦
dvyayutaṃ, śataṣoḍaśam || 1.45 ||1
Chandas Śloka Pathyā
uuu ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ uu‐ uu‐ u‐
Dhātūni
nav··√dṛś ¦ cat √kram ¦¦
√pad √bhū·¦ dvya śata ||
Rūpāvalī
[1] ms1: 45b/46a
Samāja Uttara
Vṛttiḥ Ṣaṭcatvāriṃśaḥ
Idam, eva,āādhyātmika, velāyāṃ, dyotayann, āha samājottare ‐‐‐ || pkv1.46.1 ||
Sūkti Ṣaṭcatvāriṃśaḥ
Vidyā, naya vidhānena, ¦
catuḥ sandhyā,1 prayogataḥ, |
japen, mantram, abhinnaāaṅgaṃ, ¦
lakṣam, akṣara saṅkhyayā,2eiti || 1.46 ||3
Chandas Śloka Pathyā
‐‐u uu‐ ‐u ¦ u‐‐ ‐u‐ u‐ ¦¦ u‐‐ uu‐ ‐‐ ¦ ‐u‐ uu‐ u‐
Dhātūni
√vid √nī √dhā ¦ cat √dhī·¦¦
√jap √man √bhin √aṅg ¦ √lakṣ √kṣar √khya·||
Rūpāvalī
[1] ms1,ms2,ms3: saṃdhyā
[2] ms1,ms2,ms3: saṃkhyayā
[3] ms1: || 1.47 ||
Sūkti Saptacatvāriṃśaḥ
Bāhya jāpaṃ, tyajed yogī¦
bhāvanā, yā,āantarāyikam, |
mantraāartho, bhagavān vajrī, ¦
vajraāātmā, tu,1kathaṃ, japet || 1.47 ||2
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
bāh √jap √tyaj √yuj ¦ √bhū·√ay ¦¦
√man √arth √bhaj √vaj ¦ √vaj *ātm··√jap ||
Rūpāvalī
[1] ms1: vajrātmātra, [2] ms1: || 1.48 ||
Sūkti Aṣṭācatvāriṃśaḥ
Hastinaṃ, labhate, sadyo ¦
Mṛgayed,dhastinaḥ, padam |
Mantra mūrtiḥ, svayaṃ, sākṣāt, ¦
kim anyat, tu, gaveṣayet1 || 1.48 ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ u‐‐ uu‐ u‐
Dhātūni
has √labh·¦ √mṛg has √pad ¦¦
√man √mūrch·√akṣ ¦···gaveṣ ||
Rūpāvalī
[1] ms1: gaveṣate, ms1: || 49 ||
Sūkti Navacatvāriṃśaḥ
Api, ca, vajra dhṛk, kaścit, ¦
trisaṃyogaāanvito, naraḥ, |
āvāhana visarjanaṃ, syāt, ¦
tathā, sthaāāpanam, eva, ca || 1.49 ||1
Chandas Śloka Pathyā
uuu ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ u‐‐ uu‐ u‐
Dhātūni
··√vaj dhṛ·¦ √yuj *anv *nṛ ¦¦
√vah √sṛj·¦·√sthā √āp··||
Rūpāvalī
[1] ms1: || 1.50 ||
Sūkti Pañcāśaḥ
Āvāhanaṃ, praveśena, ¦
tvaritena, visarjanam, |
bāṣpeṇa, sthaāāpanaṃ, tat, syād, ¦
viśvastāt,1siddhir uttamā || 1.50 ||2
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐‐ ¦ uu‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√vah √viś ¦ √tvar √sṛj ¦¦
bāṣp √sthā √āp··¦ √śvas √sidh uttam ||
Rūpāvalī
[1] ms2: viśvastā,[2] ms1: || 1.51 ||
Sūkti Ekapañcāśaḥ
Tvarite, vibandhake, bāṣpe,¦
mantra niyojanā, kathitā, |
karṇa mūle, tu, śiṣyāyā, ¦
cāryeṇa, suprayatnataḥ || 1.51 ||1
Chandas
uu‐ u‐u ‐‐‐ ¦ ‐uu ‐u‐ uu‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐‐u ‐u‐ u‐
Dhātūni
√tvar √bandh bāṣp ¦ √man √yuj √kath ¦¦
√kṛ √mul·√śiṣ ¦ √car·||
Rūpāvalī
[1] ms1: || 1.52 ||
Sūkti Dvāpañcāśaḥ
Atha, yogaeīśvarāṇāṃ, tu, ¦
divyaoupāyaḥ, pradarśitaḥ, |
guhyaāākṣaraṃ, pravakṣyāmi, ¦
yoga siddhi phala pradam |
yena, cintita mātreṇa, ¦
yoginaḥ, syur, vara pradāḥ || 1.52 ||1
Chandas Mahāpaṅkti
uu‐ ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐ |
‐‐u ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐ |
‐u‐ uu‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ||
Dhātūni
·√yuj √iś·¦ √div √ay √dṛś |
√guh √kṣar √vakṣ ¦ √yuj √sidh √phal √dā |
·√cint √mā ¦ √yuj·√vṛ √dā ||
Rūpāvalī
[1] ms1: || 53a/54a ||
Sūkti Trayaḥpañcāśaḥ
Ādy akṣara prayogeṇa, ¦
ucchvāsaṃ, kurute, sadā, |
aṣṭaāantena, samāyuktam, ¦
ukāreṇa, sabindukam, |
niśvāsaṃ, kurute, yogī, ¦
ruci japtam,1iha,oucyate'd || 1.53 ||2
Chandas Mahāpaṅkti
‐‐u ‐u‐ ‐u ¦ ‐‐‐ uu‐ u‐ |
‐‐‐ uu‐ ‐u ¦ u‐‐ uu‐ u‐ |
‐‐‐ uu‐ ‐‐ ¦ uu‐ uu‐ u‐ ||
Dhātūni
*ād √kṣar √yuj ¦ √śvas √kṛ·|
aṣṭa √yuj ¦ √kṛ *bind |
√śvas √kṛ √yuj ¦ √ruc √jap·√vac ||
Rūpāvalī
[1] ms1: jāptam [2] ms1: || 54b/55b ||
Sūkti Catuḥpañcāśaḥ
Ayutadvayaṃ, sahasraṃ ca, ¦
ṣaṭ śatāni, tathā,aieva ca, |
ahorātreṇa, yogiīīndro, ¦
japa saṅkhyāṃ,1karoti ca || 1.54 ||2
Chandas Śloka Pathyā ?
uu‐ u‐u ‐‐u ¦ ‐u‐ uu‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐
Dhātūni
ayu dvi sahas·¦ ṣaṭ śat···¦¦
(ahor √rā) √yuj √ind ¦ √jap √khyā √kṛ·||
Rūpāvalī
[1] ms1,ms2,ms3: saṃkhyāṃ [2] ms1: || 1.56 ||
Sūkti Pañcapañcāśaḥ
Tad, itthaṃ,1 guhya sandhyā,2 yāṃ,¦
sūkṣma yogaḥ, prakāśitaḥ,|
dhyānaāadhyayana vītas,3tu,¦
tathā,āapi, japasucyate || 1.55 ||4
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐u uu‐ ‐u ¦ u‐u uu‐ u‐
Dhātūni
··√guh √dhi √yā ¦ √vakṣ √yuj √kaś ¦¦
√dhī √ay √vī·¦··√jap √vac ||
Rūpāvalī
[1] ms1: evaṃ,
[2] ms1,ms2,ms3: saṃdhyā
[3] ms1: dhyānādhyayanvītaṃ,
[4] ms1: || 1.57 ||
Sūkti Ṣaṭpañcāśaḥ
Anena, vajra jāpena, ¦
sevāṃ, kṛtvā, yathā, vidhi |
sādhayet, sarva karmāṇi,1¦
māyaoupama samādhinā || 1.56 ||2
Chandas Śloka Pathyā
u‐u ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ ‐‐u uu‐ u‐
Dhātūni
√an √vaj √jap ¦ √sev √kṛ √vidh ¦¦
√sadh·√kṛ ¦ √mā upa √dhā ||
Rūpāvalī
[1] ms1: kāryāṇi,
[2] ms1: || 1.58 ||
Advayasamatāvijayamahāyoga Tantra
Atra,1āha,āadvaya samatā, vijaya mahāyoga tantre‐‐‐ (pkv1̇.57.1)
1 ms2: ata
Sūkti Saptapañcāśaḥ
Japitvā, mantram atulaṃ,¦
sādhayet, sādhanaāātmakaḥ |
Sidhyate, tasya, trailokyaṃ, ¦
māsaaiekena, na saṃśayaḥ || 1.57 ||1
Chandas
u‐‐ ‐uu u‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐‐‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
√jap √man √tul ¦ √sadh √sadh *ātm ¦¦
√sidh·√lok ¦ √mā ek·saṃś ||
Rūpāvalī
[1] ms1: || 1.59 ||
Sūkti Aṣṭāpañcāśaḥ
Ṣaḍ lakṣāṇi, japitvā, tu, ¦
mantraṃ, jñāna samudbhavam, |
vajrasattvaṃ, namas, kṛtya, ¦
pūrṇam, āsyāṃ, sa, sidhyati || 1.58 ||1
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐u ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
ṣaṭ √lakṣ √jap·¦ √man √jñā √bhū ¦¦
(√vaj *sat) √nam √kṛ ¦ *pūr √ās·√sidh ||
Rūpāvalī
[1] ms1: || 1.60 ||
Sūkti Navapañcāśaḥ
Na tasya, vratam ākhyātaṃ, ¦
naāakṣa sūtraṃ, na mantrakam, |
dhāraṇā, homa karmāṇi, ¦
varjyante ca, parā param || 1.59 ||1
Chandas Śloka Pathyā
u‐‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ ‐‐‐ uu‐ u‐
Dhātūni
··√vṛ √khyā ¦·√akṣ *sūtr·√man ¦¦
√dhṛ √hu √kṛ ¦ √vṛj··||
Rūpāvalī
[1] ms1: || 1.61 ||
Sūkti Ṣaṣtitamaḥ
Yas, kāraāarthena, yat, kiñcit, ¦
kartavyaṃ, siddhim, icchatā, |
rephaāaditritayena,aieva, ¦
jagat, kāryaṃ, pravartate || 1.60 ||1
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ uu‐ ‐u ¦ u‐‐ ‐u‐ u‐
Dhātūni
·√kṛ √arth··¦ √kṛ √sidh √iṣ ¦¦
√riph tri·¦ √gam √kṛ √vṛt ||
Rūpāvalī
[1] ms1: || 1.62 ||
Sūkti Ekaṣaṣṭaḥ
Agni vāyavya māhendra ¦
vāruṇe, pratimaṇḍale, |
ardha yāmika velāyāṃ, ¦
dvaudvau karmaṇi, tiṣṭhataḥ || 1.61 ||1
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
√ag √vā √ind ¦ vār √maṇḍ ¦¦
·√yam √lā? ¦ *dvi √kṛ √sthā ||
Rūpāvalī
[1] ms1: || 1.63 ||
Sūkti Dvāṣaṣṭaḥ
Pūjā prāyo, bhavet, pūjyo, ¦
Japa prāyo, viśudhyati |
Agni hotra paro, bhūtiṃ, ¦
Mokṣaṃ, dhyāna paro, labhet || 1.62 ||1
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
√pūj √prā √bhū √pūj ¦ √jap √prā √śudh ¦¦
√ag √hu par √bhū ¦ √muc √dhī par √labh ||
Rūpāvalī
[1] ms1: || 1.64 ||
Sūkti Trayaḥṣaṣṭaḥ
Jñātvā, itthaṃ, tato, mantrī, ¦
jagad bālavad, ācaret, |
Tataḥ, sidhyanti mantrāś ca, ¦
nirvikalpaaieka dharmataḥ || 1.63 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ u‐‐ uu‐ u‐ ¦¦ u‐‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√jñā··√man ¦ √gam √bāl √car ¦¦
·√sidh √man·¦ √kḷp ek √dhṛ ||
Rūpāvalī
[1] ms1: || 1.65 ||
Sūkti Catuḥṣaṣṭaḥ
Mantra tattvam, idaṃ, vyaktaṃ,¦
vāg vajrasya, prasādhanam, |
jñāna traya prabhedena, ¦
citta mātre, niyojayet || 1.64 iti ||1
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√man tat·√vyac ¦ √vac √vaj √sādh ¦¦
√jñā tri √bhid ¦ √cit √mā √yuj ||
Rūpāvalī
[1] ms1: || 1.66 ||
Sūkti Pañcaṣaṣṭaḥ
Guror, avajñaś, ca, śaṭhaso'aprasanno, ¦
mantraouddhataḥ, pustaka dṛṣṭi garvaḥ, |
aśradda·dhānas, tv, abhiṣeka hīno, ¦
vārttā, kramasya,āapi ca, tasya, naouktā || 1.65 ||1
Chandas Upendravajrā ca Indravajrā
u‐u ‐‐u u‐u ‐‐ ¦ ‐‐u ‐‐u u‐u ‐‐ ¦¦
‐‐u ‐‐u u‐u ‐‐ ¦ ‐‐u ‐‐u u‐u ‐‐ ||
Dhātūni
√gur √jñā·√śaṭh √san ¦
√man √dha √pus √dṛś √gṛ ¦¦
√dhā·√sic √hā ¦
vār √kram····√vac ||
Rūpāvalī
[1] ms1: ¦¦ 1.67 ||
Sūkti Ṣaṭṣaṣṭaḥ
Yaḥ, śradda·dhāno, guru bhakti raktaḥ, ¦
śuśrūṣaṇaāayāṃ, ca sadā,āabhiyuktaḥ |
grāhya śrutir,1 na iva, dhanaṃ nirīkṣyaṃ, ¦
guru2 pradhānas,o'asya, guru3 prasādaḥ || 1.66 ||4
Chandas Indravajrā ca Upendravajrā
‐‐u ‐‐u u‐u ‐‐ ¦ ‐‐u ‐‐u u‐u ‐‐ ¦¦
‐‐u ‐‐u u‐u ‐‐ ¦ u‐u ‐‐u u‐u ‐‐ ||
Dhātūni
√śrad √dhā √gur √bhaj √rak ¦
√śrū √ay··√yuj ¦¦
√grah √śru··√dhā √īkṣ ¦
√gur √dhā √as √gur √sad ||
Rūpāvalī
[1] ms1: śrutiṃ
[2̀] ms1: []ru
[3] ms1: gora
[4] ms1: || 1.68 ||
Sūkti Saptaṣaṣṭaḥ
Girīndra mūrdhnaḥ, prapatet, tu, kaścin,¦
naeicchec cyutiṃ, tu, cyavate, tathā,āapi, |
guru prasādaāāpta hitaoupadeśa,s ¦
icchen na muktiṃ,1ca, tathāāapi, muktaḥ || 1.67 ||2
Chandas Upendravajrā ca Indravajrā
u‐u ‐‐u u‐u ‐‐ ¦ ‐‐u ‐‐u u‐u ‐‐ ¦¦
u‐u ‐‐u u‐u ‐‐ ¦ ‐‐u ‐‐u u‐u ‐‐ ||
Dhātūni
(√gṛ √ind) √murdh √pat··¦
·√iṣ √cyut·√cyut··¦¦
√gur √sād √āp √dhā √diś ¦
√iṣ·√muc···√muc ||
Rūpāvalī
[1] ms1: moktuṃ
[2] ms1: || 1.69 ||
Vṛttiḥ Aṣṭāṣaṣṭaḥ
Vajra Jāpa Kramaḥ, samāptaḥ || (pkv1.68.1)
Kṛtir, iyaṃ, śrī nāgārjuna pādānām,iti, || (pkv1.68.2)
Grantha pramāṇam, asya, ṣaḍadhika saptatiḥ | (pkv1.68.3)
Prathama Kramaḥ |1 (pkv1.68.4)
[1] ms2,ms3:‐
Śuddhi Viśuddhi Kramaḥ
Vṛttiḥ Prathamaḥ
Anuttara sandhir, ity, para nāmā,
sarva śuddhi viśuddhi kramaḥ,
dvitīyaḥ ||1 (pkv2.1.1)
Namaḥ, Śrī Vajrasattvāya || (pkv2.1.2)
[1] ms3:
Śākyamitra (Anuttarasandhi)
Sūkti Prathamaḥ
Namas te,'astu, namas te,'astu, ¦
namas te,'astu, namo, namaḥ, |
evaṃ, stute, namas te'astu, ¦
kaḥ stotā, kaś ca saṃstutaḥ || 2.1 ||
Chandas Śloka Pathyā
u‐‐ uu‐ ‐u ¦ u‐‐ uu‐ u‐ ¦¦ ‐‐u ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√nam··√nam··¦ √nam··√nam √nam ¦¦
·√stu √nam··¦·√stu··√stu ||
Sūkti Dvitīyaḥ
Yathā, jalaṃ, jale, nyastaṃ, ¦
ghṛtaṃ ca,aieva, yathā, ghṛte, |
svakīyaṃ ca svayaṃ, paśyej, ¦
jñānaṃ, yatra,eiha, vandanā || 2.2 ||
Chandas Śloka Pathyā
u‐u ‐u‐ ‐‐ ¦ u‐‐ uu‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
·√jal √jal √as ¦ √ghṛ···√ghṛ ¦¦
sva··√paś ¦ √jñā··√vand ||
Sūkti Tṛtīyaḥ
Kiṃ, tu, sarva jña gatibhir,¦
vinā tan, naoupalabhyate, |
tamaḥ paṭala sañcchannaṃ,1 ¦
prasādād, dīpam, āpnuyāt || 2.3 ||
Chandas Śloka Vipulā
‐u‐ ‐uu u‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ u‐u uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
···√jñā √gam ¦···√labh ¦¦
·√paṭ √saṃś ¦ √sād √dīp √āp ||
Rūpāvalī
[1] ms1,ms2,ms3:saṃcchannaṃ
Sūkti Caturthaḥ
Śūnyaṃ, ca atiśūnyaṃ ca, ¦
mahāśūnyaṃ tṛtīyakam, |
caturthaṃ, sarvaśūnyaṃ ca, ¦
phala hetu prabhedataḥ || 2.4 ||
Chandas Śloka Pathyā
‐‐u uu‐ ‐u ¦ u‐‐ ‐u‐ u‐ ¦¦ u‐‐ ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐
Dhātūni
*śūn·*śūn·¦ tri *śūn ¦¦
cat *śūn·¦ √phal √hi √bhid ||
Sūkti Pañcamaḥ
Prajñāoupāya samāyogān,¦
niṣpannam upalabdhakam, |
upalabdhāc ca niṣpannāt, ¦
sarvaśūnyaṃ, prabhāsvaram || 2.5 ||
·
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐‐u uu‐ u‐ ¦¦ uu‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√jñā √i √yuj ¦ √pad √labh ¦¦
√labh·√pad ¦ *śūn √bhās ||
Sūkti Ṣaṣṭhaḥ
Hetu krama viśuddhaṃ, tu, ¦
vijñāna traya yogataḥ, |
śūnya traya samāyogāl, ¦
labhyate,'anuttaraṃ padam || 2.6 ||
Chandas Śloka Pathyā
‐‐u uu‐ ‐u ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√hi √kram √śudh ¦ √jñā *tri √yuj ¦¦
*śūn tri √yuj ¦ √labh tar √pad ||
Sūkti Saptamaḥ
Ālokaḥ,1śūnyaṃ, prajñā ca, ¦
cittaṃ ca paratantrakam,|
tasya,eidānīṃ, pravakṣyāmi, ¦
