Asaṅga Saptati Kārikāḥ

Triśatikāyāḥ Prajñāpāramitāyāḥ Kārikāyāḥ

'Vajracchedikā'

Kārikā Prathamaḥ

Paramas,o'anugraho, jñeyaḥ. ¦

Śārīraḥ, saparigrahaḥ, |

prāptaāaprāptaāavihānau ca, ¦

paramā, syāt, parīndanā. || 1 ||

Chandas Śloka Pathyā

uu̩~‐̍u‐̩ ‐‐̍ ¦ ‐‐̩‐ u̍u‐̩u‐̍ |

‐~̩‐~̍u̩‐‐̍ u ¦ u̩u‐̍ ‐ u̩‐u̍‐ ||

Dhātūni

*par √grah √jñā ¦ √śṝ √grah |

√āp √āp √han · ¦ *par √as √ind ||

Kārikā Dvitīyaḥ

Vipulaḥ, paramas,o'atyantas,o ¦

'aviparyastaś [ca], cetasi, |

upakāraāaśayaḥ, sthānaṃ. ¦

Yāne, 'aasmin, guṇa pūritaḥ. || 2 ||

Chandas Śloka Pathyā

u̩u‐̍ u̩u~̍‐~̩ ¦ u̍‐̩‐‐̍ u̩ ‐u̍‐ |

u̍u̩‐~̍u‐̩ ‐‐̍ ¦ ‐‐̩ ‐̍ uu̩ ‐u̍‐ ||

Dhātūni

√pul *par *ant ¦ √as · √cit |

√kṛ √aś √sthā ¦ √yā · *guṇ √pūr ||

Kārikā Tṛtīyaḥ

Dānaṃ, pāramitā, ṣaṭkam,1¦

āmiṣaāabhaya dharmataḥ. |

Eka·dvaya·trayeṇa,eīha, ¦

pratipat, sā, 'aapratiṣṭhitā. || 3 ||

Chandas Śloka Pathyā

‐‐̍ ‐u̩u‐̍ ‐u̩ ¦ ‐̍u~̩uu̍ ‐u̩‐̍ |

‐‐̍ u‐̩ u‐̍~̩‐ ¦ u̍u̩‐ ‐̍u‐̩u‐̍ ||

Dhātūni

√dā √mā ṣaṭ ¦ *miṣ √bhī √dhṛ |

*ek *dvi *tri √īh ¦ √pat · √sthā ||

Rūpāvalī

[1] meo: ṣatka

Kārikā Caturthaḥ

Ātma·bhāve, pratikṛtau, ¦

vipāke ca,āapy, asaktatā. |

Apravṛttita danya1āartha ¦

pravṛtti parivarjane. || 4 ||

Chandas Śloka Na Vipulā

‐u̩ ‐‐̍ uu̩u‐̍ ¦ u̩‐‐̍ ~ u̩‐u̍‐ |

‐u̩‐u̍u̩ ‐~̍‐ ¦ u̩‐u̍ uu̩‐u̍‐ ||

Dhātūni

*ātm √bhū √kṛ ¦ √pac ·· √sañj |

√vṛt √dā √arth ¦ √vṛt √vṛj ||

Rūpāvalī

[1] tc: dānya

Kārikā Pañcamaḥ

Pragraho, maṇḍale, tredhā, ¦

nimittāc, citta vāraṇam;1|

uttaraouttara sandeha,2¦

jan·mataś, ca nivāraṇā3. || 5 ||

Chandas Śloka Pathyā

‐̩u‐̍ ‐u̩‐̍ ‐‐̩ ¦ u̩‐‐̍ ‐u̩ ‐u̍‐̩ |

‐̍u~̩uu̍ ‐̩‐u̍ ¦ ‐̩ u‐̍ u u̩‐u̍‐ ||

Dhātūni

√grah √maṇḍ √dhā ¦ √mā √cit √vṛ |

√tṝ √tṝ √dih ¦ √jan √man · √vṛ ||

Rūpāvalī

[1] tc: varaṇā uu‐ ||

[2] meo: saṃdeha

[3] tc: nivaraṇā uuu‐ ||

Kārikā Ṣaṣthaḥ

Saṃskṛtatvena, saṅkalpya,1 ¦

sampat2 prāptau, nivāryate. |

Trailakṣaṇyān, yathā, bhāvāt, ¦

