Kātyāyanaḥ Sūtra
Sanskrit
Bhagavān, nādikāyāṃ, viharati, guñjakaāāvasathe. |
Athā, yuṣmān, sandhā kātyāyano, yena, bhagavāṃs, tena,oupajagāma. |
Upetya, bhagavat pādau, śirasā, vanditvā,aiekānte, 'aasthāt. |
Ekānta sthita, āyuṣmān sandhā kātyāyano, bhagavantam, idam, avocat. |
Samyag dṛṣṭiḥ, samyag dṛṣṭir, iti, bhadanta, ucyate. |
Kiyatā, samyag dṛṣṭir, bhavati. |
Kiyatā, tathāgataḥ, samyag dṛṣtiṃ, prajñapayamānaḥ, prajñapayati. |
Evam, ukto, bhagavān, āyuṣmantaṃ, sandhā kātyāyanam, idam, avocat. |
Dvayaṃ, niśritas,o’ayaṃ, kātyāyana, loko, yad, bhūyas āstitāñ, ca niśrito, naāāstitāñ ca. |
Upadhy upādāna vinibaddhas,o’ayaṃ, kātyāyana, loko, yad, utāstitāñ, ca niśrito, naāastitāñ ca. |
Etāni, ced, upadhy upādānāni, cetas,o’adhiṣṭhānaāabhiniveśaāanuśayān, naoupaiti, naoupādatte; naāadhitiṣṭhati, naāabhiniviśaty, ātmā me, a'ti. |
Duḥkham, idam, utpadyamānam, utpadyate. |
Duḥkhaṃ, nirudhyamānaṃ, nirudhyate. |
Atra, cen, na kāṅkṣati, na vicikitsati. |
Aparapratyayaṃ jñānam, eva,āasya, bhavati. |
Iyatā, kātyāyana, samyag dṛṣṭir, bhavati. |
Iyatā, tathāgataḥ, samyag dṛṣṭiṃ, prajñapayamānaḥ prajñapayati. |
Tat, kasmād, dhetoḥ ? |
Loka samudayaṃ, kātyāyana, yathā, bhūtaṃ, samyak prajñayā paśyato, yā, loke, naāastitā, sā na bhavati. |
Loka nirodhaṃ, yathā, bhūtaṃ, samyak prajñayā paśyato, yā, loke,a'astitā, sā na bhavati. |
Ity, etāv ubhāv antāv, anupagamya, madhyamayā pratipadā, tathāgato, dharmaṃ, deśayati. |
Yad, uta,āasmin, sati,īidaṃ bhavaty; asya,outpādād, idam utpadyate. |
Yad, uta,āavidyā, pratyayāḥ, saṃskārā, iti, pūrvavad, yāvat, samudayo, nirodhaś, ca bhavati. |
Asmin, khalu, dharma paryāye, bhāṣyamāṇa, āyuṣmataḥ, sandhā, kātyāyanasya,āanupādāya,āāsravebhyaś, cittaṃ vimuktam. |
Mūla Madhyamaka Kārikā
15.7
Kārikā Saptamaḥ
Kātyāyanāvavāde, ca,ā ¦
“astiīiti, naāastiīiti, ca,oubhayam, |
pratiṣiddhaṃ, bhagavatā, ¦
bhāvaāabhāva vibhāvinā” || 15.7 ||
Chandas Śloka Na Vipulā
‐‐u- u‐‐‐ ¦ -u‐‐ u-u- |
uu‐‐ uuu- ¦ ‐‐‐u u-u- ||
Dhātūni
(kātyā...) ·¦ √as ·· √as ·· ubh... |
√sidh √bhaj ¦ √bhū √bhū √bhū ||
Kātyāyanaḥsūtra
Sanskrit
bhagavān nādikāyāṃ viharati guñjakāvasathe |
athāyuṣmān sandhākātyāyano yena bhagavāṃs tenopajagāma | upetya bhagavatpādau śirasā vanditvaikānte ’sthāt | ekāntasthita āyuṣmān sandhākātyāyano bhagavantam idam avocat |
samyagdṛṣṭiḥ samyagdṛṣṭir iti bhadanta ucyate | kiyatā samyagdṛṣṭir bhavati | kiyatā tathāgataḥ samyagdṛṣtiṃ prajñapayamānaḥ prajñapayati |
evam ukto bhagavān āyuṣmantaṃ sandhākātyāyanam idam avocat |
dvayaṃ niśrito ’yaṃ kātyāyana loko yad bhūyasāstitāñ ca niśrito nāstitāñ ca | upadhyupādānavinibaddho ’yaṃ kātyāyana loko yad utāstitāñ ca niśrito nāstitāñ ca | etāni ced upadhyupādānāni cetaso ’dhiṣṭhānābhiniveśānuśayān nopaiti nopādatte nādhitiṣṭhati nābhiniviśaty ātmā meti |
duḥkham idam utpadyamānam utpadyate | duḥkhaṃ nirudhyamānaṃ nirudhyate | atra cen na kāṅkṣati na vicikitsati | aparapratyayaṃ jñānam evāsya bhavati |
iyatā kātyāyana samyagdṛṣṭir bhavati | iyatā tathāgataḥ samyagdṛṣṭiṃ prajñapaymānaḥ prajñapayati |
tat kasmād dhetoḥ | lokasamudayaṃ kātyāyana yathābhūtaṃ samyakprajñayā paśyato yā loke nāstitā sā na bhavati | lokanirodhaṃ yathābhūtaṃ samyakprajñayā paśyato yā loke ’stitā sā na bhavati |