prakṛti spharaṇaṃ, sphuṭam || 2.7 ||
Chandas Śloka Vipulā
‐‐‐ ‐‐,‐ ‐u ¦ ‐‐u uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ uu‐ uu‐ u‐
Dhātūni
√lok *śūn √jñā·¦ √cit·√tan ¦¦
··√vakṣ ¦ √kṛ √sphar √sphuṭ ||
Rūpāvalī
[1] ms1: ālokaś
Sūkti Aṣṭamaḥ
Virāgo madhyamaś, caaieva, ¦
adhimātras, tathā,aieva ca, |
mano,1gatāgataṃ, caaieva, ¦
śokaāaditritayaṃ, tathā || 2.8 ||
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐ ¦¦ u‐u ‐u‐ ‐u ¦ ‐‐‐ uu‐ u‐
Dhātūni
√raj √madh *madh·¦ √mā···¦¦
√man √gam··¦ √śuc *tri·||
Rūpāvalī
[1] ms1: anāgatāgataṃ
Sūkti Navamaḥ
Saumyaṃ, vikalpo bhītaś, ca ¦
madhya bhītas,o'atibhītakaḥ, |
tṛṣṇā, madhya tṛṣṇā, caāati- ¦
-tṛṣṇā,oupādānakaṃ, tathā || 2.9 ||
Chandas Śloka Vipulā
‐‐u ‐‐,‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐uu‐,‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√su √kḷp √bhī·¦ √madh √bhī √bhī ¦¦
√tṛṣ √madh √tṛṣ·¦ √tṛṣ √dā ||
Sūkti Daśamaḥ
Niḥśubhaṃ, kṣut tṛṣā, caaieva, ¦
vedanā, samavedanā, |
ativedanā, kṣaṇaś, caaieva, ¦
vettṛ vid,1 dhāraṇā, padam || 2.10 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐ ¦¦uu‐ u‐u ‐‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√śubh √kṣu √tṛṣ ¦ √vid √vid ¦¦
√vid *kṣaṇ ¦ √vid √vid √dhṛ √pad ||
Rūpāvalī
[1] ms1: vettivid
Sūkti Ekādaśaḥ
Pratyavekṣaṇa,1̄,2 lajjā ca, ¦
kāruṇyaṃ, snehatas, trayam, |
cakitaṃ, saṃśayaś ca,aieva, ¦
mātsaryaṃ ca,eiti kīrtitāḥ || 2.11 ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐u ¦ ‐‐‐ ‐u‐ u‐ ¦¦ uu‐ ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√īkṣ √lajj·¦ √kṛ √snih *tri ¦¦
√cak saṃś··¦ māt··√kīrt ||
Rūpāvalī
[1] ms1: pratyavekṣanaṃ
[2] tc: pratyavekṣanaṃ -> (‐u‐ u‐‐ ‐u)
Sūkti Dvādaśaḥ
Trayastriṃśat prakṛtayaḥ, ¦
svasaṃvedyāḥ, śarīriṇām, |
saṃvṛti sphuṭa rūpeṇa, ¦
niśāsañjñā1 pradarśitā, || 2.12 ||
Chandas Śloka Vipulā
u‐u ‐uu u‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐u ¦ u‐‐ ‐u‐ u‐
Dhātūni
*tri √kṛ ¦ √vid √śar ¦¦
√vṛt √sphuṭ √rūp ¦ √jñā √dṛś ||
Rūpāvalī
[1] ms1,ms2,ms3: niśāsaṃjñā
Sūkti Trayodaśaḥ
Strī sañjñā,1 ca tathā, proktā, ¦
mandaāākāras,2 tathā,aieva ca, |
vāma sañjñā,3,4 punaś ca,aieva, ¦
candra maṇḍala paṅka jam || 2.13 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐
Dhātūni
str √jñā··√vac ¦ √mand √kṛ··· ¦¦
vām √jñā·· ¦ √cand √maṇḍ √pac √jan ||
Rūpāvalī
[1] ms1,ms2,ms3: saṃjñā
[2] ms1: mandākārā
[3] ms1: vāmasaṃjñāṃ
[4] ms1,ms2,ms3: saṃjñā
Sūkti Caturdaśaḥ
Dṛḍhī karaṇa hetutvāt, ¦
sabinduḥ, prathama svaraḥ, |
niśākarāṃ, śusaṅkāśa1 ¦
āloka jñāna sambhavaḥ || 2.14 ||
Chandas Śloka Pathyā
u‐u uu‐ ‐‐ ¦ u‐‐ uu‐ u‐ ¦¦ u‐u ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√dṛḍh √kṛ √hi ¦ *bind prath √svṛ ¦¦
(niś √kṛ) √kāś ¦ √lok √jñā √bhū ||
Rūpāvalī
[1] ms1,ms2,ms3: śusaṃkāśa
Sūkti Pañcadaśaḥ
Ālokaāābhāsam, ity, uktam, ¦
atiśūnyam, upāyakam, |
parikalpitaṃ, tathā, proktaṃ, ¦
proktaṃ, caitasikaṃ, tathā || 2.15 ||
Chandas Śloka
‐‐‐ ‐u‐ ‐u ¦ uu‐ uu‐ u‐ ¦¦ uu‐ u‐u‐‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
√lok √bhās·√vac ¦ *śun √i ¦¦
√kḷp·√vac ¦ √ vac √cit·||
Vṛttiḥ CMP 4.32: (caryāmelāpakapradīpam - ācārya āryadeva)
CMP 4.32:Upāya jñānasya, prakṛtiḥ |·pk2.16|yad uta rāgaḥ | raktam | tuṣṭam | madhyama tuṣṭam | atituṣṭam || haṛṣaṇam | prāmodyam | vismayaḥ | hasitam |·pk2.17| hlādaḥ | āliṅganam | cumbanam | cūṣaṇam || dhairyam | viryam | mānaḥ | karaṇam | haraṇam | balam |·pk2.18| utsāhaḥ | sāhasam | madhyama sāhasam || uttama sāhasam | raudram | vilāsaḥ | vairam |·pk2.19| śubham | vāk sphuṭam | satyam | asatyam | niścayaḥ || nirupādānam | dātṛtvam | codanam | sauryam |·pk2.20| alajjā | dhūrtatvam | duṣṭam | haṭham | kauṭilyam iti || catvāriṃśat kṣanāḥ || 4.32 ||wedemeyer@uchicago.edu
Sūkti Ṣoḍaśaḥ
Rāgo, raktaṃ, tathā, tuṣṭaṃ, ¦
madhya tuṣṭaāatituṣṭakam, |
harṣaṇaṃ, caaieva, prāmodyaṃ, ¦
vismayo, hasitaṃ, tathā || 2.16 ||
Chandas Śloka Ma Vipulyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐‐‐‐ ‐‐ ¦ ‐u‐ uu‐ u‐
Dhātūni
√raj √raj·√tuṣ ¦ *madh √tuṣ √tuṣ ¦¦
√hṛṣ··√mud ¦ √smi √has·||
Vṛtti
CMP 4.32:·|yad uta rāgaḥ | raktam | tuṣṭam |[¦] madhyama tuṣṭam | atituṣṭam || haṛṣaṇam | prāmodyam |[¦] vismayaḥ | hasitam |·‐‐‐ ‐‐‐ ¦ ‐uu ‐uu ‐‐ ¦¦ ‐u‐ ‐‐u ¦ ‐u‐ uu‐
Sūkti Saptadaśaḥ
Hlādanaāāliṅganaṃ, caaieva, ¦
tathā, cumbana cūṣaṇe,1 |
dhairyaṃ,2 vīryaṃ, ca mānaś ca, ¦
kartṛ, hartṛ, balāni ca, || 2.17 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ u‐‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ uu ¦ ‐u‐ uu‐ u‐
Dhātūni
√hlād √liṅg··¦·√cumb √cūṣ ¦¦
√dhī √vīr·√man·¦ √kṛ √hṛ √bal·||
Rūpāvalī
[1] ms1: cumbanacūṣaṇam
[2] ms1: vairyaṃ
Vṛtti
CMP 4.32:·| hlādaḥ | āliṅganam |[¦] cumbanam | cūṣaṇam |dhairyam | viryam | mānaḥ |[¦] karaṇam | haraṇam | balam |·‐u‐ ‐u‐ ¦ ‐u‐ ‐u‐ ¦¦ ‐‐‐ ‐‐‐ ¦ uu‐ uu‐ u‐ ||
Sūkti Aṣṭādaśaḥ
Utsāhaḥ, sāhasaṃ ca,aieva, ¦
tathā ca,outtama sāhasaṃ, |
madhyamaṃ sāhasaṃ, raudraṃ, ¦
vilāso, vairam, eva ca || 2.18 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐u ¦ u‐‐ uu‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
√sah √sah··¦···√sah ¦¦
*madh √sah √rud ¦ √las √vīr··||
Vṛtti
CMP 4.32:·| utsāhaḥ | sāhasam |[¦] madhyama sāhasam |uttama sāhasam | raudram |[¦] vilāsaḥ | vairam |·
Sūkti Navadaśaḥ
Śubhaṃ1 ca vāk sphuṭā, satyam, ¦
asatyaṃ, niścayas, tathā, |
nirupādāna dātṛtve, ¦
codanaṃ, śūratā, tathā || 2.19 ||
Chandas Śloka Pathyā
u‐u ‐u‐ ‐u ¦ u‐‐ ‐u‐ u‐ ¦¦ uu‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√śubh·√vac √sphut *sat ¦ *sat √ci·¦¦
√dā √dā ¦ √cud √śūr·||
Rūpāvalī
[1] ms1: lābhaś
Vṛtti
CMP 4.32:·| śubham | vāk sphuṭam | satyam |[¦] asatyam | niścayaḥ || nirupādānam | dātṛtvam |[¦] codanam | sauryam |·
Sūkti Viṃśaḥ
Alajjā, dhūrta duṣṭaś ca, ¦
haṭhaḥ kuṭilas, eva ca, |
catvāriṃśat prakṛtayaḥ, ¦
kṣaṇikāś ca,āatiśūnya jāḥ || 2.20 ||
Chandas Śloka
u‐‐ ‐u‐ ‐u ¦ u‐u uu‐ u‐ ¦¦ ‐‐‐ ‐uu u‐ ¦ uu‐ ‐u‐ u‐
Dhātūni
√lajj dhūr √duṣ·¦ √haṭh √kuṭ··¦¦
catv √kṛ ¦ *kṣan·*śūn √jan ||
Vṛtti
CMP 4.32:·| alajjā | dhūrtatvam | duṣṭam |[¦] haṭham | kauṭilyam iti || catvāriṃśat kṣanāḥ ||
Sūkti Ekaviṃśaḥ
Divā, puruṣa sañjñā1 ca, ¦
kharaāākāraś ca dakṣiṇaḥ,2 |
sūrya maṇḍala sañjñā3 ca, ¦
vajra sañjñā,4tathā,aieva ca || 2.21 ||
Chandas Śloka Pathyā
u‐u uu‐ ‐u ¦ u‐‐ uu‐ u‐ ¦¦ ‐u‐ uu‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√div pur √jñā·¦ khar √kṛ·√dakṣ ¦¦
√sur √maṇḍ √jñā·¦ √vaj √jñā···||
Rūpāvalī
[1][3][4] ms1,ms2,ms3: saṃjñā
[2] ms1: dakṣiṇā [
Sūkti Dvāviṃśaḥ
Kalā, sā,aieva, tu, vijñeyā, ¦
bindu dvaya vibhūṣitā, |
divā karāṃ, śusaṅkāśā,1 ¦
ālokaāābhāsa yoga jā || 2.22 ||
Chandas Śloka Pathyā
u‐‐ uu‐ ‐‐ ¦ ‐‐u uu‐ u‐ ¦¦
u‐u ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ||
Dhātūni
√kal···√jñā ¦ *bind *dvi √bhūṣ ¦¦
·√kṛ √kāś ¦ √lok √bhās √yuj √jan ||
Rūpāvalī
[1] ms1,ms2,ms3: śusaṃkāśā
Sūkti Trayoviṃśaḥ
Ālokasya,oupalabdhiś ca ¦
for upalabdhaṃ, tathā,aieva ca, |
pariniṣpannakaṃ ca,aieva, ¦
avidyā ca,aieva, nāmataḥ |
mahāśūnya padasya,aiete, ¦
paryāyāḥ, kathitā, jinaiḥ || 2.23 ||1
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐ |
uu‐ ‐u‐ ‐u ¦ u‐‐ ‐u‐ u‐ |
u‐‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ||
Dhātūni
√lok √labh·¦ √labh···|
√pan··¦ √vid···|
√mah *śūn √pad·¦ √i √kath √ji ||
Rūpāvalī
[1] ms1: caturpada 23 a/b
Sūkti Caturviṃśaḥ
Madhya rāga kṣaṇaś ca,aieva, ¦
vismṛtir, bhrāntir, eva ca, |
tūṣṇī, bhāvaś ca khedaś, ca, ¦
ālasyaṃ, dhandhatā, tathā, |
avidyāyāḥ, kṣaṇāḥ, sapta, ¦
vijñeyāḥ, sūkṣma yogibhiḥ || 2.24 ||1
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ |
‐‐‐ ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐ |
u‐‐ ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐ ||
Dhātūni
√madh √raj *kṣaṇ··¦ √smṛ √bhram··|
√tuṣ √bhū·√khid·¦ √las dhandh·|
√vid *kṣaṇ *sap ¦ √jñā √sukṣ √yuj ||
Rūpāvalī
[1] ms1: caturpada 2.24 b/c
Sūkti Pañcaviṃśaḥ
Na bījaṃ, bindu saṃyuktaṃ, ¦
na vāyur, dvāra nirgataḥ, |
yad, ālokaoupalabdhaṃ, tat,1¦
pariniṣpanna lakṣaṇam || 2.25 ||2
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐
Dhātūni
·bīj *bind √yuj ¦·√vā dvār √gam |
·√lok √labdh·¦ √pan √lakṣ ||
Rūpāvalī
[1] ms1: tu tat
[2] ms1: 2.26
Sūkti Ṣaḍviṃśaḥ
Etāḥ, prakṛtayaḥ sūkṣmāḥ, ¦
śataṃ, ṣaṣṭy uttaraṃ, divā, |
rātrau, caāapi, pravartante, ¦
vāyu vāhana hetunā, |
kṣaṇe, lave, muhūrte ca, ¦
nimeṣe mātrake, tathā || 2.26 ||1
Chandas Śloka Pathyā
‐‐u uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ |
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐ |
u‐u ‐u‐ ‐u ¦ u‐‐ ‐u‐ u‐ ||
Dhātūni
·√kṛ √sūkṣ ¦ śat ṣaṭ·√div |
···√vṛt ¦ √vā √vāh √hi |
kṣaṇ √lū muh·¦ *miṣ √mā ||
Rūpāvalī
[1] ms1: 26 a/b (27)
Sūkti Saptaviṃśaḥ
Kṣaṇa, ity, acchaṭā,āavasthā, ¦
lavaḥ, sarṣapa vartanam, |
āśvāsas, tu, muhūrtaṃ, syān, ¦
nimeṣas,o'akṣi nimeṣaṇam, |
mātrā, tu, hasta tālaṃ, syāt, ¦
kṣaṇaāādīnāṃ, tu, lakṣaṇam || 2.27 ||1
Chandas Śloka Pathyā
uu‐ ‐u‐ ‐‐ ¦ u‐‐ uu‐ u‐ |
‐‐‐ uu‐ ‐‐ ¦ u‐‐ uu‐ u‐ |
‐‐u ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ||
Dhātūni
kṣaṇ·chaṭ √sthā ¦ √lū sarṣ √vṛt |
√śvas·muh·¦ *miṣ √akṣ *miṣ |
√mā·has tāl·¦ kṣaṇ *ād·√lakṣ ||
Rūpāvalī
[1] ms1: 26 c/27a (28)
Sūkti Aṣṭāviṃśaḥ
Saṃvitti mātrakaṃ, jñānam, ¦
ākāśavad alakṣaṇam, |
kiṃ, tu, tasya, prabhedaso'asti, ¦
sandhyā,1 rātri, divā,āātmanā || 2.28 ||2
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐u ¦ ‐‐u uu‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ ‐‐‐ uu‐ u‐
Dhātūni
√vid √mā √jñā ¦ √kāś √lakṣ |
···√bhid √as ¦ √dhī √rat √div *ātm ||
Rūpāvalī
[1] ms1,ms2,ms3 ̈saṃdhyā
[2] ms1: 2.30
Sūkti Navaviṃśaḥ
Ālokaāalokaāābhāsau, ca, ¦
tathā, lokaoupalabdhakam, |
cittaṃ trividham, ity, uktam, ¦
ādhāras, tasya, kathyate|| 2.29 ||1
Chandas Śloka
‐‐‐ ‐‐,‐ ‐u ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐‐u uu‐ ‐u ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√lok √lok √bhās· ¦·√lok √labh |
√cit √vidh·√vac ¦ √dhṛ·√kath ||
Rūpāvalī
[1] ms1: 2.31
Sūkti Triṃśaḥ
Vāyunā, sūkṣma rūpeṇa, ¦
jñānaṃ, saṃmiśratāṃ gatam, |
niḥsṛty, endriya mārgebhyo, ¦
viṣayān, avalambate1 || 2.30 ||2
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ uu‐ uu‐ u‐
Dhātūni
√vā sūkṣ √rūp ¦ √jñā *miṣ √gam |
√sṛ √ind √mārg ¦ √viṣ √lamb ||
Rūpāvalī
[1] ms1: avalambane
[2] ms1: 2.32
Sūkti Ekatriṃśaḥ
Ābhāsena, yadā, yukto, ¦
vāyur, vāhanatāṃ, gataḥ, |
tadā, tat, prakṛtīḥ, sarvā, ¦
asta vyastāḥ, pravartayet || 2.31 ||1
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ u‐‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√bhās·√yuj ¦ √vā √vah √gam |
··√kṛ·¦ (√as √as) √vṛt ||
Rūpāvalī
[1] ms1: 2.33
Sūkti Dvātriṃśaḥ
Yatra, yatra, sthito vāyus, ¦
tāṃ, tāṃ, prakṛtim, udvahet, |
yāvat, samīraṇaoutsāho,1¦
naāābhāso, niścalo, ought bhavet|| 2.32 ||2
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐‐u uu‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
··√sthā √vā ¦··√kṛ √vah |
·√īr √sah ¦·√bhās √cal √bhū ||
Rūpāvalī
[1] ms1: samīraṇotpādo [2] ms1: 2.3̇4
Sūkti Trayastriṃśaḥ
Ābhāsa dvaya hetuḥ, syād, ¦
ātma bhāva vikalpanā, |
ubhayaāaṅgikam,1eva, syād, ¦
yad, ālokaoupalabdhakam || 2.33 ||2
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ uu‐ uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
√bhās dvi √hi·¦ *ātm √bhū √kḷp |