tad, abhāvāt, tathāgataḥ. || 6 ||

Chandas Śloka Pathyā

‐̩u‐̍‐̩u̍ ‐̩‐u̍ ¦ ‐̩‐ ‐̍‐ u̩‐u̍‐ |

‐̩‐‐̍‐ u‐̩ ‐‐̍ ¦ u u̩‐‐̍ u‐̩u‐̍ ||

Dhātūni

√kṛ √kḷp ¦ √pat √āp √vṛ |

√lakṣ · √bhū ¦ · √bhū (tath √gam) ||

Rūpāvalī

[1] meo: saṃkalpya

[2] meo: saṃpat

Kārikā Saptamaḥ

Sahetu·phala gāmbīrya ¦

deśanā,āasmin, yugaāadhame, |

na niṣphalā, yataḥ, santi ¦

bodhisattvās, trayaāanvitāḥ. || 7 ||

Chandas Śloka Pathyā

u̩‐u̍ uu̩ ‐‐̍u ¦ ‐u̍~̩‐̍ u~̩u‐̍ |

u ‐̩u‐̍ u‐̩ ‐u̍ ¦ ‐u̩‐‐̍ u~̩u‐̍ ||

Dhātūni

√hi √phal *gambh ¦ √diś · √yuj *dham |

· √phal · √as ¦ (√budh *sat) *tri √i ||

Kārikā Aṣtamaḥ

Śikṣaya,oupāsanāt,1 pūrvaṃ, ¦

kuśalasya,āavaropaṇāt. |

Śīlavantas,o'anya, buddeṣu, ¦

guṇavantaś, ca kīrtitāḥ. || 8 ||

Chandas Śloka Pathyā

‐u̍~̩‐u̍‐ ‐̩‐̍ ¦ uu̍‐̩~̍u̩‐u̍‐ |

‐u̍‐~̩u̍ ‐‐̩u ¦ uu̍‐‐̩ u ‐u̍‐ ||

Dhātūni

√śikṣ √ās · ¦ √kuś √ruh |

√śīl · √budh ¦ *gun · √kīrt ||

Rūpāvalī

[1] meo: upāsānāt

Kārikā Navamaḥ

Sapudgaleṣu, dharmeṣu, ¦

sañjñāyā,1 viprahāṇataḥ, |

prajñāvantaś, ca, sañjñāyā2. ¦

Aṣṭadhā,āaṣṭaāartha bhedataḥ. || 9 ||

Chandas Śloka Pathyā

u̩‐u‐̍u̩ ‐‐̍u ¦ ‐̩‐‐̍ ‐u̩‐u̍‐ |

‐̩‐‐̍‐ u ‐̩‐‐̍ ¦ ‐u̩~̍~u̩ ‐u̍‐ ||

Dhātūni

*pud √dhṛ ¦ √jñā √hā |

√jñā · √jñā ¦ · aṣṭ √arth √bhid ||

Rūpāvalī

[1][2] meo: saṃjñāyā

Kārikā Daśamaḥ

Pṛthag, bhāvena, santatyā,1 ¦

vṛtter, ājīvita sthiteḥ, |

punaś, ca, gati līnatvād. ¦

Ātma sañjñā,2 caturvidhā. || 10 ||

Chandas Śloka Pathyā

u‐̩ ‐‐̍u ‐̩‐‐̍ ¦ ‐‐̍ ‐̩‐u̍‐ u̩‐ |

u‐̍ u uu̩ ‐‐̍‐ ¦ ‐u̩ ‐̍‐ u‐̩ u‐̍ ||

Dhātūni

· √bhū √tan ¦ √vṛt √jīv √sthā |

·· √gam √lī ¦ *ātm √jñā √dhā ||

Rūpāvalī

[1] meo: saṃtatyā

[2] meo: saṃjñā

Kārikā Ekādaśaḥ

Sarvaāabhāvād, abhāvasya, ¦

sadbhāvān, naāabhilāpyataḥ, |

abhilāpa prayogāc; ca ¦

dharma sañjñā,1 caturvidhā. || 11 ||

Chandas Śloka Pathyā

‐~̩‐‐̍ u̩‐‐̍u ¦ ‐̩‐‐̍ ~u̩‐u̍‐ |

uu̩‐‐̍ u̩‐‐̍ u̩ ¦ ‐u̍ ‐̩‐ u̍‐u̩‐ ||

Dhātūni