ity etāv ubhāv antāv anupagamya madhyamayā pratipadā tathāgato dharmaṃ deśayati |
yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārā iti pūrvavad yāvat samudayo nirodhaś ca bhavati |
asmin khalu dharmaparyāye bhāṣyamāṇa āyuṣmataḥ sandhākātyāyanasyānupādāyāsravebhyaś cittaṃ vimuktam |
Fünfundzwanzig Sūtras des Nidānasaṃyukta
Band: Sanskrittexte aus den Turfanfunden VIII
Akademie-Verlag, Berlin
Chandrabhal Tripāṭhi, BE 2505, CE 1962
Source: SuttaCentral
(Sanskrittexte aus den Turfanfunden, ed. E. Waldschmidt. no. IVa and VIII; or E. Waldschmidt, Sanskrithandschriften aus den Turfanfunden, Teil I, 1965, pp xxvi-xxxii)
Kaccayanagottasuttaṃ
Sutta Nipata 12.15
Pāli
Sāvatthiyaṃ viharati.
Atha kho āyasmā kaccānagotto yena bhagavā ten upasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā kaccānagotto bhagavantaṃ etad avoca:
“Sammādiṭṭhi sammādiṭṭhī”ti bhante vuccati, kittāvatā nu kho bhante sammādiṭṭhi hotīti?
·
Upāyupādānābhinivesavinibaddho khvāyaṃ kaccāna loko yebhuyyena tañ ca upāyupādānaṃ cetaso adhiṭṭhānaṃ abhinivesānusayaṃ no upeti, na upādiyati, nādhiṭṭhāti 'attā me'ti.
Dukkham eva uppajjamānaṃ uppajjati, dukkhaṃ nirujjhamānaṃ nirujjhatī'ti na kaṅkhati.
Na vicikicchati.
aparappaccayā (n-)nāṇamevassa ettha hoti.
Ettāvatā kho kaccāna, sammādiṭṭhi hoti.
·
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho.
Saṅkhāranirodhā viññāṇanirodho.
Viññāṇanirodhā nāmarūpanirodho.
Nāmarūpanirodhā saḷāyatananirodho.
Saḷāyatananirodhā phassanirodho.
Phassanirodhā vedanānirodho.
Vedanānirodhā taṇhānirodho.
Taṇhānirodhā upādānanirodho.
Upādānanirodhā bhavanirodho.
Bhavanirodhā jātinirodho.
Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti.
Evam etassa kevalassa dukkhakkhandhassa nirodho hoti'ti.
·
Kaccayanagottasuttaṃ
Pāli
SuttaCentral.net
Saṃyutta Nikāya 12
2. Āhāravagga 15. Kaccānagottasutta
Sāvatthiyaṃ viharati. Atha kho āyasmā kaccānagotto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kaccānagotto bhagavantaṃ etadavoca: “‘sammādiṭṭhi sammādiṭṭhī’ti, bhante, vuccati. Kittāvatā nu kho, bhante, sammādiṭṭhi hotī”ti?
“Dvayanissito khvāyaṃ, kaccāna, loko yebhuyyena—atthitañceva natthitañca. Lokasamudayaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke natthitā sā na hoti. Lokanirodhaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke atthitā sā na hoti. Upayupādānābhinivesavinibandho
khvāyaṃ, kaccāna, loko yebhuyyena. Tañcāyaṃ upayupādānaṃ cetaso adhiṭṭhānaṃ abhinivesānusayaṃ na upeti na upādiyati nādhiṭṭhāti: ‘attā me’ti. ‘Dukkhameva uppajjamānaṃ uppajjati, dukkhaṃ nirujjhamānaṃ nirujjhatī’ti na kaṅkhati na vicikicchati aparapaccayā ñāṇamevassa ettha hoti. Ettāvatā kho, kaccāna, sammādiṭṭhi hoti.
‘Sabbamatthī’ti kho, kaccāna, ayameko anto. ‘Sabbaṃ natthī’ti ayaṃ dutiyo anto. Ete te, kaccāna, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: ‘avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ … pe … evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho … pe … evametassa kevalassa dukkhakkhandhassa nirodho hotī’”ti.