ubh √aṅg··¦·√lok √labdh ||
Rūpāvalī
[1] ms1: ubhayāṃśikam
[2] ms1: 2.35
Sūkti Catustriṃśaḥ
Sarvāsām, eva, māyānāṃ, ¦
strīmāyā,aieva, viśiṣyate |
Jñāna traya prabhedas,o'ayaṃ, ¦
sphuṭam, atra,aieva, lakṣyate |
rāgaś ca,aieva, virāgaś ca, ¦
dvayor, antar, iti, trayam || 2.34 ||1
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ |
‐‐u ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐ |
‐‐‐ uu‐ ‐‐ ¦ u‐‐ uu‐ u‐ ||
Dhātūni
sarv·√mā ¦ (√strī √mā)·√śiṣ |
√jñā *tri √bhid·¦ √sphṭ··√lakṣ |
√raj··√raj·¦ *dvi··*tri ||
Rūpāvalī
[1] ms1: 36 a/b 37 a
Sūkti Pañcatriṃśaḥ
Dviīindriyasya, samāpattyā, ¦
vajra padma samāgamāt, |
jñāna dvaya samāyogaḥ, ¦
samāpattiḥ prakīrtitā || 2.35 ||1
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
*dvi √ind √pat ¦ √vaj √pad √gam |
√jñā *dvi √yuj ¦ √pat √kṛ
Rūpāvalī
[1] ms1: 37b/38a
Sūkti Ṣaṭtriṃśaḥ
Jñāna dvaya samāpattyā, ¦
yathā,oukta, karaṇena, tu, |
yaj, jñānaṃ prāpyate, yatnāt, ¦
tad, ālokaoupalabdhakam || 2.36 ||1
Chandas Śloka Pathyā
‐‐u uu‐ ‐‐ ¦ u‐u uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
√jñā *dvi √pat ¦·√vac √kṛ·|
·√jñā √āp·¦·√lok √labh ||
Rūpāvalī
[1] ms1: 38b/39a
Sūkti Saptatriṃśaḥ
Yasya, vajraāabja saṃyogaḥ, ¦
saṃvṛtyā, tu, na vidyate, |
Sidhyate, yoga sām arthyāt, ¦
sakṛd, apy, anubhūtavān || 2.37 ||1
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ uu‐ uu‐ u‐
Dhātūni
·√vaj ap √yuj ¦ √vṛt··√vid |
√sidh √yuj √sām √arth ¦··√bhū ||
Rūpāvalī
[1] ms1: 39b/49a
Sūkti Aṣṭātriṃśaḥ
Yathā, prabhedaṃ, vijñāya, ¦
jñāna vṛttiṃ, svabhāvataḥ, |
lakṣayet, satataṃ, yogī, ¦
tām, eva,1prakṛtiṃ, punaḥ || 2.38 ||2
Chandas Śloka Vipulā
u‐u ‐‐,‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
·√bhid √jñā ¦ √jñā √vṛt √bhū |
√lakṣ·√yuj ¦··√kṛ·||
Rūpāvalī
[1] ms1: evaṃ
[2] ms1: 40b/41a
Sūkti Navatriṃśaḥ
Payaoudharā, yathā, naaieke, ¦
nānā, saṃsthāna varṇakāḥ, |
udbhūtā, gaganaāābhogāl, ¦
layaṃ, gacchanti, tatra, vai|| 2.39 ||1
Chandas Śloka Pathyā
u‐u ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
√pī √dhṛ··ek ¦·√sthā √varṇ |
√bhū gag √bhuj ¦ √lī √gam··||
Rūpāvalī
[1] ms1: 41b/42a
Sūkti Catvāriṃśaḥ
Evaṃ, prakṛtayaḥ, sarvā, ¦
ābhāsa traya hetukāḥ, |
nirviśya, viṣayān kṛtsnān, ¦
praviśanti, prabhā svaram || 2.40 ||1
Chandas Śloka Pathyā
‐‐u uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ uu‐ ‐u‐ u‐
Dhātūni
·√kṛt·¦ √bhās tri √hi |
√viś √viṣ √kṛt ¦ √viś √bhā √svṛ ||
Rūpāvalī
[1] ms1: 42b/43a
Sūkti Ekacatvāriṃśaḥ
Eṣāṃ svabhāvaāāvijñānād, ¦
ajñāna paṭalaāāvṛtāḥ, |
kṛtvā, śubhaāaśubhaṃ, karma, ¦
bhramanti, gati pañcake || 2.41 ||1
Chandas Śloka Vipulā
‐‐u ‐,‐‐ ‐‐ ¦ ‐‐u uu‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ u‐u uu‐ u‐
Dhātūni
·√bhū √jñā ¦ √jñā √paṭ √vṛt |
√kṛ √śubh √śubh √kṛ ¦ √bhram √gam pañc ||
Rūpāvalī
[1] ms1: 43b/44a
Sūkti Dvācatvāriṃśaḥ
Ānantaryaāādikaṃ, kṛtvā,¦
narakeṣu, vipacyate, |
Śubhaṃ, dānaāādikaṃ, kṛtvā, ¦
svargāāādiṣu, mahīyate || 2.42 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ uu‐ uu‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐
Dhātūni
*ant *ād √kṛ ¦ *nṛ √pac |
√śubh √dā *ād √kṛ ¦ √svar *ād mahī
Rūpāvalī
[1] ms1: 44b/45a
Sūkti Trayaścatvāriṃśaḥ
Ānanta janma sāhasraṃ, ¦
prāpya, caaievaṃ, punaḥ punaḥ, |
pūrva karma vipākas,o'ayam, ¦
iti, śocati, mohataḥ || 2.43 ||1
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐u ¦ uu‐ uu‐ u‐
Dhātūni
*ant √jan sāh ¦ √āp····|
·√kṛ √pac·¦·√śuc √muh ||
Rūpāvalī
[1] ms1: 45b/46a
Sūkti Catuścatvāriṃśaḥ
Prakṛty ābhāsa yogena,¦
yena, kliśyanti jantavaḥ, |
Jñātvā, tam, eva, mucyante¦
jñānino, bhava pañjarāt || 2.44 ||1
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐
Dhātūni
√kṛ √bhās √yuj ¦·√kliś √jan |
√jñā··√muc ¦ √jñā √bhū √paj ||
Rūpāvalī
[1] ms1: 46b/47a
Sūkti Pañcacatvāriṃśaḥ
Prajñā, svabhāva, eva,āayaṃ, ¦
candra maṇḍala kalpanā, |
cittam, eva,1svayaṃ, paśyet, ¦
svam, eva, śaśi bimbavat || 2.45 ||2
Chandas Śloka Pathyā
u‐u ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ u‐u uu‐ u‐
Dhātūni
√jñā √bhū··¦ √cand √maṇḍ √kḷp |
√cit·sva √paś ¦ sva·(√śaś *bimb) ||
Rūpāvalī
[1] ms1: evaṃ
[2] ms1: 47b/48a
Sūkti Ṣaṭcatvāriṃśaḥ
Atha, candraṃ, samālambya, ¦
vajra cihnaṃ, prakalpayet, |
upāya sūcakaṃ, hy, etad, ¦
vajraāadyutpatti1 yoginām || 2.46 ||2
Chandas Śloka Pathyā
uu‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ u‐u ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
·√cand √lamb ¦ √vaj cih √kḷp |
√i √sūc··¦ √vaj √pat √yuj ||
Rūpāvalī
[1] ms1: vajrādy utpattiyoginām
[2] ms1: 48b/49a
Sūkti Saptacatvāriṃśaḥ
Candra vajraāadisaṃyogāc, ¦
citta caitasa saṅgamaḥ,1 |
prajñopāya samāyogāj, ¦
jāyate, devatā, kṛtiḥ || 2.47 ||2
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√cand √vaj √yuj ¦ √cit √cit √gam |
(√jñā √i) √yuj ¦ √ji √div √kṛ ||
Rūpāvalī
[1] ms1, ms2, ms3: saṃgamaḥ
[2] ms1: 49b/50a
Sūkti Aṣṭācatvāriṃśaḥ
Catur mudrābhir, āmudrya,1¦
devatā, garvam, udvahan, |
vicaret, tu, sadā, mantrī, ¦
utpatti krama yogavān || 2.48 ||2
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ uu‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
cat √mud √mud ¦ √div √garv √vah |
√car··√man ¦ √pat √kram √yuj ||
Rūpāvalī
[1] CMP09.006: phalena, hetum āmudrya, phalam āmudrya, hetunā |
[2] ms1: 50b/51a
Sūkti Navacatvāriṃśaḥ
Yathā,ouktaṃ, śrīsamāja ādau,¦
tatra tatra, suvistaram, |
yāvat, syād, bhāvanā yogas, ¦
tāvat, syād, ādi karmikaḥ || 2.49 ||1
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
··√śrī √āj ¦··√stṛ |
··√bhū √yuj ¦··√kṛ ||
Rūpāvalī
[1] ms1: 51b/52a
Sūkti Pañcāśaḥ
Pariniṣpanna yogasya, ¦
sūcanā kriyate,'adhunā, |
śūnya traya viśuddhir, yā, ¦
prabhā, svaram, iha,oucyate |
sarva śūnya padaṃ, tac, ca, ¦
jñāna traya viśuddhitaḥ || 2.50 ||1
Chandas Śloka Pathyā
uu‐ ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ ‐‐u uu‐ u‐
Dhātūni
√pad √yuj ¦ √sūc √kṛ·|
*śūn *tri √śudh·¦ √bhā √svṛ·√vac |
·*śūn √pad··¦ √jñā *tri √śudh ||
Rūpāvalī
[1] ms1: 52b/53ab
Sūkti Ekapañcāśaḥ
Jñāna śuddhi padaṃ, tattvaṃ, ¦
sarva jñatvam, anuttaram, |
nirvikāraṃ, nirābhāsaṃ, ¦
nirdvandvaṃ, paramaṃ, śivam, |
asti,īiti na, ca naāastiīiti, ¦
na ca, tad vākya gocaram || 2.51 ||1
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ |
‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ |
‐‐u uu‐ ‐u ¦ uu‐ ‐u‐ u‐ ||
Dhātūni
√jñā śudh √pad tat ¦·√jñā √tṛ |
√kṛ √bhās ¦ *dvi *par √śī |
√as √as ¦ √vac √car ||
Rūpāvalī
[1] ms1: 54ab/55a
Sūkti Dvāpañcāśaḥ
Ataḥ, prabhā, svarāc, chuddhāj, ¦
jñāna traya samudbhavaḥ, |
dvātriṃśal lakṣaṇa dharo, ¦
hy, aśīti vyañjanaāanvitaḥ, |
sarvaāākāra varaoupetaḥ, ¦
sarva jño jāyate, tataḥ || 2.52 ||1
Chandas Śloka Vipulā
u‐u ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐ |
‐‐‐ ‐uu u‐ ¦ u‐‐ ‐u‐ u‐ |
‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ||
Dhātūni
√bhā √svṛ √śudh ¦ √jñā *tri √bhū |
dvā √lakṣ √dhṛ ¦·aśī √añj √i |
·√kṛ √vṛ √i ¦·√jñā √ji·||
Rūpāvalī
[1] ms1: 55b/56ab
Lalitavistara
Tathā, caouktaṃ, mahāyānasūtrelalitavistare1 ‐‐‐
[1] ms1: 57a
Sūkti Trayaḥpañcāśaḥ
Abhisambodhi kāmas,o'ayaṃ, ¦
śākyasiṃhas tathāgataḥ, |
mahāśūnyena, buddhatvaṃ, ¦
prāpsyāmi,īity, abhimānataḥ |
nairañjanā, nadītīre,¦
niṣadyā,1āāsphānakaṃ, gataḥ || 2.53 ||2
Chandas Śloka Pathyā
uu‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ |
u‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ |
‐‐u ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ||
Dhātūni
√budh √kam·¦ (√śakh sim) (tathā √gam) |
√śun √budh ¦ √āp·√man |
(nair √añj) (√nad √tṛ) ¦ √sad sphā √gam ||
Rūpāvalī
[1] ms1: niṣpādyā
[2] ms1: 57b/58ab
Sūkti Catuḥpañcāśaḥ
Tila bimbī,īiva, sampūrṇaḥ, ¦
kha madhya sthā, jinās, tadā, |
eka svareṇa, taṃ, prāhur, ¦
acchaṭena, jinau, rasam || 2.54 ||1
Chandas Śloka Pathyā
uu‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐
Dhātūni
√til *bimb *pūr ¦ √khan *madh √sthā √ji·|
ek √svar·√hu ¦ √chaṭ √ji √ras ||
Rūpāvalī
1 ms1: 2.59
Sūkti Pañcapañcāśaḥ
Aviśuddham idaṃ, dhyānaṃ, ¦
na, ca,aietad iṣṭakā, vaham, |
prabhā, svaraṃ, tvam, ālambya,1¦
ākāśa talavat param || 2.55 ||2
Chandas Śloka Pathyā
uu‐ uu‐ ‐‐ ¦ u‐u ‐u‐ u‐ ¦¦ u‐u ‐u‐ ‐u ¦ ‐‐u uu‐ u‐
Dhātūni
√śudh·√dhī ¦···√iṣ √vah |
√bhā √svar·√lamb ¦ √kāś √tal *par ||
Rūpāvalī
[1] ms1: ālambyam
[2] ms1: 2.60
Sūkti Ṣaṭpañcāśaḥ
Prabhā svara pade, prāpte, ¦
svecchaāarūpas, tu, jāyase |
Sarvaaieśvaryaṃ, tadā,1 prāpya, ¦
vajra kāyaḥ2 pramodase || 2.56 ||3
Chandas Śloka Pathyā
u‐u uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√bhā √svṛ √pad √āp ¦ √iṣ √rūp √ji |
·√iṣ·√āp ¦ (√vaj √ci) √mud ||
Rūpāvalī
[1] ms1: tathā
[2] ms1: vajrakāye
[3] ms1: 2.6̇1
Sūkti Saptapañcāśaḥ
Evaṃ, śrutvā, tu, taṃ, śabdaṃ, ¦
visṛjya,āāsphānakaṃ, tataḥ, |
niśārdha samaye, tattvam, ¦
ālambya,aieva, jinau, rasaḥ || 2.57 ||1
Chandas Śloka Pathyā
‐‐‐n‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ u‐u uu‐ ‐u ¦ ‐‐‐ uu‐ u‐
Dhātūni
·√śru··√śabd ¦ √sṛj āsph·|
(niś ardh) √i·¦ √lamb·√ji √ras ||
Rūpāvalī
1 ms1: 2.62
Sūkti Aṣṭāpañcāśaḥ
Ṛjur, naaieva, ca,1 kāyena, ¦
na ca,āapy, anṛjur,2 eva, ca,|
sāśanas,o'anāśano, naaieva, ¦
na maunī, na,āapy, amaunavān || 2.58 ||3
Chandas Śloka Pathyā
u‐‐ uu‐ ‐u ¦ u‐u uu‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ u‐‐ ‐u‐ u‐
Dhātūni
√ṛj···√ci ¦···√ṛj·· |
√aś √naś··¦·maun··maun ||
Rūpāvalī
[1] ms1: ṛjukenaiva
[2] ms1: vācā ya ṛjur ; ms3: vācāya ṛjur
[3] ms1,ms2: 2.63
Sūkti Navapañcāśaḥ
Naounmīlita sunetras, tu, ¦
na ca, mīlita locanaḥ, |
svacchaṃ vyaktaṃ, mahā jñānaṃ, ¦
sarvaśūnyaṃ, mahāāadbhutam, |
atha, paśyati tad, vyaktaṃ, ¦
guru pāda prasādataḥ || 2.59 ||1
Chandas Śloka Pathyā
‐‐u uu‐ ‐u ¦ uu‐ uu‐ u‐ |
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ |
uu‐ uu‐ ‐‐ ¦ uu‐ ‐u‐ u‐ ||
Dhātūni
·√mīl √nī·¦··√mīl √loc |
svac √ak √mah √jñā ¦ (sarv*śūn) √mah √bhū |
·√paś·√ak ¦ √gur √pad √sād ||
Rūpāvalī
[1] ms1,ms3: 64ab/65a
Sūkti Ṣaṣtitamaḥ
Anāgatam, atītaṃ ca, ¦
varta mānaṃ, bhava trayam, |
tat, kṣaṇān, nikhilaṃ, paśyet ¦
prabhā, svara viśuddha dhṛk || 2.60 ||1
Chandas Śloka Pathyā
u‐u uu‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ u‐u uu‐ u‐
Dhātūni
√gam √i·¦ √vṛt √man √bhū ̄*tri |
·√kṣaṇ √khil √paś ¦ √bhā √svṛ √śudh √dhṛ ||
Rūpāvalī
[1] ms1,ms3: 65b/66a
Sūkti Ekaṣaṣṭaḥ
Jala candra marīcyā,āādi ¦
māyāāāguṇa vibhūṣitaḥ, |
aruṇaoudgama kāle, tu, ¦
vajraoupama samādhinā, |
niṣadya, bodhi mūle, tu, ¦
sas,o'akaron, māra bhañjanam1 || 2.61 ||2
Chandas Śloka Pathyā
uu‐ uu‐ ‐u ¦ ‐‐u uu‐ u‐ |
uu‐ uu‐ ‐u ¦ ‐‐u uu‐ u‐ |
u‐u ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ||
Dhātūni
√jal √cand marīc *ad ¦ √mā *gun √bhūṣ |
aruṇ √gam *kāl·¦ √vaj √mā √dhā |
√sad √budh √mūl·¦·√kṛ √mṛ √bhañj ||
Rūpāvalī
[1] ms3: bhañcanam
[2] ms1,ms3: 66b/67ab
Sūkti Dvāṣaṣṭaḥ
Samprāpya, śākya nāthena, ¦
tattva jñānam, anuttaram, |
jagat, traya hitaāarthāya, ¦
tad, eva,eiha, pradarśitam, |
tattva jñānam, iti, proktam, ¦
abhisambodhi darśanam || 2.62 ||1
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐ |
u‐u uu‐ ‐u ¦ u‐‐ ‐u‐ u‐ |
‐‐‐ uu‐ ‐u ¦ uu‐ ‐u‐ u‐ ||
Dhātūni
√āp √śak √nāth ¦ tat √jñā √tṛ |
√gam *tri √hi √arth ¦···√dṛś |
tat √jñā·√vac ¦ √budh √dṛś ||
Rūpāvalī
[1] ms1,ms3: 68ab/69a
Sūkti Trayaḥṣaṣṭaḥ
Pañcaāanantarya karmā, ca, ¦