*sarv √bhū √bhū ¦ √bhū · √lap |

√lap √yuj · ¦ √dhṛ √jñā √dhā ||

Rūpāvalī

[1] meo: saṃjñā

Kārikā Dvādaśaḥ

Adhimukti vaśāt, teṣāṃ, ¦

bhūta sañjñā,1 prasādataḥ. |

Yathā, rutaāāgrahāt, saṃyag, ¦

deśita, tv, asya, caoudgrahāt. || 12 ||

Chandas Śloka Pathyā

uu̍‐u̩ u‐̍ ‐‐̩ ¦ ‐u̩ ‐̍‐ u̩‐u̍‐ |

u‐̍ u~̩u‐̍ ‐̩‐ ¦ ‐u̩‐ ‐u̍ ~̩u‐̍ ||

Dhātūni

√muc √vaś · ¦ √bhū √jñā √sād |

· √ru √grah √yaj ¦ √diś ··· √grah ||

Rūpāvalī

[1] meo: saṃjñā

Kārikā Trayodaśaḥ

Phalatas,o na mitā, buddhaiḥ. ¦

Praṇidhi jñāna lakṣitāḥ, |

lābha satkāra kāmānāṃ, ¦

tad, vāda vinivṛttaye. || 13 ||

Chandas Śloka Pathyā

uu̍‐ u u‐̩ ‐‐̍ ¦ u̩u‐̍ ‐u̩ ‐u̍‐ |

‐u̩ ‐̍‐u̩ ‐‐̍‐ ¦ ‐̩ ‐u̍ uu̩‐u̍‐ ||

Dhātūni

√phal · √mā √budh ¦ √dhā √jñā √lakṣ |

√labh √kṛ √kam ¦ · √vad √vṛt ||

Kārikā Caturdaśaḥ

Asthānād, ānukūlyāc ca, ¦

dharmeṣv, adhigamasya, hi, |

kolasya,eiva, parityāgo, ¦

dharme, sandhis,1 tato, mataḥ. || 14 ||

Chandas Śloka Pathyā

‐̩‐‐̍ ‐u̩‐‐̍ u̩ ¦ ‐‐̍ uu̩u‐̍u ‐̩ |

‐‐̍~̩u̍ u‐̩‐‐̍ ¦ ‐‐̍ ‐̩‐ u‐̍ u‐̩ ||

Dhātūni

√sthā √kul · ¦ √dhṛ √gam · |

√kul · √tyaj ¦ √dhṛ √dhi · √man ||

Rūpāvalī

[1] meo: saṃdhis

Kārikā Pañcadaśaḥ

Nairmāṇikena, nas,o buddho, ¦

dharmo, naāapi ca, deśitaḥ. |

Deśitas, tu, dvayaāagrāhyo, ¦

'aavācyo 'aavāk, patha lakṣaṇāt. || 15 ||

Chandas Śloka Pathyā

‐̩‐u̍‐u ‐̩ ‐‐̍ ¦ ‐‐̩ ~u̍ ‐̩ ‐u̍‐ |

‐u̩‐ u̍ u~̩‐‐̍ ¦ ‐‐̍ ‐ uu̩ ‐u̍‐ ||

Dhātūni

*maṇ *na √budh ¦ √dhṛ ··· √diś |

√diś · *dvi √grah ¦ √vac √vac √path √lakṣ ||

Kārikā Ṣoḍaśaḥ

Grahaṇa deśaṇā, ca,āasya, ¦

naāapārthā, pu[ṇya] saṅgrahāt.1 |

Puṇyaṃ, bodhy anupastambhād,2 ¦

[upas]3taṃbhād, [dvayasya, ca].4 || 16 ||

Chandas Śloka Pathyā

uu̩u ‐u̍‐ ~̩u ¦ ~̍‐‐̩ ‐u̍ ‐̩u‐̍ |

‐‐̩ ‐ u̍u‐̩‐‐̍ ¦ u‐̩‐‐̍ u‐̩u ‐̍ ||

Dhātūni

√grah √diś ·· ¦ · √arth *puṇ √grah |

*puṇ √budh √stambh ¦ √stambh *dvi · ||

Rūpāvalī

[1] meo: saṃgraha

[2] meo: anupastaṃbhād

[3] meo: dvayasthaṃbhād (tucci)

[4] tib: gñis ni rtog pa yin p'yir ro ||

Kārikā Saptadaśaḥ

Svābhāvikaāāpti hetutvāt, ¦

tad, anyasya ca, janmanaḥ.1 |

Kaivalyād, buddha dharmāṇām, ¦

agryatvaṃ, puṇya [sādhanam].2 || 17 ||

Chandas Śloka Pathyā

‐̩‐u̍~̩u ‐‐̍‐ ¦ u̩ ‐‐̍u u̩ ‐u̍‐ |

‐‐̍‐ ‐u̩ ‐‐̍‐ ¦ ‐̩‐‐̍ ‐u̩ ‐u̍‐ ||

Dhātūni

√bhū √āp √hi ¦ ··· √jan |

√kev √budh √dhṛ ¦ √aṅg *puṇ √sādh ||

Rūpāvalī

[1] meo: janminaḥ

[2] tib: me'og yin pas na bsod nams bsgrubs ||

Kārikā Aṣṭādaśaḥ

Agrāhyaāanabhilāpyatvaṃ, ¦

svaphalānām, anudgrahāt, |

dvayaāavaraṇa nirmokṣāt, ¦

subhūtāv, araṇaāadvayam. || 18 ||

Chandas Śloka Pathyā

‐̩‐~̍uu̩‐‐̍‐ ¦ u̩u‐̍‐ u‐̩u‐̍ |

u~̩uu̍u ‐̩‐‐̍ ¦ u̩‐‐̍ u̩u~̍u‐̩ ||

Dhātūni

√grah √lap ¦ √phal √grah |

*dvi √vṛ √muc ¦ √bhū √ṛ *dvi ||

Kārikā Navadaśaḥ

Buddha dīpaṃ, karaāagrāhād. ¦

Vākyena,āadhigamasya, hi. |

Tataś, ca,āadhigame, siddhā, ¦

agrāhyaāanabhilāpyatā. || 19 ||

Chandas Śloka Pathyā

‐u̩ ‐‐̍ u~̩‐‐̍ ¦ ‐‐̍~̩uu‐̍u ‐̩ |

u‐ ~̍u̩u‐̍ ‐‐̩ ¦ ‐̩‐~̍uu̩‐u̍‐ ||

Dhātūni

√budh √dīp √kṛ √grah ¦ √vac √gam · |

·· √gam √sidh ¦ √grah √lap ||

Kārikā Viṃśaḥ

Jñāna niṣyanda vijñapti ¦

mātratvāt, kṣetra nas,oudgrahaḥ, |

avigrahatvād,‸ agratvād. ¦

Avyūha vyūhatā, matā.1 || 20 ||

Chandas Śloka Ma Vipulā

‐u̍ ‐̩‐u̍ ‐̩‐u̍ ¦ ‐‐̍‐̩ ‐u̍ ~̩u‐̍ |

u‐̩u‐̍‐‸ ‐̩‐‐̍ ¦ ‐̩‐‐̍ ‐u̩‐ u‐̍ ||

Dhātūni

√jñā √syand √jñā ¦ √mā √kṣi *na √grah |

√grah √aṅg ¦ √ūh √ūh √man ||

Rūpāvalī

[1] tucci : avyūhaṃ vyūhatāmatā

Kārikā Ekaviṃśaḥ

Sumeror, iva, rājatve, ¦

sambhoge,1 naāasti, ca,oudrahaḥ. |

Sā sravatvena, caāabhāvāt, ¦

saṃskṛtatvena, ca,āasya, hi. || 21 ||

Chandas Śloka Pathyā

u̩‐‐̍ uu̩ ‐‐̍‐ ¦ ‐̩‐‐̍ ~̩u̍ ~̩u‐̍ |

~̩u‐̍‐̩u̍ ~̩‐‐̍ ¦ ‐̩u‐̍‐̩u̍ ~̩u ‐̍ ||

Dhātūni

*meru · √rāj ¦ √bhuj · √as · √rah |

· √śru · √bhū ¦ √kṛ ··· ||

Rūpāvalī

[1] meo: saṃbhogye

Kārikā Dvāviṃśaḥ

Bahutva bheda, ‸ khyātiy arthaṃ, ¦

viśeṣasya, ca siddhaye. |

Paurvāparyeṇa, puṇyasya, ¦

punar, dṛṣṭānta, deśanā. || 22 ||

Chandas Śloka Ma Vipulā

u‐̩u ‐‐̍ ‸ ‐̩ ‐‐̍ ¦ u̩‐‐̍u u̩ ‐u̍‐ |

‐‐̍‐̩‐u̍ ‐‐̩u ¦ u‐̩ ‐‐̍u̩ ‐u̍‐ ||

Dhātūni

*bah √bhid √khyā √arth ¦ √śiṣ · √sidh |

· *puṇ ¦ ·√dṛś √diś ||

Kārikā Trayoviṃśaḥ

Dvayasya, pātrī, karaṇān, ¦

‐ niṣyandatva·mahatvataḥ ‐, |

asaṅkleśasya,1 hetutvād. ¦

Dhī, naāabhibhavanād, api. || 23 ||

Chandas Śloka Pathyā

u‐̍u ‐‐̩ uu̍‐ ¦ ‐̩‐‐̍u u‐̩u̍ ‐ |

u‐̩‐‐̍u̩ ‐‐̍‐ ¦ ‐ ~̍u̩uu̍‐ u‐̩ ||

Dhātūni

*dvi √pā √kṛ ¦ √syand √mah |

√kliś √hi ¦ √dhī · √bhū · ||

Rūpāvalī

[1] meo : asatkleśasya

[1] tucci: asaṃkleśasya