manda puṇyas,o'api, yo, naraḥ, |
guru prasādād, āpnoti, ¦
cintā maṇim,1 iva,āaparam |
Yathā,eiṣṭaṃ, kurute, caryāṃ, ¦
sambuddhas,o'ayam, anāgataḥ || 2.63 ||2
Chandas Śloka Vipulā
‐‐‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ |
u‐u ‐‐,‐ ‐u ¦ ‐‐u uu‐ u‐ |
u‐‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ||
Dhātūni
pañc *ant √kṛ·¦ √mand *pun··*nṛ |
√gur √sād √āp ¦ √cint maṇ·*par |
·√iṣ √kṛ √car ¦ √budh·√gam ||
Rūpāvalī
[1] ms1,ms3: cintāmaṇir
[2] ms1,ms3: 69b/70ab
Sūkti Catuḥṣaṣṭaḥ
Na rāgo, na virāgaś ca, ¦
madhyamā, na1oupalabhyate, |
Na śūnyaṃ, naāapi ca,āaśūnyaṃ ¦
madhyamā, na2oupalabhyate || 2.64 ||3
Chandas Śloka Pathyā
u‐u uu‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
·√raj·√raj·¦ *madh·√labh |
·*śūn···*śūn ¦ *madh·√labh ||
Rūpāvalī
[1] ms1: madhyameno
[2] ms1: madhyameno
[3] ms1,ms3: 2.71
Sūkti Pañcaṣaṣṭaḥ
Sarva buddha samāyoga, ¦
idam, eva, pradarśitam, |
trijñānād, vyatiriktaṃ, yat, ¦
tattvaṃ, saṃdhyāya bhāṣayā || 2.65 ||1
Chandas Śloka Pathyā
‐u‐ uu‐ ‐u ¦ uu‐ ‐u‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
·√budh √yuj ¦··√dṛś |
√jñā √ric·¦ tat √dhī √bhāṣ ||
Rūpāvalī
[1] ms1,ms3: 2.72
Sūkti Ṣaṭṣaṣṭaḥ
Abhāva,eity, ādi gāthābhiḥ, ¦
paṭale, bodhi cittake, |
śrīsamāje,'api, tat1 proktam, ¦
abhisambodhi lakṣaṇam || 2.66 ||
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐
Dhātūni
√bhū··√gā ¦ √paṭ √budh √cit |
(√śrī √jan)··√vac ¦ √budh √lakṣ ||
Rūpāvalī
[1] ms1: 'py etat [2] ms1,ms3: 2.73
Sūkti Saptaṣaṣṭaḥ
Rāgaāādīnāṃ, viśuddhir, yā,¦
param ādye, pradarśitā, |
sarvaśūnyaṃ, samuddiśya, ¦
sā,āapi, proktā, tathāgataiḥ || 2.67 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√raj *ād √śudh·¦ ·*ād √dṛś |
*śūn √diś ¦··√vac (tath) |
Rūpāvalī
[1] ms1,ms3: 2.74
Sūkti Aṣṭāṣaṣtaḥ
Nānā, sūtreṣu, tantreṣu, ¦
yat tattvam, upadarśitam,|
sarvaśūnya padaṃ, hy, etan, ¦
naāanyat, tatra,āabhidhīyate'd|| 2.68 ||1
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐u ¦ ‐‐u uu‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
·*sūtṛ √tan ¦ ·tat √dṛś |
*śūn pad··|···√dhī ||
Rūpāvalī
[1] ms1,ms3: 2.75
Sūkti Navaṣaṣṭaḥ
Catur aśīti sāhasre,¦
dharma skandhe, mahā muneḥ, |
sārāt sārataraṃ, proktam, ¦
abhisambodhi lakṣaṇam || 2.69 ||1
Chandas Śloka Pathyā
uuu ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ uu‐ ‐u ¦ uu‐ ‐u‐ u‐
Dhātūni
cat sāh aśī ¦ √dhṛ skand √mah *mun |
√sṛ √sṛ √vac ¦ √budh √lakṣ ||
Rūpāvalī
[1] ms1,ms3: 2.76
Sūkti Saptatitamaḥ
Jaṭī, nagnaś ca, muṇḍo,1 vā, ¦
śikhī, niḥsaṅga vṛttayaḥ, |
tais, taiś ca, vividhair liṅgair, ¦
abhisambodhi kāminaḥ || 2.70 ||2
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ uu‐ ‐u‐ u‐
Dhātūni
√jaṭ *nag·√muṇ·¦ śikh √sañj √vṛt |
···√vidh √liṅg ¦ √budh √kam ||
Rūpāvalī
[1] ms3: muṇḍī
[2] ms1,ms3: 2.7̇7
Sūkti Ekasaptataḥ
Teṣāṃ, tattva vihīnānāṃ, ¦
vrata caryā,āādikaḥ, kramaḥ |
Tattva jñāna vihīnatvāt, ¦
tena, muktir, na labhyate || 2.71 ||1
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ uu‐ ‐u‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
·tat √hā ¦ √vṛ √car *ād √kram |
tat √jñā √hā ¦·√muc·√labh ||
Rūpāvalī
[1] ms1,ms3: 2.78
Sūkti Dvāsaptataḥ
Ādi karmika yogena, ¦
ca,āaṣṭamīṃ bhūmim, āpnuyāt, |
Āloka traya darśī, ca, ¦
daśa bhūmyāṃ, pratiṣṭhitaḥ || 2.72 ||1
Chandas Śloka Pathyā
‐u‐ uu‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐‐ uu‐ ‐u ¦ uu‐ ‐u‐ u‐
Dhātūni
*ād √kṛ √yuj ¦·aṣ √bhū √āp |
√lok *tri √dṛś·¦ daś √bhū √sthā ||
Rūpāvalī
[1] ms1,ms3: 2.79
Sūkti Trayaḥsaptataḥ
Samprāpya, hy, abhisambodhiṃ, ¦
śuddhaāāvāsam, upāgataḥ, |
Buddha kṣetreṣv, avaivartī,1 ¦
sarva jña, iha, janmani || 2.73 ||2
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐
Dhātūni
√āp·√budh ¦ √śudh √vas √gam |
√budh √kṣi √vṛt ¦·√jñā·√jan ||
Rūpāvalī
[1] tc: avaivartī u‐ ‐‐ ¦ avavartī uu‐‐
[2] ms1,ms3: 2.80
Sūkti Catuḥsaptataḥ
Dharmaoudayaāabhisambodhiḥ, ¦
krīḍā, rāgaāadivistaraiḥ, |
Dharma dhātv abhisambodhir, ¦
yathā, lābha viceṣṭitaiḥ|| 2.74 ||1
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ u‐‐ uu‐ u‐
Dhātūni
√dhṛ √i √budh ¦ √krīḍ √raj √stṛ |
√dhṛ √dhā √budh ¦·√labh √ceṣṭ ||
Rūpāvalī
[1] ms1,ms3: 2.8̇1
Sūkti Pañcasaptataḥ
Anuttaraāabhisambodhir,¦
abhisambodhi yogataḥ,|
prapañcaka1āadicaryābhir, ¦
abhyasyanti,īiha, yoginaḥ || 2.75 ||2
Chandas Śloka Pathyā
u‐u ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐ ¦¦ u‐u ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
tar √budh ¦ √budh √yujyante |
pañc √car ¦ √as·√yuj |
Rūpāvalī
[1] ms3: prapañcākārādicaryābhir u‐‐‐‐u‐‐u ¦
[2] ms1,ms3: 2.82
Sūkti Ṣaṭsaptataḥ
Āḥ, kim, abhyāsa yogena, ¦
ādi śuddhi1 svabhāvikā, |
prakṛty,aieva, hi, sā siddhā, ¦
tathatā, na vikalpa jā || 2.76 ||2
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ u‐‐ uu‐ ‐‐ ¦ uu‐ uu‐ u‐
Dhātūni
āḥ·√ās √yuj ¦ *ād √śudh √bhū |
√kṛ···√sidh ¦ tath·√kḷp √jan |
Rūpāvalī
[1] ms1,ms3: ādiśuddhiḥ
[2] ms1,ms3: 2.83
Sūkti Saptasaptataḥ
Yas, evaṃ, kalpayanti,īiha, ¦
jñāna kramam, apāsya, vai, |
Tat, prabhedam, ajānānāḥ, ¦
punaḥ śaikṣā, bhavanti te || 2.77 ||1
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
··√kḷp·¦ √jñā √kram √as·|
·√bhid √jan ¦·√śikṣ √bhū·||
Rūpāvalī
[1] ms1,ms3: 2.84
Sūkti Aṣṭāsaptataḥ
Prakṛty ābhāsa bheda jñāś1, ¦
caturthaṃ, tattvam āśritaḥ2, |
tridhā, naāabhyasyate, yas, tu, ¦
na śīghram, āpnuyāt, phalam || 2.78 ||3
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ u‐‐ ‐u‐ ‐u ¦ u‐u ‐u‐ u‐
Dhātūni
√kṛ √bhās √bhid √jñā ¦ cat tat √śrī |
··√as··¦·śīgh √āp √phal ||
Rūpāvalī
[1] ms3: bhedajñā
[2] ms3: āśritāḥ
[3] ms1,ms3: 2.85
Sūkti Navasaptataḥ
Yathā,āagnir, dāru garbha stho, ¦
naouttiṣṭhen, mathanād, vinā, |
tathā,āabhyāsād, vinā1 bodhir ¦
jāyate na,eiha, janmani || 2.79 ||2
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√ag dār √garbh √sthā ¦ √sthā √math |
√ās √budh ¦ √ji √jan ||
Rūpāvalī
[1] ms3: binā
[2] ms1,ms3: 2.86
Sūkti Aśītitamaḥ
Yaḥ, the śāṭhya buddhir, the alaso, the guru nindakaś ca, ¦
from prāptaāabhiṣeka, iti, garvita mānasaḥ, syāt, |
sarva jñatā, na sulabha,eiti, vihīna citto, ¦
from doṣān, sa paśyati's, (t'is) from guror, na from guṇān, the varākaḥ || 2.80 ||1
Chandas Vasantatilaka
‐‐u ‐uu u‐, uu‐ u‐‐ ¦ ‐‐u ‐uu u‐, uu‐ u‐‐ |
‐‐u ‐uu u‐, uu‐ u‐‐ ¦ ‐‐u ‐uu u‐, uu‐ u‐‐ ||
Dhātūni
·√śaṭh √budh √las √gur √nind·¦ √āp √sic·√garv √man·|
·√jñā·√labh·√hā √cit ¦ √duṣ·√paś √gur *guṇ √vṛ ||
Rūpāvalī
[1] ms1,ms3: 2.87
Sūkti Ekāśītaḥ
Śuśrūṣayā, vira hito, laghu tattvam, icchen, ¦
Naeiti, praśasta1vacanaṃ, calayet saroṣaḥ, |
dṛṣṭvā'd, sabhāsu gurum,asya, parāṅmukhas, tu, ¦
kuryāt, praṇāmam, atha, tasya, rahogatasya || 2.81 ||2
Chandas Vasantatilaka
‐‐u ‐uu u‐, uu‐ u‐‐ ¦ ‐‐u ‐uu u‐, uu‐ u‐‐ |
‐‐u ‐uu u‐, uu‐ u‐‐ ¦ ‐‐u ‐uu u‐, uu‐ u‐‐ ||
Dhātūni
√śru √vir √hi·tatva √iṣ ¦·√śas √vac √cal √ruṣ |
√dṛṣ √bhās √gur·√mukh·¦ √kṛ √nam··(√rah √gam) ||
Rūpāvalī
[1] ms3: praśstava
[2] ms1,ms3: 2.88
Sūkti Dvyaśītaḥ
Evaṃ, ca, daurātmya gataṃ, kuśiṣyaṃ, ¦
svaputram, apy, aurasam, ārya guhyam, |
vaiśyaṃ, tathā, pārthivam, agra, bodhiṃ,1 ¦
kuryāt, samīpe, na hi, jātu!, dhīraḥ || 2.82 ||2
Chandas Indravajra
‐‐u ‐‐u u‐u ‐‐ ¦ u‐u ‐‐u u‐u ‐‐ ¦¦
‐‐u ‐‐u u‐u ‐‐ ¦ ‐‐u ‐‐u u‐u ‐‐ ||
Dhātūni
··*ātm √gam √śiṣ ¦ *put·*uras √ṛ √guh |
√viś·√pṛth √aṅg √budh ¦ √kṛ īpa···√dhī ||
Rūpāvalī
[1] ms2: agrajaṃ vā
[2] ms1,ms3: 2.89
Sūkti Tryaśītaḥ
Śubha guṇa susameto, jñānavān vīrya yukto, ¦
guru janam, atha, bhaktyā, vīkṣate, buddha tulyam, |
Adhigata jina dharmaḥ, śāsane,1suprasannaḥ, ¦
sa, iha, bhavati, pātraṃ, tasya, kuryāt, prasādam || 2.83 ||2
Chandas Mālinī
uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦ uuu uuu ‐‐,‐ u‐‐ u‐‐ |
uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦ uuu uuu ‐‐,‐ u‐‐ u‐‐ ||
Dhātūni
√śubh *guṇ √i √jñā √vīr √yuj ¦
√gur √jan·√bhaj √īkṣ √budh √tul |
√gam √ji √dhṛ √śās √san ¦
··√bhū √pā·√kṛ √sād ||
Rūpāvalī
[1] ms1,ms2: śāsaṇeṣu prasannaḥ
[2] ms1,ms3: 2.90
Sūkti Caturaśītaḥ
Śruta bahutara tantraḥ,o'apy,1āgame, supravīṇo,2¦
guru jana paricaryā,āahānya, labdhaoupadeśaḥ, |
svahitam, api, sa, kartuṃ, na prabhuḥ, śāstra cañcur,3 ¦
bhavati tad, api, for śāstraṃ, kevalaṃ, kheda hetuḥ4 || 2.84 ||5
Chandas Mālinī
uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦ uuu uuu ‐‐,‐ u‐‐ u‐‐ |
uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦ uuu uuu ‐‐,‐ u‐‐ u‐‐ ||
Dhātūni
√śru·√tan·√gam √vī ¦ √gur √jan √car √hā √labdh √diś |
√hi··√kṛ·√bhū √śās √cañc ¦ √bhū··√śās·√khid √hi ||
Rūpāvalī
[1] ms3: tantro'uy
[2] ms2: āgameṣv apravīṇo, ms3: āgameṣu pravīṇo
[3] ms2: vañcur
[4] ms1,ms3: 2.91
Sūkti Pañcāśītaḥ
Atha, bhavati sabhāgyaḥ, prāpta tattvaoupadeśo, ¦
jaḍa1matir, asamartho, mīlane,e'arthasya, yas tu, |
parahita kṛta buddhir, deśanāyāṃ, pravṛtto, ¦
vacana guṇa vihīnaḥ, sas,o'apy, avajñām,2upaiti || 2.85 ||3
Chandas Mālinī
uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦ uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦¦
uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦ uuu uuu ‐‐,‐ u‐‐ u‐‐ ||
Dhātūni
·√bhū √bhuj √āp tat √diś ¦ jaḍ √man √arth √mīl √arth··|
√hi √kṛ √budh √diś √vṛt ¦ √vac *guṇ √hā··√jñā √i ||
Rūpāvalī
[1] ms2: jara
[2] ms1: avajñam
[3] ms1,ms3: 2.92
Sūkti Ṣaḍaśītaḥ
Śruta bahutara tantro, jñānavān ṣaṭ pada jñaḥ, ¦
smṛti mati dhṛti medhā, vīrya sampat sametaḥ, |
guru caraṇas, aparyāprāpta tattvaoupadeśaḥ, ¦
prabhavati, sa, hi, to vaktuṃ, tantra rājaoupadeśam || 2.86 ||1
Chandas Mālinī
uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦ uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦¦
uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦ uuu uuu ‐‐,‐ u‐‐ u‐‐ ||
Dhātūni
√śru·√tan √jñā ṣaṭ √pad √jñā ¦
√smṛ √man √dhṛ √midh √vīr √pat √i |
√gur √car √āp tat √diś ¦
√bhū··√vac √tan √rāj √diś ||
Rūpāvalī
1 ms1,ms3: 2.93
Sūkti Saptāśītaḥ
Śruta bahutara tantreṇa,āārya1vajri prasādāt, ¦
sphuṭa vira cita2vācā, bodhi mārgaṃ, vibhajya, |
the kuśalam upacitaṃ,3 yac, Chākyamitreṇa, tena, ¦
prakaṭa paṭu vipākād, bodhi bhājo, bhavantu||iti | 2.87 ||4
Chandas Mālinī
uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦ uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦¦
uuu uuu ‐‐,‐ u‐‐ u‐‐ ¦ uuu uuu ‐‐,‐ u‐‐ u‐‐ ||
Dhātūni
√śru·√tan √ṛ √vaj √sād ¦
√spuṭ √vīr √cit √vac √budh √mārg √bhaj |
√kuś √cit·(√śak √mith)·¦
√kaṭ √paṭ √pac √budh √bhaj √bhū ||
Rūpāvalī
[1] ms3: āya
[2] ms1: caita; tc: cita (uuu uuu)
[3] ms3: upacittaṃ (uuu uuu)
[4] ms1,ms3: 2.94
Vṛttiḥ Aṣṭāśītaḥ
Anuttara sandhir,1ity,
apara nāma Sarva Śuddhi Viśuddhi kramaḥ,2|
kṛtir, iyaṃ,Śākyamitra pādānām ||
Grantha pramāṇam, asya, śatam, ekam ||
Dvitīyaḥ kramaḥ || pkv2.8̇8 ||
Dhātūni
√tṛ √dhi par √nam·√śudh √śudh √kram |
√kṛ·(√śak √mith) √pad ||
√grath √man·śat ek ||
*dvi √kram ||
Rūpāvalī
[1] ms1,ms2: saṃdhir
[2] ms3; kramaḥ samāptaḥ
Svādhiṣṭhāna Kramaḥ
Namaḥ Śrī Vajra Gurave
Sūkti Prathamaḥ
Praṇi patya varaṃ, vajraṃ, ¦
vajrasattvaāadināyakam, |
Svādhiṣṭhāna Kramaś, caaieva, ¦
vakṣyate, kṛpayā, mayā || 3.1 ||
Chandas Śloka Pathyā
uu‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐
Dhātūni
√aṇ √pat √vṛ √vaj ¦ (√vaj *sat) √nī |
(√sthā) √kram ¦ √vakṣ √ kṛp·||
Vṛttiḥ Prathamaḥ