Kārikā Caturviṃśaḥ

Tat, phala śreṣṭha duḥkhatvād, ¦

‐ durlabhaāarthaouttamaāarthataḥ ‐, |

jñeyā, pāramitatvāc, ca, ¦

‐ parā sādhāraṇatvataḥ ‐. || 24 ||

Chandas Śloka Pathyā

‐̩ u‐̍ ‐u̩ ‐‐̍‐ ¦ ‐̩u~̍~̩u~̍u̩‐ |

‐‐̍ ‐u̩u‐̍‐ u̩ ¦ u‐̍‐̩‐u̍‐u̩‐̍ ||

Dhātūni

· √phal √śrī *duḥ ¦ · |

√jñā √mā · ¦ · ||

Kārikā Pañcaviṃśaḥ

Gāḍha gaṃbhīra bhāvāc, ca ¦

‐ para sūtra viśiṣṭataḥ ‐, |

mahā śuddhaāanvayatvāc, ca ¦

puṇyāt, puṇyaṃ viśiṣyate. || 25 ||

Chandas Śloka Pathyā

‐u̩ ‐‐̍u ‐‐̩ u̍ ¦ uu̩ ‐u̍ u̩‐u̍‐ |

u‐̍ ‐~̩u‐̍‐ u̩ ¦ ‐‐̩ ‐‐̍ u̩‐u̍‐ ||

Dhātūni

√gāh *gambh √bhū · ¦ *par √sūtr √śiṣ |

√mah √śudh √i · ¦ | *puṇ *puṇ √śiṣ |

Kārikā Ṣaḍviṃśaḥ

Sahiṣṇutā, ca caryāyāṃ, ¦

duṣkarāyāṃ, śubhā, yataḥ, |

tad, guṇā parimāṇatvād, ¦

agraāarthena, nirucyate. || 26 ||

Chandas Śloka Pathyā

u‐̍u‐̩ u ‐‐̍‐ ¦ ‐̩u‐̍‐ u‐̩ u‐̍ |

‐̩ u‐̍ uu̩‐‐̍‐ ¦ ‐~̩‐̍u u̩‐u̍‐ ||

Dhātūni

√sah · √car ¦ √kṛ √śubh · |

· *guṇ √mā ¦ √aṅg √vac ||

Kārikā Saptaviṃśaḥ

Ātma·vyāpāda saṃjñāyā, ¦

abhāvād, duḥkhatā; na ca, |

sasukhā, karuṇā,āābhāvāc; ¦

caryā, 'aaduḥkha phalā, tataḥ. || 27 ||

Chandas Śloka Pathyā

‐‐̍ ‐̩‐u̍ ‐̩‐‐̍ ¦ u̩‐‐̍ ‐̩u‐̍ u ‐̩ |

u̩u‐̍ uu̍~̩‐‐̍ ¦ ‐~̍‐u̩ u‐̍u‐̩ ||

Dhātūni

*ātm √pad √jñā ¦ √bhū *duḥ ·· |

√sukh √kṛ √bhū ¦ √car *duḥ √phal · ||

Kārikā Aṣṭāviṃśaḥ

Cittam1 tyāgaāabhinirhāre, ¦

yatna[ḥ], kāryo, dṛḍho,2 yataḥ, |

kṣānti pāramitā; prāptau,3 ¦

tat, prāyogika, eva, ca. || 28 ||

Chandas Śloka Pathyā

‐‐̍ ‐~̩u̍‐̩‐‐̍ ¦ ‐‐̩ ‐‐̍ u‐̩ u‐̍ |

‐u̩ ‐̍u̩u‐̍ ‐‐̩ ¦ ‐̍ ‐̩‐u̍u ‐u̩ ‐̍ ||

Dhātūni

√cit √tyaj √hṛ ¦ √yat √kṛ √dṛḍh · |

√kṣam √mā √āp ¦ · √yuj ·· ||

Rūpāvalī

[1] tucci: cittā

[2] tc: dṛḍha yataḥ uuu‐ |

[3] meo: prāpte

Kārikā Navaviṃśaḥ

Pratipattiś, ca sattvaāarthā, ¦

vijñeyā, hetu bhāvataḥ; |

sattva vastu nimittāt, tu, ¦

vijñeyā, parivarjitā. || 29 ||

Chandas Śloka Pathyā

uu̩‐‐̍ u ‐~̩‐̍ ¦ ‐̩‐‐̍ ‐u̩ ‐u̍‐ |

‐u̩ ‐u̍ u̩‐‐̍ u ¦ ‐̩‐‐̍ uu̩‐u̍‐ ||

Dhātūni

√pat · *sat √arth ¦ √jñā √hi √bhū |

*sat √vas √mā · ¦ √jñā √vṛj ||

Kārikā Triṃśaḥ

Nāma, skandhāś, ca tad, vastu. ¦

Tat, sañjñā,1āapagamāj, jine. |

Tad, abhāvo, hi, buddhānāṃ. ¦

Tattva darśana yogataḥ. || 30 ||

Chandas Śloka Pathyā

‐u̩ ‐‐̍ u ‐̩ ‐u̍ ¦ ‐ ‐̩~̍u̩u‐̍ u‐̩ |

u u̩‐‐̍ u̩ ‐‐̍‐ ¦ ‐u̩ ‐u̍u̩ ‐u̍‐ ||

Dhātūni

√nam √skand ·· √vas ¦ · √jñā √gam √ji |

· √bhū · √budh ¦ *tat √dṛś √yuj ||

Rūpāvalī

[1] meo: saṃjñā

Kārikā Ekatriṃśaḥ

Phalaāapratiṣṭhito, mārgas, ¦

tat, phalasya,āapi, kāraṇam, |

buddhānāṃ; bhūta vāditvāt, ¦

tac, ca, jñeyaṃ, catur vidham. || 31 ||

Chandas Śloka Pathyā

‐~̍u‐̩u‐̍ ‐̩‐̍ ¦ ‐̩ u‐̍~̩u ‐u̍‐ |

‐‐̍‐ ‐u̩ ‐‐̍‐ ¦ ‐̩ ‐ ‐‐̍ u‐ u̩‐ ||

Dhātūni

√phal √sthā √mārg ¦ · √phal · √kṛ |

√budh √bhū √vad ¦ ·· √jñā cat √dhā ||

Kārikā Dvātriṃśaḥ

Pratijñā, hīnayānasya. ¦

Mahāyānasya, deśanā. |

Sarva vyākaraṇānāṃ, ca ¦

visaṃvādinī, yataḥ. || 32 ||

Chandas Śloka Pathyā

u‐̩‐̍ ‐u̩‐‐̍u ¦ u‐̩‐‐̍u̩ ‐u̍‐ |

‐‐̍ ‐̩uu̍‐‐̩ u ¦ u̍‐̩‐u̍‐ u‐̩ ||

Dhātūni

√jñā (√hā √yā) ¦ (√mah √yā) √diś |

· √kṛ · ¦ √vad · ||

Kārikā Trayastriṃśaḥ

Aprāpter, ānukūlyāc, ca, ¦

na satyā, na mṛṣā, matā. |

Yathā, ruta niveśasya, ¦

pratipakṣeṇa, deśanā. || 33 ||

Chandas Śloka Pathyā

‐‐̩‐̍ ‐u̩‐‐̍ u ¦ u̩ ‐‐̍ u̩ u‐̍ u‐̩ |

u‐ uu̍ u̩‐‐̍‐ ¦ uu̩‐‐̍u̩ ‐u̍‐ ||

Dhātūni

√āp √kul · ¦ · *sat ·· √man |

· √ru √viś ¦ √pakṣ √diś ||

Kārikā Catustriṃśaḥ

<...> ¦

<...>1 [a]lābhatā |

ajñānāt, sapratiṣṭhena. ¦

Jñānād, anyena, lābhatā. || 34 ||

Chandas Śloka Pathyā

<...> ¦ <...> u‐u‐ |

‐‐‐ ‐u‐‐‐ ¦ ‐‐ ‐‐u ‐u‐ ||

Dhātūni

<...>¦ <...> √labh |

√jñā √sthā ¦ √jñā · √labh ||

Rūpāvalī

[1] tucci [tib]: de bž̇in ñid ni rtag tu yaṅ ¦ kun la yod bž̇in mi ạt'ob pa |

Kārikā Pañcatriṃśaḥ

Tamaḥ, prakāśam, ajñānaṃ, ¦

jñānam, ālokavan mataḥ.1 |

Pratipakṣa vipakṣasya, ¦

lābha hānyā, mukhatvataḥ. || 35 ||

Chandas Śloka Pathyā

u‐̍ u̩‐u̍ ‐̩‐‐̍ ¦ ‐u̍ ‐̩‐u̍‐̩ u‐̍ |

uu̩‐u̍ u̩‐‐̍u ¦ ‐u̩ ‐‐̍ u‐̩u̍‐ ||

Dhātūni

√t̃am √kāś √jñā ¦ √jñā √man √lok |

√pakṣ √pakṣ ¦ labh hā · ||

Rūpāvalī

[1] tucci: matam

Kārikā Ṣaṭtriṃśaḥ

Yādṛśyā, pratipa[ttyā], <.> ¦ <...>1 |

yat, karmikā ca, sā dharmye,2 ¦

pratipattis, tad, ucyate. || 36 ||

Chandas Śloka Pathyā

‐̩‐‐̍ uu̩‐‐̍ <.> ¦ <...> |

‐̩ ‐u̍‐ u ‐̩ ‐‐̍ ¦ uu̩‐‐̍ u̩ ‐u̍‐ ||

Dhātūni

· √pat <.> ¦ <...> |

· √kṛ ·· √dhṛ ¦ √pat · √vac ||

Rūpāvalī

[1] tucci: [tib] c'os la sgrub pa ji lta bus ¦ bsod nams ci ạdra ạt'ob pa daṅ |

[2] tucci: dharme

Kārikā Saptatriṃśaḥ

Vyañjane, trividhā, dharma ¦

dharatve, śruta vistare, |

arthasya, parataso'aadhyātmam, ¦

āptau, śravaṇa cintanāt. || 37 ||

Chandas Śloka Pathyā

‐u̍‐ u̩u‐̍ ‐u̩ ¦ u‐̍‐ uu̩ ‐u̍‐ |

‐‐̍u̩ uu̍‐̩ ‐u̍ ¦ ‐‐̍ uu̩u ‐u̍‐ ||

Dhātūni

√añj √dhā √dhṛ ¦ √dhṛ √śru √stṛ |

√arth · *atm ¦ √āp √śru √cint ||

Kārikā Aṣṭātriṃśaḥ

<...> ¦

<...>1 [pari]pācane, |

vastu kāla mahatvena, ¦

puṇyāt, puṇyaṃ viśiṣyate. || 38 ||

Chandas Śloka Pathyā

<...> ¦ <...> uu̩‐u̍‐ |

‐u̍ ‐u̩ u‐̍‐̩u ¦ ‐‐̍ ‐̩‐̍ u̩‐u̍‐ ||

Dhātūni

<...> ¦ <...> √pac |

√vas √kal √mah ¦ *puṇ *puṇ √śiṣ ||

Rūpāvalī

[1] tucci: [tib]