Prathama taraṃ, tāvad, utpatti kramaāanusāreṇa, prāptaāabhiṣekaś,(pkv3.1.1)
prath √tṛ·√pat √kram √sṛ √āp √sic ¦
·
Catur vidha tantraāabhiprāya jñaḥ, prāpta kāya vāk citta vivekaḥ, śruti dharaḥ, satya dvayaāadhimokṣo, vajra guruṃ, samyag, ārādhya,(pkv3.1.2)
cat √vidh √prā √jñā √āp √ci √vac √cit √vic √sru √dhṛ *sat *dvi √muc √vaj √gur √yuj √rādh ¦
·
Tataḥ, prasannāya gurave, mahatīṃ gaṇa pūjāṃ, kṛtvā'd ṣoḍa śābdikāṃ mudrāṃ, mahā vajra gurave, dattvā,(pkv3.1.3)
·√nī √gur √mah √gaṇ √pūj √kṛ ṣod √śabd √mud √mah √vaj √gur √dā ¦
·
Tad, anantaraṃ, guru vaktrād, āpta svādhiṣṭhāna kramaoupadeśas,(pkv3.1̇.4)
·*ant √gur √vac √āp (√sthā) √kram √diś ¦
·
Tato, mālaoudaka sambuddha vajra vajraghaṇṭā, darpaṇa nāma1āācāryaāanujñā, ity, ebhiḥ2 saha, guhyaāabhiṣekaṃ, labdhvā,ai(pkv3.1̇.5)
·māl √ud √budh √vaj (√vaj ghaṇt) √dṛp √nam √car √jñā··· √guh √sic √labh
*[1] ms2: darpaṇena ācārya [2] ms2: ādibhiḥ
·
Ebhiḥ, śāstāraṃ, guruṃ, stūyāt || pkv3.1.1 || (pkv3.1.6)
·√śās √gur √stu ||
Sūkti Dvitīyaḥ
Śauśiryaṃ, naāasti te, kāye, ¦
māṃsaāasthi rudhiraṃ, na ca, |
indrāyudham, iva,āākāśe, ¦
kāyaṃ, darśitavān, asi || 3.2 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
√śṝ·√as·√ci ¦ māṃs asth √rudh··|
(√ind √yudh)·√kāś ¦ √ci √dṛś √as ||
Vṛtti
Caryāmelāpakapradīpa: (8: apratiṣṭhita nirvāṇa dhātu melāvana saṃśaya paricchedaḥ )
CMP: 8.45 sauṣīryaṃ nâsti te kāye māṃsāsthi rudhiraṃ na ca |CMP: 8.46 indrāyudham ivâkāśe kāyaṃ darśitavān asi ||(Sarit:Caryāmelāpakapradīpa )Catuḥstavaḥ Nāgārjunasya - Niraupamyastavaḥ: (18:)
śauṣīryo nāsti te kāyo māṃsāsthirudhiro na ca |indrāyudhamiva kāyaṃ vinā darśitavānasi || 18 ||(DSBC:Niraupamyastavaḥ)
Sūkti Tṛtīyaḥ
Nāmayā,1 naāaśuciḥ,2 kāye, ¦
kṣut tṛṣṇā,3 sambhavo na ca, |
tvayā, lokaāanuvṛtty4 arthaṃ, ¦
darśitā laukikī kriyā || 3.3 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√nam·√śuc √ci ¦ √kṣu √tṛṣ √bhū··|
·√lok √vṛt √arth ¦ √dṛś √lok √kṛ ||
Rūpāvalī
[1] ms1: nāmayo
[2] ms2: aśuci
[3] ms1: tṛṣā
[4] ms2: anucyuty
Vṛtti
Caryāmelāpakapradīpaḥ Aryadevasya (8: apratiṣṭhita nirvāṇa dhātu melāvana saṃśaya paricchedaḥ )
CMP: 8.47 nâmayo nâśuciḥ kāye kṣut tṛṣṇā sambhavo na ca |CMP: 8.48 tvayā lokānuvṛtty arthaṃ darśitā laukikī kriyêti ||(Sarit:Caryāmelāpakapradīpa )Catuḥstavaḥ Nāgārjunasya - Niraupamyastavaḥ:
nāmayo nāśuciḥ kāye kṣuttṛṣṇāsambhavo na ca |tvayā lokānuvṛttyarthaṃ darśitā laukikī kriyā || 19 ||(DSBC:Niraupamyastavaḥ)
Sūkti Caturthaḥ
Daka candravad, agrāhya, ¦
sarva dharmeṣv, aniśrita, |
anahaṅkāra,1 nirmoha ¦
nirālamba, namaso'astu, te || 3.4 ||
Chandas Śloka Pathyā
uu‐ uu‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ uu‐ ‐u‐ ‐u ¦ u‐‐ uu‐ u‐
Dhātūni
√ud √cand √grah ¦·√dhṛ √śrī |
(·√kṛ) √muh ¦ √lamb √nam √as·||
Rūpāvalī
[1] ms1,ms2: ahaṃkāra
Sūkti Pañcamaḥ
Sadā, samāhitaś, ca,āasi, ¦
gacchaṃs, tiṣṭhan, svapaṃs, tathā, |
īrṣyā1 patheṣu sarveṣu, ¦
nirālamba, namaso'astu, te || 3.5 ||
Chandas Śloka Pathyā
u‐u ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐u ¦ u‐‐ uu‐ u‐
Dhātūni
·√hi·√as ¦ √gam √sthā √svap·|
√īrṣy √path sarv ¦ √lamb √nam √as·||
Rūpāvalī
[1] ms1: īrya, ms2: īryā
Sūkti Ṣaṣṭhaḥ
Vikurvasi, mahā ṛddhyā,1¦
māyaoupama samādhinā, |
nirnānātvaṃ, samāpanna, ¦
nirālamba, namaso'astu, te || 3.6 ||
Chandas Śloka Pathyā
u‐u uu‐ ‐‐ ¦ ‐‐u uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ u‐‐ uu‐ u‐
Dhātūni
√kṛ √mah √ṛdh ¦ √mā upa √dhī |
nā √pan ¦ √lamb √nam √as·||
Rūpāvalī
[1] ms1: {}ṛddhyā
Vṛtti Ṣaṣṭhaḥ
Evaṃ, vajra guruṃ, sadbhūta guṇena, saṃstutya,
śravaṇaāartham, adhyeṣayed, nayā, gāthayā1 | pkv3.6.1 |
Dhātūni
·√vaj √gur √bhū √gun √stu ¦ √śru √arth √eṣ·√gā ||
Rūpāvalī
[1] ms3: gāthayāḥ
Sūkti Saptamaḥ
Sarva jña jñāna saṃdoha, ¦
bhava cakra viśodhaka, |
adya, vyākhyāna ratnena, ¦
prasādaṃ, kuru, me vibho || 3.7 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐u ¦ uu‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ u‐‐ uu‐ u‐
Dhātūni
·√jñā √jñā √duh ¦ √bhū √cak √śudh |
·√khyā √rā ¦ √sād √kṛ·√bhū ||
Sūkti Aṣṭamaḥ
Tvat, pāda paṅkajaṃ, muktvā, ¦
naāasty anyac, charaṇaṃ, vibho, |
Tasmāt, prasīda buddha,āagra, ¦
jagadvīra mahāmune || 3.8 ||
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐‐u ‐u‐ ‐u ¦ u‐‐ uu‐ u‐
Dhātūni
·√pad paṅk √muc ¦·√as·√śrī √bhū |
·√sad √budh √aṅg ¦ (√gam √vīr) (√mah *mun)
Sūkti Navamaḥ
Evaṃ, śrutvā, tu, tad vākyam, ¦
adhyeṣaṇa viśāradam, |
śiṣye,1kāruṇyam, utpādya, ¦
svādhiṣṭhānam, athā,ā ārabhet || 3.9 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐u ¦ ‐‐u uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
·√śru··√vac ¦ √iṣ √śāl |
√śiṣ √kṛ √pad ¦ √sthā·√rabh ||
Rūpāvalī
[1] ms3: śiṣya kāruṇyam
Sūkti Daśamaḥ
Svādhiṣṭhāna kramo, nāma¦
saṃvṛteḥ, satya darśanam, |
guru pāda prasādena, ¦
labhyate, tac ca, naāanyathā || 3.10 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ uu‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
(√sthā) √kram √nam ¦ √vṛt *sat √dṛś |
√gur √pad √sād ¦ √labh····||
Sūkti Ekādaśaḥ
Svādhiṣṭhāna kramo, yena, ¦
sādhakena, na labhyate, |
sūtrānta tantra kalpeṣu, ¦
vṛthā, tasya, pariśramaḥ || 3.11 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐ ¦¦ ‐‐u ‐u‐ ‐u ¦ u‐‐ uu‐ u‐
Dhātūni
(√sthā) √kram·¦ √sādh·√labh |
*sūtr √tan √kḷp ¦··√śram ||
Sūkti Dvādaśaḥ
Svādhiṣṭhāna kramaṃ, labdhvā, ¦
sarva buddham, ayaḥ prabhuḥ, |
Janmani,īiha,aieva, buddhatvaṃ, ¦
niḥsandehaṃ,1 prapadyate's || 3.12 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√sthā √kram √labdh ¦·√budh √i √bhū |
√jan··√budh ¦ √dih √pad ||
Rūpāvalī
[1] ms1,ms2: niḥsaṃdehaṃ
Sūkti Trayodaśaḥ
Svādhiṣṭhāna samādhiś, ca, ¦
prabhā, svara padaṃ, tathā, |
satya dvayam, iti, khyātaṃ,¦
phala hetu, viśeṣataḥ || 3.13 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ u‐u uu‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ uu‐ uu‐ u‐
Dhātūni
(√sthā) √dhā ¦ √bhū √svar √pad·|
*sat *dvi·√khyā ¦ √phal √hi·||
Sūkti Caturdaśaḥ
Svādhiṣṭhānaāanupūrveṇa, ¦
prāpyate, hi, prabhā, svaram, |
tasmād, vajra guruḥ, pūrvaṃ, ¦
svādhiṣṭhānaṃ, pradarśayet || 3.14 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√sthā *pūr ¦ √āp·√bhā √svar |
·√vaj √gur *pūr ¦ √sthā √dṛś ||
Sūkti Pañcadaśaḥ
Asvatantraṃ, jagat, sarvaṃ ¦
svatantraṃ, naaieva, jāyate, |
hetuḥ, prabhā, svaraṃ, tasya, ¦
sarva śūnyaṃ, prabhā, svaram || 3.15 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√tan √gam sarv ¦ √tan··√ji |
√hi √bhā √svar·¦·*śūn √bhā √svar ||
Sūkti Ṣoḍaśaḥ
Yena, cittena, bālāś, ca, ¦
saṃsāre, bandhanaṃ, gatāḥ |
Yoginas, tena, cittena, ¦
sugatānāṃ, gatiṃ, gatāḥ || 3.16 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐
Dhātūni
·√cit *bāl·¦ √sṛ √bandh √gam |
√yuj·√cit ¦ √gam √gam √gam ||
Sūkti Saptadaśaḥ
Na ca,āatra,outpadyate, kaścin, ¦
maraṇaṃ,1 na,āapi, kasyacit, |
saṃsāra, eva, jñātavyaś, ¦
citta rūpaāākṛti sthitaḥ || 3.17 ||
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐ ¦¦ ‐‐u ‐‐‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
···√pad·¦ √mṛ···|
√sṛ·√jñā ¦ √cit √rūp √kṛ √sthā ||
Rūpāvalī
[1] ms2: saraṇaṃ
Sūkti Aṣṭādaśaḥ
Vāyu yogād, vinā citta ¦
svarūpaṃ, naaieva, gṛhyate, |
Cittāt, prakṛti hetutvāt, ¦
karma janma samudbhavaḥ || 3.18 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ ‐u‐ uu‐ u‐
Dhātūni
√vā √yuj·√cit ¦ √rūp··√grah |
√cit √kṛ √hi ¦ √kṛ √jan √bhū ||
Sūkti Navadaśaḥ
Tad, eva, vāyu saṃyuktaṃ, ¦
vijñāna tritayaṃ, punaḥ, |
jāyate, yogināṃ, mūrtir,1 ¦
māyā dehas, tad, ucyate || 3.19 ||
Chandas Śloka Pathyā
u‐u ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
··√vā √yuj ¦ √jñā *tri·|
√ji √yuj √mūrch ¦ √mā √dih √vac ||
Rūpāvalī
[1] ms3: mūrttir
Sūkti Viṃśaḥ
Tasmād, eva, jagat sarvaṃ, ¦
māyāoupamam, iha,oucyate, |
māyāoupama samādhi ṣṭhaḥ,1 ¦
sarvaṃ, paśyati, tādṛśam || 3.20 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐‐u uu‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
··√gam sarv ¦ √mā upa·√vac |
√mā upa √dhā √sthā ¦·√paś·||
Rūpāvalī
[1] ms1: samādhisthaḥ
Sūkti Ekaviṃśaḥ
Rūpaṃ ca vedanā, caaieva, ¦
sañjñā,1 saṃskāra,s eva ca, |
vijñānaṃ pañcamaṃ'th, caaieva, ¦
catvāro dhātavas, tathā || 3.21 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√rūp·√vid··¦ √jñā √kṛ··|
√jñā pañc··¦ cat √dhā ||
Rūpāvalī
[1] ms1, ms2, ms3: saṃjñā
Sūkti Dvāviṃśaḥ
Akṣāṇi, viṣayāś, caaieva, ¦
jñāna pañcakam, eva ca, |
adhyātma, bāhyato,'abhinnaṃ1 ¦
sarvaṃ, māyā,aieva, naāanyathā || 3.22 ||
Chandas Śloka Pathyā
‐‐u uu‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√akṣ √viṣ··¦ √jñā panc··|
*ātm·√bhid ¦·√mā···||
Rūpāvalī
[1] ms1, ms3: binnaṃ
Sūkti Trayoviṃśaḥ
Darpaṇa pratibimbena, ¦
māyā, dehaṃ, ca, lakṣayet, |
varṇān, indrāyudhena,aieva, ¦
vyāpitvam, udakaeindunā || 3.23 ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐u ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐
Dhātūni
√dṛp *bimb ¦ √mā √dih √lakṣ |
√varṇ (√ind √yudh)·¦ √āp √ud √ind ||
Sūkti Caturviṃśaḥ
Darpaṇe, vimale, vyaktaṃ, ¦
dṛśyate pratibimbavat, |
bhāvaāabhāva vinirmukto, ¦
vajrasattvaḥ, sucitritaḥ1|| 3.24 ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√dṛp *mal √vyac ¦ √dṛś *bimb |
√bhū √bhū √muc ¦ (√vaj *sat) √cit ||
Rūpāvalī
[1] ms2: sucintitaḥ
Sūkti Pañcaviṃśaḥ
Sarvaāakāra varaoupeto,1¦
asecana kavi grahaḥ, |
darśayet, taṃ, suśiṣyāya, ¦
svādhiṣṭhānaṃ, tad, ucyate || 3.25 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ u‐u uu‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
·√kṛ √vṛ √i ¦ √sic √kū √grah |
√dṛś·√śiṣ ¦ (√sthā)·√vac ||
Rūpāvalī
[1] ms1: varopetaḥ
Sūkti Ṣaḍviṃśaḥ
Iyam, eva, hi, saṃlakṣyā ¦
māyā, nirdoṣa lakṣaṇā, |
māyā,aieva, saṃvṛteḥ, satyaṃ, ¦
kāyaḥ sāmbhogikaś1 ca, saḥ || 3.26 ||
Chandas Śloka Pathyā
uu‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
···√lakṣ ¦ √mā √duṣ √lakṣ |
√mā·√vṛt *sat ¦ √ci (√sām √bhuj)··|
Rūpāvalī
[1] ms2: sāmbhogaiś
Sūkti Saptaviṃśaḥ
Sa,s aieva, gandharva sattvaḥ, syād, ¦
vajra kāyaḥ, sa,seva, hi, |
vajrasattvaḥ, svayaṃ, tasmāt, ¦
svasya, pūjāṃ, pravartayet || 3.27 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
··gandh *sat·¦ √vaj √ci···|
(√vaj *sat)··¦ sva √pūj √vṛt ||
Sūkti Aṣṭāviṃśaḥ
Ātmā vai, sarva buddhatvaṃ, ¦
sarva sauritvam, eva, ca, |
Tasmāt, sarva prayatnena, hy, ¦
ātmānaṃ, pūjayet, sadā || 3.28 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
*ātm··√budh ¦·√sur··|
··√yat·¦ *ātm √puj·||
Sūkti Navaviṃśaḥ
Mantra mudrā, prayogaṃ, ca ¦
maṇḍalaāadivikalpanam, |
bali homa kriyāṃ, sarvāṃ, ¦
kuryān, māyāoupamāṃ, sadā || 3.29 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐ ¦¦ uu‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√man √mud √yuj ¦ √maṇḍ √kḷp |
√bali √hu √kṛ sarv ¦ √kṛ √mā √mā·||
Sūkti Triṃśaḥ
Śāntikaṃ pauṣṭikaṃ, ca,āapi ¦
tathā, vaśyaāabhicārukam, |
ākarṣaṇaāādi, yat, sarvaṃ, ¦
kuryād, indraāāyudhaoupamam || 3.30 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√śam √puṣ··¦·√vaś √car |
√kṛṣ *ād·sarv ¦ √kṛ √ind √yudh √mā ||
Sūkti Ekatriṃśaḥ
Śṛṅgāraāadyupabhogaṃ, ca, ¦
gīta vādyaāadisevanam, |
kalāsu, ca pravṛttiṃ ca, ¦
kuryād, udaka candravat || 3.31 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ u‐u ‐u‐ ‐u ¦ ‐‐u uu‐ u‐
Dhātūni
√śṝ √bhuj·¦ √gā √vad √sev |