ạdi ni bdag smin byed gžan ni ¦

sems can yoṅs su smin byed yin |

Kārikā Navatriṃśaḥ

Agocaratvaṃ, ‸ kaivalyaṃ, ¦

mahāāātmaāāśritatā, tathā. |

Durlabha śravatā, caaieva. ¦

Dhātu puṣṭir, anu[ttarā]1. || 39 ||

Chandas Śloka Ma Vipulā

u‐̩u‐̍‐ ‸ ‐̩‐‐̍ ¦ u~̍~̩uu̍‐ u‐̩ |

‐̍u‐̩ uu̍‐ ~̩u ¦ ‐u̩ ‐u̍ u‐̩u‐̍ ||

Dhātūni

√car √kev ¦ √mah *ātm √śri · |

√labh √śru ·· ¦ √dhā √puṣ √tṝ ||

Rūpāvalī

[1] tc: anuttarā || u‐u‐ ||

Kārikā Catvāriṃśaḥ

<...> ¦

<...>1 [pātra]tā,āāśraye, |

śodhanaāāvaraṇānāṃ, ca, ¦

kṣipraāabhijñātvam, eva, ca. || 40 ||

Chandas Śloka Pathyā

<...> ¦ <...> ‐u̍‐̩u‐̍ |

‐u̍‐̩uu̍‐‐̩ ‐ ¦ ‐‐̍‐̩‐u̍ ‐u̩ ‐ ||

Dhātūni

<...> ¦ <...> √pā √āśri |

√śudh √vṛ · ¦ √kṣip √jñā ||

Rūpāvalī

[1] tucci: [tib] dam pai c'os ni ạdsin pa daṅ |

Kārikā Ekacatvāriṃśaḥ

Vicitra loka sampatti1 ¦

vipākaḥ, sumahān,n api, |

karmāṇi etāni, dharme, ¦

pratipatter, matā[ni], (vai). || 41 ||

Chandas Śloka Ra Vipulā

u̍‐u̩ ‐u̍ ‐̩‐u̍ ¦ u̩‐‐̍ u̩u‐̍ u‐̩ |

‐‐̍u ‐‸‐u ‐‐̍ ¦ uu‐‐ u‐u ‐ ||

Dhātūni

√cit √lok √pac ¦ √pac √mah · |

√kṛ √iṣ √dhṛ ¦ √pat √man · ||

Rūpāvalī

[1] meo: saṃpatti

Kārikā Dvācatvāriṃśaḥ

<...> ¦

<...>1 [bodhisat]tva kalpanā. |

Cittaāāvaraṇam ākhyātaṃ, ¦

yac, cittam apratiṣṭhitam. || 42 ||

Chandas Śloka Pathyā

<...> ¦ <...> ‐u̍‐u̩ ‐u̍‐ |

‐~̩uu̍u ‐̩‐‐̍ ¦ ‐̩ ‐u̍ ‐u̩‐u̍‐ ||

Dhātūni

<...> ¦ <...> √budh √kḷp |

√cit √vṛ √khyā ¦ · √cit √sthā ||

Rūpāvalī

[1] tucci: [tib]

sgrub pa so so bdag raṅ la ¦

hyaṅ c'ub sems dpar rtog pa yin |

Kārikā Trayaścatvāriṃśaḥ

Paścād, vyākaraṇān, naso, ca, ¦

caryā, dīpaṃ, kare; parā, |

bodhis, tac, caryayā; tulyā, ¦

na, sas <...>1. || 43 ||

Chandas Śloka Pathyā

‐‐̍ ‐̩uu̍‐ ‐ u̩ ¦ ‐‐̍ ‐‐̍ u̍‐ u‐̍ |

‐‐̍ ‐̩ ‐u̍‐̩ ‐‐̍ ¦ u̩ u̍ <...> ||

Dhātūni

√kṛ ¦ √car √dīp √kṛ *par |

√budh · √car √tul ¦ ·· ||

Rūpāvalī

[1] tucci: [tib] byas pai mts'an ñid kyis mi [a]bden ||

Kārikā Catuścatvāriṃśaḥ

<...>1,2 ¦

Na mṛṣā, paridīpitā. |

Dharmās, tataso,‸ buddha dharmāḥ. ¦

Sarve, 'aabhāva svalakṣaṇāḥ. || 44 ||

Chandas Śloka Ra Vipulā

<...> ¦ u̩ u‐̍ uu̩‐u̍‐ |

‐‐̍ u‐ ‸ ‐u̩ ‐‐̍ ¦ ‐‐̩ ‐‐̍ u̩‐u̍‐ ||

Dhātūni

<...> ¦ ·· √dīp |

√dhṛ · √budh √dhṛ ¦ *sarv √bhū √lakṣ ||

Rūpāvalī

[1] tucci: [tib] dei mts'an med pai mts'an ñid kyis |

[2] cym: [chn>skt] tasyālakṣanalakṣanāt ¦

Kārikā Pañcacatvāriṃśaḥ

Dharmakāyena, buddhas, tu, ¦

mataḥ, [saḥ], puruṣaoupamaḥ, |

nirāvaraṇataso, <...> ¦

<...>1 || 45 ||

Chandas Śloka Pathyā

‐u̩ ‐‐̍u̩ ‐‐̍ u̩̩ ¦ u‐̍ ‐̩ uu̍‐̩u‐̍ |

u‐̩uu̍u‐̩ <...> ¦ <...> ||

Dhātūni

(√dhṛ √ci) √budh · ¦ √man · *pur √mā |

√vṛ <...> ¦ <...> ||

Rūpāvalī

[1] tucci: [tib]