√kal·√vṛt·¦ √kṛ √ud √cand ||
Sūkti Dvātriṃśaḥ
Rūpe, śabde, tathā, gandhe, ¦
rase, spraṣṭavya, eva, ca, |
cakṣur, ādi pravṛttiṃ ca, ¦
māyāvad, upalakṣayet || 3.32 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ ‐‐u uu‐ u‐
Dhātūni
√rūp √śabd·*gandh ¦ √ras √spṛś··|
√cakṣ *ād √vṛt·¦ √mā √lakṣ ||
Sūkti Trayastriṃśaḥ
Bahunā,āatra,1 kim, uktena, ¦
vajrayāne,2 tu, tattvataḥ, |
yad, yad, ālambayed yogī, ¦
tat, tan, māyā,aieva,3 kalpayet || 3.33 ||
Chandas Śloka Pathyā
uu‐ uu‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
bah··√vac ¦ √vaj·tatva |
··√lamb √yuj ¦··√mā·√kḷp ||
Rūpāvalī
[1] ms3: bahunā'tra
[2] ms2: vajrayoge
[3] ms2: tad ātmaiva
Sūkti Catustriṃśaḥ
Darpaṇa1 pratibimbaṃ, ca, ¦
svapnaṃ māyāṃ, ca budbudam, |
indrajālaṃ,2 ca sādṛśyaṃ, ¦
yaḥ, paśyet3sa, prabhuḥ, smṛtaḥ, || 3.34 ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
√dṛp *bimb·¦ √svap √mā·*bu |
(√ind √jal)·√dṛś ¦·√paś·√bhū √smṛ ||
Rūpāvalī
[1] ms2: darpeṇa, ms3: darpaṇe
[2] ms2: indrapālaṃ
[3] ms3: paśyed
Sūkti Pañcatriṃśaḥ
Dṛśyate, spṛśyate ca,aieva, ¦
yathā, māyā, jagat, sadā, |
na caoupalambhaḥ, saṃvṛtyā, ¦
māyāvat, parikīrtitaḥ || iti | 3.35 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ u‐‐ ‐u‐ u‐ ¦¦ u‐u ‐‐‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
√dṛś √spṛś··¦·√mā √gam·|
··√lamb √vṛt ¦ √mā √kīrt ||
Sūkti Ṣaṭtriṃśaḥ
Yad yad, indriya mārgatvaṃ, ¦
yāyāt1, tat tat, svabhāvataḥ, |
asamāhita yogena, ¦
sarvaṃ buddham, ayaṃ, vahet || 3.36 ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ uu‐ uu‐ ‐u ¦ ‐‐‐ uu‐ u‐
Dhātūni
··√ind √mārg ¦ √yā··√bhū |
√hi √yuj ¦ sarv √budh √i √vah ||
Rūpāvalī
[1] ms2,ms3: māyā
Sūkti Saptatriṃśaḥ
Sarvatra, sarvataḥ, sarvaṃ, ¦
sarvathā, sarvadā, svayam, |
sarva buddham, ayaṃ, siddhaṃ, ¦
svam, ātmānaṃ, sas paśyati || 3.37 ||
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
sarv sarv sarv ¦ sarv sarv sva |
sarv √budh·√sidh ¦ sva *ātm √paś ||
Sūkti Aṣṭātriṃśaḥ
Gacchaṃs, tiṣṭhan, mahāsattvaḥ, ¦
sarva saukhyam, ayaḥ, prabhuḥ |
vihāraāāhāra pānaāādīn, ¦
ākāśāl, labhate, kṣaṇāt || 3.38 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
√gam √sthā (√mah *sat) ¦·√sukh √i √bhū |
√hṛ √hṛ √pā *ād ¦ √kāś √labh *kṣaṇ ||
Sūkti Navatriṃśaḥ
Bhaveyur, bhavac,tśchetāraḥ,1 ¦
śāstāraḥ,2 pravare jane, |
pūjyante, sasuraiḥ sarvaiḥ, ¦
praṇipatya, muhur muhuḥ || 3.39 ||
Chandas Śloka Ma Vipulā
u‐‐ u‐,‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ uu‐ uu‐ u‐
Dhātūni
√bhū √bhū √śī ¦ √śās √vṛ √jan |
√pūj √sur sarv ¦ √pat··||
Rūpāvalī
[1] ms2,ms3: bhavacchettāraḥ
[2] ms2: ···[śāstāraḥ]
Sūkti Catvāriṃśaḥ
Yathā, śāstari, sambuddhe,1¦
loka yātrā, the hitaaieṣiṇi, |
evam, eva, mahā yogī, ¦
viśva jñānaāartha saṅgrahāt2 || 3.40 ||
Chandas Śloka Pathyā
u‐‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
·√śās √budh ¦ √lok √yā √hi √eṣ |
··√mah √yuj ¦·√jñā √arth √grah ||
Rūpāvalī
[1] ms3: sambaddhe
[2] ms1,ms2: saṃgrahāt, ms3: saṅgrahād
Sūkti Ekacatvāriṃśaḥ
Naāasti, kiñcid,1 asādhyaṃ vai, ¦
vajrasattvena, lakṣitam, |
svayaṃ, pratyanusidhyanti,2 ¦
sarva mudrā, mahāsukhāḥ || 3.41 ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ u‐‐ uu‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
···√sādh·¦ (√vaj *sat) √lakṣ |
sva √sidh ¦·√mud (√mah √sukh) ||
Rūpāvalī
[1] ms1,ms2: kiṃcid
[2] ms3: pratyusidhyanti
Sūkti Dvācatvāriṃśaḥ
Kleśāḥ, karma pathā1, dehaḥ, ¦
kartāraś ca, phalaṃ ca, vai!, |
marīci svapna saṅkāśā2, ¦
gandharva nagaraoupamāḥ || 3.42 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐
Dhātūni
√kliś √kṛ √path √dih ¦ √kṛ √phal |
mar √svap √kāś ¦ *gandh *nag √mā ||
Rūpāvalī
[1] ms2: yathā
[2] saṃkāśā
Sūkti Trayaścatvāriṃśaḥ
Imaṃ, samādhim, ajñātvā,¦
saṃvṛtāvupalambhataḥ, |
jāyante, vividhās rogās, ¦
teṣāṃ, māyā, bhiṣag jitam || 3.43 ||
Chandas Śloka Pathyā
u‐u ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
·√dhā √jñā ¦ √vṛt √lambh |
√jā *vidh √ruj ¦·√mā √bhīṣ √ji ||
Sūkti Catuścatvāriṃśaḥ
Svādhiṣṭhānaoupadeśas, tu,¦
yena, naāāsādyate, guroḥ,|
śāśvataoucchedam, ālambya,¦
sas vai, vartī bhavet, punaḥ || 3.44 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ u‐‐ ‐u‐ u‐
Dhātūni
√sthā √diś·¦··√sād √gur |
√śās √chid √lamb ¦··√vṛt √bhū·||
Sūkti Pañcacatvāriṃśaḥ
Sarva pūjāṃ, parityajya, ¦
guru pūjāṃ, samārabhet, |
tena, tuṣṭena, tal labhyaṃ,¦
sarvajña jñānam, uttamam || 3.45 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
·√pūj √tyaj ¦ √gur √pūj √rabh |
·√tuṣ·√labh ¦ √jñā √jñā·||
Sūkti Ṣaṭcatvāriṃśaḥ
Kiṃ, tena, na kṛtaṃ puṇyaṃ, ¦
kiṃ, vā, naoupāsitaṃ tapaḥ, |
anuttara kṛd, ācārya ¦
vajrasattva prapūjanāt || 3.46 ||
Chandas Śloka Pathyā
‐‐u uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ u‐u uu‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
···√kṛ *puṇ ¦···√ās √tap |
tar √kṛ √car ¦ (√vaj *sat) √pūj ||
Sūkti Saptacatvāriṃśaḥ
Yad yad, iṣṭataraṃ, kiñcid1, ¦
viśiṣṭataram, eva vā, |
tat, taddhi, gurave, deyaṃ, ¦
tad, eva,āakṣayam, icchatā || 3.47 ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ u‐u uu‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ u‐‐ uu‐ u‐
Dhātūni
··√iṣ·¦ √śiṣ··|
··√dhī √gur √dā ¦ √akṣ √iṣ ||
Rūpāvalī
[1] ms1,ms2: kiṃcid
Sūkti Aṣṭācatvāriṃśaḥ
Ācāryo harate, pāpam ¦
Ācāryo harate, bhayam |
Ācāryas tārayet, pāraṃ, ¦
duḥkhaāarṇava mahā bhayāt || 3.48 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐u ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐
Dhātūni
√car √hṛ pāp ¦ √car √hṛ √bhī |
√car √tṝ √pṝ ¦ *duḥ arṇ √mah √bhī ||
Sūkti Navacatvāriṃśaḥ
Yas,o'ahaṅkāra1 mala2 āliptaḥ, ¦
sadbhūta krama dūṣakaḥ,3 |
sāvajñas, tattva dharmeṣu,¦
tasya, tattvaṃ, na darśayet || 3.49 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Dhātūni
·ahaṅ *mal √lip ¦ √bhū √kram √duṣ |
√jñā tat √dhṛ ¦·tat·√dṛś ||
Rūpāvalī
[1] ms1,ms2,ms3: ahaṃkāra
[2] ms2: kalā
[3] ms2,ms3: dharṣakaḥ
Sūkti Pañcāśaḥ
Satya vāg, guru bhaktaś ca, ¦
viviktaś ca,aieka sandhikaḥ1 |
samayaāācāra rakṣī ca, ¦
kramaṃ, tasya, pradarśayet || 3.50 ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐u ¦ u‐‐ ‐u‐ u‐ ¦¦ uu‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
*sat √vac √gur √bhaj·¦ √vic·ek √dhi |
√i √car √rakṣ·¦ √kram·√dṛś ||
Rūpāvalī
[1] ms1,ms2: saṃdhikaḥ
[2] ms3: sandhiokaḥ
Vṛttiḥ Pañcāśaḥ
Svādhiṣṭhāna kramas, tṛtīyaḥ, samāptaḥ ||
Kṛtir, iyam, ācārya nāgārjuna pādānām ||
Grantha pramāṇam, asya, ṣaṭpañcāśat || pkv.50 ||
Abhisambodhi Krama
Namaḥ, Śrī Vajrasattvāya
Sūkti Prathamaḥ
To Vajrasattvaṃ, the namas kṛtya, ¦
for sarva śūnyaoupadeśakam, |
caturtho, hy, the abhisambodhi1 ¦
kramas,o'ayaṃ, vakṣyate'd, mayā || 4.1 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ u‐‐ uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
(√vaj *sat) √nam √kṛ ¦·*śūn √diś |
cat·√budh ¦ √kram·√vakṣ·||
Rūpāvalī
[1] ms3: ābhisambodhi
Sūkti Dvitīyaḥ
Asau, svayambhūr, bhagavān, ¦
eka, eva,āadhidaivataḥ, |
upadeśa pradānāt, tu, ¦
vajraāācāryas,o'ādhikas, tataḥ || 4.2 ||
Chandas Śloka
u‐u ‐‐u u‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ uu‐ ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
·(sva √bhū) √bhaj ¦ ek·√div |
√diś √dā·¦ √vaj √car *ād·||
Sūkti Tṛtīyaḥ
Tat, samārādhanaṃ, kṛtvā,¦
varṣaṃ, māsam, athā,āapi, vā, |
tasmai tuṣṭāya, gurave, ¦
pūjāṃ, kuryāt, tu, śaktitaḥ || 4.3 ||
Chandas Śloka Ma Vipulā
‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐‐‐ ‐uu u‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
·√rādh √kṛ ¦ √vṛṣ √mā···|
·√tuṣ √gur ¦ √pūj √kṛ·· ||
Sūkti Caturthaḥ
Yathā,sambhavato1, mudrāṃ, ¦
nivedya,āasmai, suśikṣitām, |
gaṇa maṇḍala madhye, tu, ¦
kuryāt pūjāṃ, yathā, vidhi || 4.4 ||
Chandas Śloka Pathyā
u‐‐ uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ uu‐ uu‐ ‐u ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
·√bhū √mud ¦ √vid·√śikṣ |
√gaṇ √maṇḍ *madh·¦ √kṛ √pūj·√vidh ||
Rūpāvalī
[1] ms2: sa bhavato, ms3: svabhāvato
Sūkti Pañcamaḥ
Tatas, tuṣṭo, mahā yogī, ¦
pañcakāmaoupabhogataḥ, |
ālokasya,oudayaṃ, kuryāt, ¦
samāpatti vidhānataḥ || 4.5 ||
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ u‐‐ uu‐ u‐
Dhātūni
·√tuṣ √mah √yuj ¦ (pañc √kam) √bhuj |
√lok √i √kṛ ¦ √pat √dhā ||
Sūkti Ṣaṣtaḥ
Kalaśā,āādau, susaṃsthā,āāpya, ¦
bodhicittaṃ, prayatnataḥ, |
ardha rātre,ca,āabhiṣiñcet, ¦
suśiṣyaṃ, kṛpayā1, the guruḥ || 4.6 ||
Chandas Śloka ?
uu‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐‐u ‐‐ ¦ u‐‐ uu‐ u‐
Dhātūni
*kal·√sthā·¦ (√budh √cit) √yat |
ardh rāt·√sic ¦ √śiṣ √kṛp √gur ||
Rūpāvalī
[1] ms1: suśiṣyaṃ guruḥ
Sūkti Saptamaḥ
Abhiṣekaṃ, tu, samprāpya'd,¦
pratyūṣa samaye, punaḥ, |
sampūjya,āarādhayet, stotrair, ¦
guruṃ, śiṣyaḥ, kṛtaāañjaliḥ || 4.7 ||
Chandas Śloka Pathyā
uu‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
√sic·√āp ¦ √uṣ √i·|
√pūj √radh √stu ¦ √gur √śiṣ √kṛ √añj ||
Sūkti Aṣṭamaḥ
Trai dhātuka vinirmukta ¦
ākāśa samatāṃ, gataḥ, |
naoupariṣyasi1, kāmeṣu, ¦
nirālamba namas,o'astu, te || 4.8 ||
Chandas Śloka Pathyā
‐‐u uu‐ ‐u ¦ ‐‐u uu‐ u‐ ¦¦ ‐u‐ uu‐ ‐u ¦ u‐‐ uu‐ u‐
Dhātūni
*tri √dhā √muc ¦ *sam √kāś √gam |
·√iṣ √kam ¦ √lamb √nam √as·||
Rūpāvalī
[1] ms1: nopalipyasi [√6], ms2: noparipyasi [√6], ms3: nopariṣyasi [√4]
Sūkti Navamaḥ
Aniḥ śritas,o'asi, skandheṣu, ¦
dhātuṣv, āyataneṣu, ca, |
viparyāsa, vinirmukta ¦
nirālamba namas,o'astu, te || 4.9 ||
Chandas Śloka Pathyā
u‐u ‐u‐ ‐u ¦ ‐‐‐ uu‐ u‐ ¦¦ u‐‐ uu‐ ‐u ¦ u‐‐ uu‐ u‐
Dhātūni
ani √śri skandh ¦ √dhā √yat·|
√ās √muc ¦ √lamb √nam √as·||
Sūkti Daśamaḥ
Avikalpita saṅkalpa1, ¦
apratiṣṭhita mānasa, |
acintya manasi, kāra, ¦
nirālamba namas,o'astu, te || 4.10 ||
Chandas Śloka
uu‐ uu‐ ‐u ¦ ‐u‐ uu‐ u‐ ¦¦ u‐u uuu ‐u ¦ u‐‐ uu‐ u‐
Dhātūni
√kḷp √kḷp ¦ √sthā √man |
√cint √man √kṛ ¦ √lamb √nam √as·||
Rūpāvalī
[1] ms1,ms2: saṃkalpa
Sūkti Ekādaśaḥ
Anālayaṃ, yathā,āākāśaṃ, ¦
niḥprapañcaṃ, nirañjanam,1 |
ākāśa samacittas,o'asi, ¦
nirālamba namas,o'astu, te || 4.11 ||
Chandas Śloka Pathyā
u‐u ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐u uu‐ ‐u ¦ u‐‐ uu‐ u‐
Dhātūni
√lī·√kāś ¦ pañc √añj |
√kaś √cit √as ¦ √lamb √nam √as·||
Rūpāvalī
[1] ms3: nirañcanam
Sūkti Dvādaśaḥ
Draṣṭu kāmas,o'abhisambodhiṃ, ¦
sarvaśūnya svabhāvikām, |
stutvā, kṛtaāañjaliḥ, śiṣyo, ¦
guruṃ, sañcodayet1, punaḥ || 4.12 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Dhātūni
√dṛś √kam √budh ¦ *śūn √bhū |
√stu √kṛ √añj √śiṣ ¦ √gur √cud·||
Rūpāvalī
[1] ms1, ms2: saṃcodayet
Sūkti Trayodaśaḥ
Prayaccha, me, mahā nātha, ¦
abhisambodhi darśanam, |
karma janma vinirmuktam, ¦
ābhāsa traya varjitam || 4.13 ||
Chandas Śloka Pathyā
u‐u ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐u ¦ ‐‐‐ uu‐ u‐
Dhātūni
√yach·√mah √nāth ¦ √budh √dṛś |
√kṛ √jan √muc ¦ √bhās *tri √vṛj ||
Sūkti Caturdaśaḥ
Prayaccha, me, mahāāācārya, ¦
vajra jñānam, anuttaram, |
sarva buddha mahā jñānaṃ, ¦
sarva tāthāgataāālayam || 4.14 ||
Chandas Śloka Pathyā
u‐u ‐u‐ ‐u ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Dhātūni
√yach·√mah √car ¦ √vaj √jñā tar |
·√budh √mah √jñā ¦·(tath √gam) √lī ||
Sūkti Pañcadaśaḥ
Prayaccha, me, mahā vajra, ¦
kāya vāk citta śodhanam, |
anādi nidhanaṃ, śāntaṃ, ¦
sarva kleśa viśodhanam || 4.15 ||
Chandas Śloka Pathyā
u‐u ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ u‐u uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
√yach·√mah √vaj ¦ √ci √vac √cit √śudh |
*ād √nidh √śam ¦·√kliś √śudh ||
Sūkti Ṣoḍaśaḥ
Evam, ārādhito yogī, ¦
sadbhūta guṇa kīrtanaiḥ, |
śiṣye, kāruṇyam, utpādya ¦
kramam, evam, athā, rabhet || 4.16 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ uu‐ uu‐ u‐
Dhātūni
·√rādh √yuj ¦ √bhū *guṇ √kīrt |
√śiṣ √kṛ √pad ¦ √kram··√rabh ||
Sūkti Saptadaśaḥ
Āloko, rātri bhāgaḥ, ‸
sphuṭa ravi kiraṇaiḥ, ‸
syād, divā, loka bhāsaḥ, ¦
·
sandhyā1, lokaoupalabdhiḥ, ‸
prakṛtibhir, asakṛd, ‸
yujyate, svābhir, etat |
·
No, rātrir, na,āapi, sandhyā2, ‸
na ca bhavati, divā, ‸
yaḥ, prakṛtyā, vimuktaḥ, ¦
·
sa, syād, bodhi3 kṣaṇas,o'ayaṃ, ‸
vara guru kathito, ‸
yoginām, eva, gamyaḥ || 4.17 ||
Chandas Sragdharā
‐‐‐ ‐u‐ ‐‸ uuu uuu ‐‸ ‐u‐ ‐u‐ ‐ ¦ ‐‐‐ ‐u‐ ‐‸ uuu uuu ‐‸ ‐u‐ ‐u‐ ‐ |
‐‐‐ ‐u‐ ‐‸ uuu uuu ‐‸ ‐u‐ ‐u‐ ‐ ¦ ‐‐‐ ‐u‐ ‐‸ uuu uuu ‐‸ ‐u‐ ‐u‐ ‐ ||
Dhātūni
√lok rāt √bhaj ‸ √sphuṭ rav √kir ‸··√lok √bhās ¦
√dhī √lok √labh ‸ √kṛ·‸ √yuj sva·|
·
·rāt··√dhi ‸··√bhū·‸·√kṛ √muc ¦
··√budh *kṣan·‸ √vṛ √gur √kath ‸ √yuj·√gam ||
Rūpāvalī
[1] ms1,ms2: saṃdhyā
[2] ms1,ms2: saṃdhyā
[3] ms2: bodhisattva
Sūkti Aṣṭādaśaḥ
Naiśaṃ, dhvāntaṃ, vinaṣṭaṃ, ‸
vyapagatam, akhilaṃ, ‸
the sāndhya1 tejas, tu, yasmin, ¦
·
bhāsvan, naoudeti, yāvat, ‸
kṣaṇa, iha, vimale, ‸
darśayed bhūta koṭim |
·
śiṣyāya,āācārya mukhyo, ‸
vinihita timiro, ‸
bāhya sambodhi dṛṣṭyā, ¦
·
prāpnoty, adhyātma saukhyaṃ, ‸
vyapagata kaluṣaṃ, ‸
buddha bodhiṃ, kṣaṇena || 4.18 ||
Chandas Sragdharā
‐‐‐ ‐u‐ ‐‸ uuu uuu ‐‸ ‐u‐ ‐u‐ ‐ ¦ ‐‐‐ ‐u‐ ‐‸ uuu uuu ‐‸ ‐u‐ ‐u‐ ‐ |
‐‐‐ ‐u‐ ‐‸ uuu uuu ‐‸ ‐u‐ ‐u‐ ‐ ¦ ‐‐‐ ‐u‐ ‐‸ uuu uuu ‐‸ ‐u‐ ‐u‐ ‐ ||
Dhātūni
√naś √dhvan √naś ‸ √gam *khil ‸ √dhī √tij··¦
√bhās·√i·‸ √kṣan·*mal ‸ √dṛś √bhū √kuṭ |
√śiṣ √car *mukh ‸ √hi tim ‸ bāh √budh √dṛś ¦
√āp *ātm √sukh ‸ √gam *kal ‸ √budh √budh √kṣan ||
Rūpāvalī
[1] ms1,ms2: sāṃdhya
Sūkti Navadaśaḥ
Anādi bhūtaṃ, tv, atha, va,āādi bhūtam, ¦
amadhya bhūtaṃ, tv, atha, madhya bhūtam, |
ananta bhūtaṃ, tv, atha, va,āanta bhūtaṃ, ¦
tat, sarvaśūnyaṃ,1 pravadanti, santaḥ || 4.19 ||
Chandas Upendravajrā ca Indravajrā
u‐u ‐‐u u‐u ‐u ¦ u‐u ‐‐u u‐u ‐‐ ¦¦ u‐u ‐‐u u‐u ‐‐ ¦ ‐‐u ‐‐u u‐u ‐‐
Dhātūni
*ād √bhū···*ād bhū ¦ √madh √bhū··√madh √bhū |
*ant √bhū···*ant √bhū ¦·(sarv *śūn) √vad √san ||
Rūpāvalī
[1] ms2: cunyāṃ
Sūkti Viṃśaḥ
Gamanaāagamanaṃ, ca, yatra, naāasti, ¦
kṣaya vṛddhī na, na1ca,āapy, abhāva bhāvau, |
ativismaya2rūpya3vismayaṃ, ¦
sthitiman naāapi, na caāatigat varam4 || 4.20 ||
Chandas
uu‐ uu‐ u‐u ‐‐ ¦ uu‐ ‐uu ‐u‐ ‐‐ |
uu‐ uu‐ u‐u ‐[] ¦ uu‐ ‐uu ‐u‐ u‐ ||
Dhātūni
√gam √gam···√as ¦ √kṣi √vṛdh····√bhū √bhū |
√smi √rūp √smi ¦ √sthā····√gam √vṛ ||
Rūpāvalī
[1] ms2,ms3: na
[2] ms2,ms3: ativismayarūpam
[3] ms2,ms3: arūpya
[4] ms3: cāpi gatvaram, ms2: cāpi gahvaram
Sūkti Ekaviṃśaḥ
Yad, asti, naāasti, vyavahāra muktaṃ, ¦
na puṇya rūpaṃ, na ca pāpa rūpam, |
na puṇya pāpaāātmakam, agra bhūtaṃ, ¦
tat, sarvaśūnyaṃ, pravadanti buddhāḥ || 4.21 ||
Chandas Upendravajrā ca Indravajrā
u‐u ‐‐u u‐u ‐‐ ¦ u‐u ‐‐u u‐u ‐‐ ¦¦ u‐u ‐‐u u‐u ‐‐ ¦ ‐‐u ‐‐u u‐u ‐‐
Dhātūni
·√as·√as √hṛ √muc ¦·*puṇ √rūp··√pā √rūp |
·*puṇ √pā *ātm √aṅg √bhū ¦·(sarv *śūn) √vad √budh ||
Sūkti Dvāviṃśaḥ
Evaṃ, vidhaṃ, tattvam, avāpya'd, yogī, ¦
carācaraāātmā, jagad, eka bandhuḥ, |
yaḥ, paryaṭej, jñānamayo, nṛsiṃhaḥ, ¦
kṛtsnaṃ, jagat, sas,o'avyaya kāya lābhī|| 4.22 ||
Chandas Indravajrā ca Upendravajrā
‐‐u ‐‐u u‐u ‐‐ ¦ u‐u ‐‐u u‐u ‐‐ ¦¦ ‐‐u ‐‐u u‐u ‐‐ ¦ ‐‐u ‐‐u u‐u ‐‐
Dhātūni
·*vidh tatva √āp √yuj ¦ √car *ātm √gam ek √bandh |
·√aṭ √jñā (*nṛ √sah) ¦ kṛts √gam·√i √ci √labh ||
Sūkti Trayoviṃśaḥ
Sa jihma kāyas,1o'apy, avijihma kāyaḥ2 ¦
sas,o'anāsanas,o'apy, āsana bandha dhīraḥ |
sa mīlitaāakṣas,o'api, vibuddha netraḥ, ¦
samāhitaḥ, san, na samāhitas,o'asau || 4.23 ||
Chandas Upendravajrā ca Indravajrā
u‐u ‐‐u u‐u ‐‐ ¦ ‐‐u ‐‐u u‐u ‐‐ ¦¦ u‐u ‐‐u u‐u ‐‐ ¦ u‐u ‐‐u u‐u ‐‐
Dhātūni
*jih √ci *jih √ci ¦·√ās·√ās √bandh √dhī |
·√mil √akṣ·√budh √nī ¦ √hi *sat·√hi·||
Rūpāvalī
[1] ms3: jihyakāyo
[2] ms3: avijihyakāyaḥ
Sūkti Caturviṃśaḥ
Sa vāgyato, vāda1samanvitas,o'api, ¦
bhogaāanvitaḥ, sas,o'api, virūpa vṛttiḥ, |
sa loka nāthaḥ, parabhṛtya, bhūto, ¦
yas, tattvavit, kṣīṇa samasta doṣaḥ || 4.24 ||
Chandas Upendravajrā ca Indravajrā
u‐u ‐‐u u‐u ‐u ¦ ‐‐u ‐‐u u‐u ‐‐ ¦¦ u‐u ‐‐u u‐u ‐‐ ¦ ‐‐u ‐‐u u‐u ‐‐
Dhātūni
√vac √vad √i·¦ √bhuj √i··√rūp √vṛt |
√lok √nāth √bhṛ √bhū ¦·tatv √kṣi √as √duṣ ||
Rūpāvalī
[1] ms2,ms3: vāga
Sūkti Pañcaviṃśaḥ
Prāptaoupadeśakaḥ, śiṣyo, ¦
dvidhā, yogam, athā,āabhyaset, |
piṇḍa grāha krameṇa,aieva, ¦
tathā, ca,aieva,āanubhedataḥ || 4.25 ||
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐‐ ¦ u‐‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ u‐‐ ‐u‐ u‐
Dhātūni
√āp √diś √śiṣ ¦ √dhā √yuj·√as |
piṇḍ √grah √kram·¦···√bhid ||
Sūkti Ṣaḍviṃśaḥ
Śirasaḥ, pādato, ca,āapi,1 ¦
yāvad,dhṛdayam, āgataḥ, |
bhūta koṭiṃ, viśed yogī, ¦
piṇḍa grāha, iti, smṛtaḥ || 4.26 ||
Chandas Śloka Pathyā
uu‐ ‐u‐ ‐u ¦ ‐‐u uu‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
·śir···¦·*hṛd √gam |
√bhū √kuṭ √viś √yuj ¦ piṇḍ √grah·√smṛ ||
Rūpāvalī
[1] ms1,ms2: vāpi
Sūkti Saptaviṃśaḥ
Sthā varaṃ, jaṅ gamaṃ, caaieva, ¦
pūrvaṃ, kṛtvā, prabhāsvaram, |
paścāt, kuryāt, tathā,āātmānam, ¦
anubheda kramo, hy, ayam || 4.27 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐
Dhātūni
√sthā √vṛ √jan √gam··¦ *pūr √kṛ √bhās |
·√kṛ·*ātm ¦ √bhid √kram·√i ||
Sūkti Aṣṭāviṃśaḥ
Śvāsa vāto, yathā,āādarśe, ¦
layaṃ, gacchati sarvataḥ, |
Bhūta koṭiṃ, tathā, yogī ¦
praviśec1ca, muhur muhuḥ || 4.28 ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐‐ ¦ u‐‐ uu‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ uu‐ uu‐ u‐
Dhātūni
√śvas √vā·√dṛś ¦ √lī √gam sarv |
√bhū √kuṭ·√yuj ¦ √viś···||
Rūpāvalī
[1] ms3: praviśoc
Sūkti Navaviṃśaḥ
Gacchaṃs, tiṣṭhan, svapan, bhuñjan,n ¦
unmiṣan, nimiṣan, hasan, |
by anena, by dhyāna yogena, ¦
sadā, tiṣṭhati, tattvavit || 4.29 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ u‐‐ ‐u‐ ‐u ¦ u‐‐ uu‐ u‐
Dhātūni
√gam √sthā √svap √bhuj ¦ √miṣ √miṣ √has |
√an √dhyā √yuj ¦·√sthā tatva ||
Sūkti Triṃśaḥ
Sattvaāarthas,o'api, kadācit, syāt, ¦
tat, tat, sārūpya raśminā, |
vāyu vijñāna yuktena, ¦
svādhiṣṭhāna krameṇa, tu || 4.30 ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Dhātūni
*sat √arth···¦··√rūp raś |
√vā √jñā √yuj ¦ √sthā √kram·||
Sūkti Ekatriṃśaḥ
Yathā, from nadī jalāt, svacchān, ¦
the mīnas, utpatati1, drutam, |
sarvaśūnyāt, tathā, svacchān, ¦
for māyājālam, udīryate || 4.31 ||
Chandas Śloka Pathyā
u‐u ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Dhātūni
·√nad √jal svac ¦ mīn √pat·|
(sarv *śūn)·svac ¦ (√mā √jal) √īr ||
Rūpāvalī
[1] ms2: utpatito, ms3: uttiṣṭhate
Sūkti Dvātriṃśaḥ
Pañca buddha kulā, yattā,1 ¦
mahāmudrā,āadikalpanā, |
pañca raśmi samutcchśreyā2 ¦
gagane, śakra caāapavat || 4.32 ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ uu‐ ‐u‐ u‐
Dhātūni
(pañc √budh √kul) √yat ¦ (√mah √mud) √kḷp |
pañc √raś √śrī ¦ gag √śak·√ap ||
Rūpāvalī
[1] ms2: yantā
[2] ms1: samucchrāyā
Sūkti Trayastriṃśaḥ
Mudrā, bandhaṃ, prakuryād, vā, ¦
mantraṃ, ca,āapi1, japed, yadi, |
sarvam anyat, prakuryāc, ca, ¦
sarvaśūnya pade, sthitaḥ || 4.33 ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦ ‐u‐ ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐
Dhātūni
√mud √bandh √kṛ·¦ √man··√jap·|
··√kṛ·¦ (sarv *śūn) √pad √sthā ||
Rūpāvalī
[1] ms1: vāpi
Sūkti Catustriṃśaḥ
Sarvabhuk, sarvapaś, ca,aieva, ¦
sarva vandī, ca, sarva gaḥ, |
sarvakṛt, sarva liṅgī, ca, ¦
sarvaśūnyena, sidhyati || 4.34 ||
Dhātūni
(sarv √bhuj) (sarv √paś)··¦·√vand··√gam |
(sarv √kṛt)·√liṅg·¦ (sarv *śun) √sidh ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐
Sūkti Pañcatriṃśaḥ
Prāptaoupadeśaḥ, subhagaḥ suśiṣyo, ¦
bodhau, hi, cittaṃ, paramaāartha nāma, |
guroḥ sakāśāt, punar, ādadīta ¦
kṛtaāāñjalir, dhārita puṣpa hastaḥ || 4.35 ||
Dhātūni
√āp √diś √ √śiṣ ¦ √budh·√cit·√arth √nam |
√gur √kāś·√bhaj ¦ √kṛ √añj √dhṛ √puṣ has ||
Chandas Indravajrā ca Upendravajrā
‐‐u ‐‐u u‐u ‐‐ ¦ ‐‐u ‐‐u u‐u ‐‐ ¦¦ u‐u ‐‐u u‐u ‐u ¦ u‐u ‐‐u u‐u ‐‐
Sūkti Ṣaṭtriṃśaḥ
Tatas, tu, gurave, dadyād, ¦
dakṣiṇāṃ, tv, anurūpataḥ, |
ratnaṃ gṛhaṃ, vā hasty aśvaṃ, ¦
grāmaṃ, vā śayanaāāsanam || 4.36 ||
Dhātūni
··√gur √dā ¦ dakṣ··|
√rā √grah·*hast √aś ¦ gram·√śī √ās ||
Chandas Śloka Pathyā
u‐u uu‐ ‐‐ ¦ ‐u‐ uu‐ u‐ ¦¦ ‐‐u ‐‐‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Sūkti Saptatriṃśaḥ
Dāsaṃ, dāsīṃ, priyāṃ, bhāryāṃ, ¦
putrīṃ, caāapy1, ativarṇa bhām,2 |
ātmānaṃ, caāapi, yad3, dadyāt, ¦
kim anyad, avaśiṣyate || 4.37 ||
Dhātūni
√dās √dās √prī √bhṛ ¦ *put··√varṇ √bhā |
*ātm···√dā ¦··√śiṣ ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ u‐u uu‐ u‐
Rūpāvalī
[1] ms1: vāpy
[2] ms1: ativallabhām
[3] ms1: yo
Sūkti Aṣṭātriṃśaḥ
Prāptaāācārya prasādo, ‸
vimala dṛḍha matiḥ, ‸
sarva bhāva svabhāvaḥ, ¦
·
svacchaṃ, śuddhaṃ, susūkṣmaṃ, ‸
parama śiva mayaṃ, ‸
buddha nirvāṇa dhātum, |
·
nirdvandvaṃ,nirvikalpaṃ, ‸
satata sukha mayaṃ, ‸
bhāvayet,1,2 tattva yogī, ¦
·
Puṇyaāapuṇyād, vimuktaḥ, ‸
svayam, iha, the bhagavāñ, ‸
jāyate vajrasattvaḥ || 4.38 ||
Dhātūni
√āp √car √sād ‸ *mal √dṛḍh √man ‸·√bhū √bhū ¦
svac √śudh *sūkṣ ‸ *par √śī √mā ‸ √budh √vā √dhā |
*dvi √kḷp ‸ sata √sukh √mā ‸ √bhū *tatva √yuj ¦
·*puṇ *puṇ √muc ‸ *sva·√bhaj ‸ √ji (√vaj *sat) ||
Chandas Sragdharā
‐‐‐ ‐u‐ ‐‸uu uuu u‐‸‐ u‐‐ u‐‐ ¦ ‐‐‐ ‐u‐ ‐‸uu uuu u‐‸‐ u‐‐ u‐‐ |
‐‐‐ ‐u‐ ‐‸uu uuu u‐‸‐ u‐‐ u‐‐ ¦ ‐‐‐ ‐u‐ ‐‸uu uuu u‐‸‐ u‐‐ u‐‐ ||
Rūpāvalī
[1] ms2: gopayet
[2] tc: bhāvayet‐ u‐‐ u‐‐
Vṛttiḥ Navatriṃśaḥ
Parama rahasya sukhaāabhisambodhi kramaś1, caturthaḥ saṃāptaḥ2 || (pkv4.39.1)
Kṛtir, iyam, ācārya nāgārjuna pādānām || (pkv4.39.2)
Grantha pramāṇam, asya, ślokāś, catvāriṃśat || (pkv4.39.3)
Dhātūni
*par √rah √sukh √budh √kram cat √āp ||
√kṛ·√car (nāg √arj) √pad ||
√granth √ ·√śru cat ||
Rūpāvalī
[1] ms1: krama
[2] ms1,ms2: caturthaḥ ||
Yuganaddha Krama Pañcamaḥ
Namaḥ Śrī Vajradharāya
Sūkti Prathamaḥ
Phala hetuv ātmakaṃ, nāthaṃ, ¦
sarva dvandva vivarjitam, |
praṇamya, likhyate, samyag1, ¦
the yuganaddha kramaouttamaḥ || 5.1 ||
Dhātūni
√phal √hi *ātm √nāth ¦·*dvi √vṛj |
√nam √likh √yuj ¦ (√yuj √nah) √kram uttam ||
Chandas Śloka Pathyā
uu‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ u‐u ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐
Rūpāvalī
[1] ms2: samyak
Sūkti Dvitīyaḥ
Saṃsāro, nirvṛtiś ca,aieva,1 ¦
kalpanaāadvaya varjanāt, |
Ekī bhāvo bhaved, yatra, ¦
yuganaddhaṃ, tad, ucyate || 5.2 ||
Dhātūni
√sṛ √vṛt··¦ √kḷp *dvi √vṛj |
*ek √bhū √bhū·¦ (√yuj √nah)·√vac |
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐
Rūpāvalī
[1] ms2,ms3: ceti
Sūkti Tṛtīyaḥ
Saṃkleśaṃ, vyavadānaṃ ca, ¦
jñātvā'd, tu, parama,āarthataḥ, |
ekī bhāvaṃ, tu, yo, vetti1, ¦
sa vetti, yuganaddhakam || 5.3 ||
Dhātūni
√kliś √dā·¦ √jñā·*par·|
*ek √bhū··√vid ¦·√vid (√yuj √nah)
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐‐u uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ u‐u uu‐ u‐
Rūpāvalī
[1] ms3: vettiṃ
Sūkti Caturthaḥ
Sākāra bhāva saṅkalpaṃ1, ¦
nirākāratva kalpanām, |
ekī kṛtya, cared2 yogī, ¦
Sa vetti yuganaddhakam || 5.4 ||
Dhātūni
√kṛ √bhū √kḷp ¦ √kṛ √kḷp |
*ek √kṛ √car √yuj ¦·√vid (√yuj √nah) |
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐‐‐ uu‐ ‐‐ ¦ u‐u uu‐ u‐
Rūpāvalī
[1] ms1,ms2,ms3: saṃkalpaṃ [2] ms3: cerad
Sūkti Pañcamaḥ
Grāhyaṃ ca grāhakaṃ, caaieva,1 ¦
dvidhā, buddhir na vidyate, |
Abhinnatā bhaved, yatra, ¦
tad, āha, yuganaddhakam || 5.5 ||
Dhātūni
√grah·√grah··¦ √dhā √budh √vid |
√bhid √bhū·¦ (√yuj √nah) ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ u‐u ‐u‐ ‐u ¦ u‐u uu‐ u‐
Rūpāvalī
[1] ms1: ceti
Sūkti Ṣaṣṭhaḥ
Śāśvataouccheda buddhī, tu, ¦
yaḥ, prahāya, pravartate |
yuganaddha kramaāākhyaṃ, vai, ¦
tattvaṃ, vetti sa, paṇḍitaḥ || 5.6 ||
Dhātūni
√śās √chid √budh·¦·√hā √vṛt |
(√yuj √nah) √kram √khyā·¦ *tatva √vid·*paṇḍ ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐u‐ ‐u‐ u‐ ¦¦ uu‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Sūkti Saptamaḥ
Prajñā karuṇayor, aikyaṃ, ¦
jñātvā, yatra, pravartate, |
Yuganaddha, iti, khyātaḥ, ¦
kramas,o'ayaṃ, buddha gocaraḥ || 5.7 ||
Dhātūni
√jñā √kṛ *ek ¦ √jñā·√vṛt |
(√yuj √nah)·√khyā ¦ √kram √i √budh √car ||
Chandas Śloka Pathyā
‐‐u uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ uu‐ uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Sūkti Aṣṭamaḥ
Prajñopāya samāpattyā, ¦
jñātvā, sarvaṃ, samāsataḥ, |
yatra, sthito, mahā yogī, ¦
tad, bhaved yuganaddhakam || 5.8 ||
Dhātūni
(√jñā √i) √pat ¦ √jñā sarv √as |
·√sthā √mah √yuj ¦·√bhū (√yuj √nah) ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐
Sūkti Navamaḥ
Yatra, for saoupādhiśeṣaṃ, ca ¦ in which
tathā,āfor the anupadhiśeṣakam, | that manner
ity, evaṃ, the kalpanā, naāasti, ¦
tat, taddhi, the yuganaddhakam || 5.9 ||
Dhātūni
·√śiṣ·¦·√śiṣ |
··√kḷp·√as ¦···(√yuj √nah) ||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ u‐u uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ ‐‐u uu‐ u‐
Sūkti Daśamaḥ
Yatra, pudgala nairātmyaṃ, ¦
dharmanair, ātmyam, ity, api, |
kalpanāyā, viviktatvaṃ, ¦
yuganaddhasya, lakṣaṇam || 5.10 ||
Dhātūni
·pud *ātm ¦ √dhṛ *ātm··|
√kḷp √vic ¦ (√yuj √nah) √lakṣ ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐
Sūkti Ekādaśaḥ
Jñātvā, krameṇa, tattva jñaḥ, ¦
svādhiṣṭhāna prabhā, svarau,1 |
tayor, eva, samājaṃ, yad, ¦
yuganaddha kramo, hy, ayam || 5.11 ||
Dhātūni
√jñā √kram *tatva √jñā ¦ √sthā √bhā √svar |
√ja ¦ (√yuj √nah) √i ||
Chandas Śloka Pathyā
‐‐u ‐u‐ u‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ u‐‐ uu‐ ‐‐ ¦ uu‐ ‐u‐ u‐
Rūpāvalī
[1] ms3: svaram
Sūkti Dvādaśaḥ
Piṇḍa grāhaāanubhedābhyāṃ, ¦
praveśas, tathatāāālaye, |
utthānaṃ ca, tato, yatra, ¦
samantād,1 yuganaddhakam || 5.12 ||
Dhātūni
piṇḍ √grah √bhid ¦ √viś tath √lī | √sthā ¦ *ant (√yuj √nah) ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ u‐‐ uu‐ u‐ ¦¦ ‐‐‐ uu‐ ‐u ¦ u‐‐ uu‐ u‐
Rūpāvalī
[1] ms1: samaṃ tad
Sūkti Trayodaśaḥ
Saṃvṛtiṃ, paramaāarthaṃ, ca, ¦
pṛthag, jñātvā, vibhāgataḥ, |
saṃmīlanaṃ, bhaved, yatra, ¦
yuganaddhaṃ, tad, ucyate || 5.13 ||
Dhātūni
*par √vṛt √arth·¦·√jñā·|
√mīl √bhū·¦ (√yuj √nah)·√vac ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐u ¦ u‐‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐
Sūkti Caturdaśaḥ
Tathatāāālambanaṃ, naaieva, ¦
vyutthānaṃ, yatra, naaieva, hi, |
yuganaddhaṃ bhavet, tac, ca, ¦
yogināṃ, padam avyayam || 5.14 ||
Dhātūni
tath √lamb··¦ √sthā····|
(√yuj √nah) √bhū··¦ √yuj √pad √i ||
Chandas Śloka Pathyā
uu‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ uu‐ ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐
Sūkti Pañcadaśaḥ
Suptaḥ, prabuddha, ity, etad, ¦
avasthā, dvaya varjitam, |
yuganaddhaṃ, vadetcchśāstā,1 ¦
svāpa bodha vivarjitam || 5.15 ||
Dhātūni
√svap √budh··¦ √sthā *dvi √vṛj |
(√yuj √nah) √vad √śas ¦ √svap √budh √vṛj ||
- ¦[]|
- {pk5.15.4[], }
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐u ¦ u‐‐ uu‐ u‐ ¦¦ uu‐ ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐
Rūpāvalī
[1] ms2: chāntaṃ
Sūkti Ṣoḍaśaḥ
Samādhānaāasamādhānaṃ, ¦
yasya, naāasty, eva, sarvathā, |
yuganaddhe, sthito, yogī, ¦
bhāvaāabhāva vivarjitaḥ || 5.16 ||
Dhātūni
√dhā √dhā ¦··√as··|
(√yuj √nah) √sthā √yuj ¦ √bhū √bhū √vṛj ||
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ uu‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Sūkti Saptadaśaḥ
Asmṛti smṛti nirmuktaḥ, ¦
satata,oudaya lakṣaṇaḥ,1 |
vicared, icchayā, yogī, ¦
yuganaddha krame, sthitaḥ || 5.17 ||
Dhātūni
√smṛ √sṃr √muc ¦·√i √lakṣ |
√car·√yuj ¦ (√yuj √nah) √kram √sthā ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐‐ ¦ uu‐ uu‐ u‐ ¦¦ uu‐ ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐
Rūpāvalī
[1] ms2: satatod?apalakṣaṇaḥ
Sūkti Aṣṭādaśaḥ
Rāgaāarāga vinirmuktaḥ, ¦
paramaāānanda mūrtimān, |
āsaṃsāraṃ sthitiṃ, kuryād, ¦
yuganaddha vibhāvakaḥ || 5.18 ||
Dhātūni
√raj √raj √muc ¦ *par √nand √mūrch |
√sṛ √sthā √kṛ ¦ (√yuj √nah) √bhū ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐‐ ¦ uu‐ ‐u‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ uu‐ uu‐ u‐
Sūkti Navadaśaḥ
Kāryaṃ ca kāraṇaṃ, caaieva, ¦
kṛtvā,āabhinnaṃ, svabhāvataḥ, |
yā, sthitir, yogināṃ, buddhā, ¦
yuganaddhaṃ, vadanti, tat || 5.19 ||
Dhātūni
√kṛ·√kṛ··¦ √kṛ √bhid √bhū |
√yā √sthā √yuj √budh ¦ (√yuj √nah) √vad·||
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐ ¦¦ ‐u‐ ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐
Sūkti Viṃśaḥ
Utpatti krama ekas,o'ayam, ¦
utpanna kramas, ity, api, |
ekatvaṃ, tu, dvayor, yatra, ¦
yuganaddhaṃ,1tad, ucyate || 5.20 ||
Dhātūni
√pat √kram *ek·¦ √pad √kram·· |
*ek·*dvi ·¦ (√yuj √nah)·√vac ||
Chandas Śloka Pathyā
‐‐‐ uu‐ ‐u ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐u ¦ uu‐ ‐u‐ u‐
Rūpāvalī
[1] ms2,ms3: yuganaddas
Sūkti Ekaviṃśaḥ
Devatā, pariśuddheyam, ¦
aśuddheyaṃ, bhaved, iti, |
iti, yā kalpanaāabhinnā, ¦
yatra, tad, yuganaddhakam || 5.21 ||
Dhātūni
√div √śudh ¦ √śudh √bhū·|
·√yā √kḷp √bhid ¦··(√yuj √nah) ||
Chandas Śloka Pathyā
‐u‐ uu‐ ‐u ¦ u‐‐ ‐u‐ u‐ ¦¦ uu‐ ‐u‐ ‐‐ ¦ ‐u‐ uu‐ u‐
Sūkti Dvāviṃśaḥ
Rūpi,īiti, ca,āapy, arūpi,īiti, ¦
kalpanaāadvaya varjanāt, |
yaḥ, śāntiṃ,1vetti2yogīndraḥ, ¦
sa prāpto, yuganaddhakam || 5.22 ||
Dhātūni
√rūp···√rūp·¦ √kḷp *dvi √vṛj |
·√śam √vid (√yuj √ind) ¦·√āp (√yuj √nah) ||
Chandas Śloka Pathyā
‐‐u ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Rūpāvalī
[1] ms1: sthātuṃ
[2] ms3: sthātuṣṭhetti ?
Sūkti Trayoviṃśaḥ
Evaṃ vai, yaḥ sthito, yogī, ¦
yuganaddha krame, sthitaḥ|
ucyate, sa hi, sarva jñaḥ,1 ¦
tattva darśī, ca viśva dhṛk || 5.23 ||
Dhātūni
···√sthā √yuj ¦ (√yuj √nah) √kram √sthā |
√vac···√jñā ¦ *tat √dṛś·√viś √dhṛ ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐ ¦¦ ‐u‐ uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Rūpāvalī
[1] ms1: sarvajñas
Sūkti Caturviṃśaḥ
Māyājālaāabhisambuddhaḥ, ¦
saṃsāraāarṇava pāra gaḥ, |
kṛta kṛtyo, mahā yogī, ¦
satya dvaya naye1, sthitaḥ || 5.24 ||
Dhātūni
(√mā √jal) √bhū ¦ √sṛ arṇ *par √gam |
√kṛ √kṛ √mah √yuj ¦ *sat *dvi √nī √sthā ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ uu‐ u‐ ¦¦ uu‐ ‐u‐ ‐‐ ¦ ‐‐u uu‐ u‐
Rūpāvalī
[1] ms2: laye
Sūkti Pañcaviṃśaḥ
Etad, eva,āadvaya jñānam, ¦
apratiṣṭhita nirvṛtiḥ, |
buddhatvaṃ, vajrasattvatvaṃ, ¦
sarvaaiaiśvaryaṃ, tathā,aieva ca || 5.25 ||
Dhātūni
··*dvi √jñā ¦ √sthā √vṛt |
√budh (√vaj *sat) ¦·√īś···||
Chandas Śloka Pathyā
‐u‐ ‐u‐ ‐u ¦ ‐u‐ uu‐ u‐ ¦¦ ‐‐‐ ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Sūkti Ṣaḍviṃśaḥ
Vajraoupama samādhis, tu, ¦
niṣpanna kramas, eva ca, |
māyā1oupama samādhiś ca,āapy, ¦
advayaṃ, tac ca, kathyate || 5.26 ||
Dhātūni
√vaj √mā √dhā·¦ √pad √kram··|
√mā √mā √dhā··¦ *dvi··√kath ||
Chandas Śloka Pathyā
‐‐u uu‐ ‐u ¦ ‐‐‐ uu‐ u‐ ¦¦ ‐‐u uu‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐
Rūpāvalī
[1] ms3: vajra
Sūkti Saptaviṃśaḥ
Anutpādaāādayaḥ, śabdā, ¦
advaya jñāna sūcakāḥ, |
asya,aieva, vācakāḥ, sarve, ¦
naāanyat, tatrā,āabhidhīyate || 5.27 ||
Dhātūni
√pad √day √śabd ¦ *dvi √jñā √sūc |
··√vac sarv ¦···√dhī ||
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐u ‐u‐ ‐‐ ¦ ‐‐‐ ‐u‐ u‐
Sūkti Aṣṭāviṃśaḥ
Mahāmudrā,āātmikāṃ, siddhiṃ, ¦
sad asat pakṣa varjitām, |
anena,aieva, gatā buddhā, ¦
gaṅgāāayāḥ, sikatāoupamāḥ || 5.28 ||
Dhātūni
(√mah √mud) *atm √sidh ¦ *sat *sat √pakṣ vṛj |
√an √gam √budh ¦ √gam √i √sic √mā ||
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ uu‐ ‐u‐ u‐ ¦¦ u‐‐ uu‐ ‐‐ ¦ ‐‐‐ uu‐ u‐
Sūkti Navaviṃśaḥ
Ghaṭa māno, mahā yogī, ¦
yuganaddha pade, sthitaḥ |
bhāvayed, yuganaddhaṃ, tu, ¦
caryāṃ ca,āapi, tad, advayām || 5.29 ||
Dhātūni
√ghaṭ √man √mah √yuj ¦ (√yuj √nah) √pad √sthā |
√bhū (√yuj √nah)·¦ √car···*dvi ||
Chandas Śloka Pathyā
uu‐ ‐u‐ ‐‐ ¦ uu‐ uu‐ u‐ ¦¦ ‐u‐ uu‐ ‐u ¦ ‐‐‐ uu‐ u‐
Sūkti Triṃśaḥ
Yathāāātmani, tathā śatrau ¦
Yathā bhāryā, tathāāātma jā |
Yathā mātā, tathā vaiśyā1 ¦
Yathā ḍombī,2 tathā dvijā || 5.30 ||
Dhātūni
·*ātm·√śat ¦·√bhṛ·*ātm √jan |
·√mā·√viś ¦·ḍom·*dvi ||
Chandas Śloka Pathyā
u‐u uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Rūpāvalī
[1] ms1: veśya
[2] ms2: doṃvi
Sūkti Ekatriṃśaḥ
Yathā vastraṃ, tathā carma ¦
Yathā ratnaṃ, tathā tuṣam |
Yathā mūtraṃ, tathā madyaṃ1 ¦
Yathā bhaktaṃ, tathā śakṛt || 5.31 ||
Dhātūni
·√vas·car ¦·√rā·√tuṣ |
·mūt·√mad ¦·√bhaj·śak ||
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐u ¦ u‐‐ ‐u‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Rūpāvalī
[1] ms2: medyaṃ
Sūkti Dvātriṃśaḥ
Yathā, sugandhi karpūraṃ, ¦
tathā, gandham, amedhya, jam |
Yathā, stuti karaṃ, vākyaṃ, ¦
tathā, vākyaṃ jugupsitam || 5.32 ||
Dhātūni
.*gandh √kṛp ¦·*gandh √midh √jan |
·√stu √kṛ √vac ¦·√vac √gup ||
Chandas Śloka Pathyā
u‐u ‐u‐ ‐‐ ¦ u‐‐ uu‐ u‐ ¦¦ u‐u uu‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Sūkti Trayastriṃśaḥ
Yathā rudras, tathā vajrī ¦
Yathā rātris, tathā divā |
Yathā svapnaṃ, tathā dṛṣṭaṃ ¦
Yathā naṣṭaṃ, tathā sthitam || 5.33 ||
Dhātūni
·√rud·√vaj ¦·*rāt·√div |
·√svap·√dṛś ¦·√naś·√sthā ||
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Sūkti Catustriṃśaḥ
Yathā saukhyaṃ, tathā duḥkhaṃ ¦
Yathā duṣṭas, tathā sutaḥ |
Yathāāavīcis, tathā svargas, ¦
tathā puṇyaṃ, tu, pāpakaṃ1 || 5.34 ||
Dhātūni
·√sukh·*duḥ ¦·√duṣ·sut |
·√vic·√svar ¦·*puṇ·√pā ||
Chandas Śloka Pathyā
u‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ u‐‐ ‐u‐ u‐
Rūpāvalī
[1] ms1: tu puṇyapāpayoḥ
Sūkti Pañcatriṃśaḥ
Evaṃ jñātvā'd, carej1 jñānī,2 ¦
nirviśaṅkas, tu, sarvakṛt, |
pracchanna vratam, āsādya'd, ¦
sidhyante, sarva, sampadaḥ || 5.35 ||
Dhātūni
·√jñā √car √jñā ¦ √śaṅk·sarv |
prac? √vṛ √sād ¦ √sidh·√pad ||
Chandas Śloka Pathyā
‐‐‐ ‐u‐ ‐‐ ¦ ‐u‐ ‐u‐ u‐ ¦¦ ‐‐‐ uu‐ ‐u ¦ ‐‐‐ ‐u‐ u‐
Rūpāvalī
[1] ms2,ms3: cared
[2] ms2: yogī
Sūkti Ṣaṭtriṃśaḥ
Prakāśya, puṇyaṃ, yat prāptaṃ, ¦
pañca kramam, anuttaram, |
anena, krīḍatāṃ, loko, ¦
yuganaddha samādhinā || 5.36 ||
Dhātūni
√kāś *puṇ·√āp ¦ √√kram √tṝ |
·√an √krīḍ √lok ¦ (√yuj √nah) √dhā ||
Chandas Śloka Pathyā
u‐u ‐‐‐ ‐‐ ¦ ‐‐u uu‐ u‐ ¦¦ u‐‐ ‐u‐ ‐‐ ¦ uu‐ uu‐ u‐
Anta
Iti, the yuganaddha kramaḥ ||
Kṛtir iyam, of ācārya nāgārjuna pādānām ||
The Grantha pramāṇam, of asya, these ślokāḥ pañcatriṃśat ||
The Pañcakramaḥ samāptaḥ ||pkv5.37 ||
Dhātūni
·(√yuj √nah) √kram ||
√kṛ·√car (nāg √arj) √pad ||
√grath √mā·√śru pañc ||
(pañc √kram) √āp ||