sku ni sgrib pa med daṅ Idan ¦

t'ams cad du ni ạgro ha daṅ ||

Kārikā Ṣaṭcatvāriṃśaḥ

[Guṇa mahāā] ātmyataś, ca,āapi, ¦

mahā kāyaḥ, sa, eva, hi, |

abhāva kāya bhāvāc; ca, ¦

akāyas,o'aasau; nirucyate. || 46 ||

Chandas Śloka Pathyā

uu̍ u~̩u̍‐ ~̩u ¦ u‐̩ ‐‐̍ u̩ ‐u̍ ‐ |

u̩‐u̍ ‐u̩ ‐‐̍ u ¦ u̩‐‐̍ ‐ u̩‐u̍‐ ||

Dhātūni

(*guṇ √mah *ātm) ·· ¦ √mah √ci ··· |

√bhū √ci √bhū · ¦ √ci · √vac ||

Kārikā Saptacatvāriṃśaḥ

Dharma dhātāv, akuśalaḥ, ¦

sattva nirvāpaṇe, matiḥ. |

Kṣetrāṇāṃ, śodhane, ca,aieva, ¦

<...> || 47 ||

Chandas Śloka Pathyā

‐u̩ ‐‐̍ u̩‐‐̍‐ ¦ ‐u̍ ‐̩‐u̍‐̩ u‐̍ |

‐‐̍‐̩ ‐u̍‐ ~̩‐ ¦ <...> |

Dhātūni

√dhṛ √dhā √kuś ¦ *sat √vāp √man |

√kṣi √śudh ·· ¦ <...> ||

Rūpāvalī

[1] tucci: [tib] des na p'yin ci log pa yin ||

Kārikā Aṣṭācatvāriṃśaḥ

[Sattvānāṃ, bodhisattvā]nāṃ, ¦

dharmān, yaś ca, [nirātmakān1], |

buddhyā, 'aadhimucyate 'aanārya ¦

āryo; dhīmān sakathyate. || 48 ||

Chandas Śloka Pathyā

‐‐̍‐ ‐u̩‐‐̍‐ ¦ ‐‐̍ ‐̩ u̍ u̩‐u̍‐ |

‐‐̍ u̩‐u̍‐ ‐u̩ ¦ ‐‐̍ ‐‐̩ u ‐u̍‐ ||

Dhātūni

*sat (√budh *sat) ¦ √dhṛ ·· *ātm |

√budh √muc √ṛ ¦ √ṛ √dhī √kath ||

Rūpāvalī

[1] tucci: nairātmakān ‐‐u‐ |

[1] tc: nirātmakān u‐u‐ |

Kārikā Navacatvāriṃśaḥ

Naoupalambhe, 'aapi, dharmāṇāṃ, ¦

cakṣur, na hi; na vidyate. |

Buddhānāṃ, pañcadhā, t[ac, ca, ¦

vitathaāarthasya, darśanāt]. || 49 ||

Chandas Śloka Pathyā

~̍u̩‐‐̍ u̩ ‐‐̍‐ ¦ ‐‐̍ u u̩ u ‐u̍‐ |

‐‐̍‐ ‐u̩‐ ‐̍ u ¦ u̍u~̩‐̍u̩ ‐u̍‐ ||

Dhātūni

· √labh · √dhṛ ¦ √cakṣ ··· √vid |

√budh √dhā ·· ¦ *vit √arth √dṛś ||

Kārikā Pañcāśaḥ

[Nānā, vitatha1 vi]jñapteḥ, ¦

sṃṛtiy upasthāna varjanāt, |

nirādhāra prabandhas;o'aasyā, ¦

vitathā, 'aataso, nirucyate. || 50 ||

Chandas Śloka Pathyā

‐‐ u̩uu̍ ‐̩‐‐̍ ¦ u u̍‐̩‐u̍ ‐u̩‐ |

u‐̩‐‐̍ u̩‐‐̍ ‐ ¦ u̩u‐̍ ‐ u̩‐u̍‐ ||

Dhātūni

· *vit √jñā ¦ √smṛ √sthā √vṛj |

√dhṛ √bandh · ¦ *vit · √vac ||

Rūpāvalī

[1] tucci: vithata

Kārikā Ekapañcāśaḥ

Jñānasya,āādhārato, jñeyā, ¦

puṇye, vitathatā na ca. |

Tataḥ, puṇya nimittaṃ, hi, ¦

puna[r, dṛṣtānta kīrtanam]. || 51 ||

Chandas Śloka Pathyā

‐‐̍‐̩‐u̍‐̩ ‐‐̍ ¦ ‐‐̍ u̩uu̍‐ u̩ ‐ |

u‐̩ ‐u̍ u̩‐‐̍ u ¦ u‐̩ ‐‐̍u̩ ‐u̍‐ ||

Dhātūni

√jñā · √jñā ¦ *puṇ *vit ·· |

· *puṇ √mā · ¦ · √dṛś √kīrt ||

Kārikā Dvāpañcāśaḥ

[Na, dharma kāya niṣpattir, ¦

anu]vyañjanam, ucyate, |

na, ca, lakṣaṇa sampattis1. ¦

Tad, akāyatvato, matā. || 52 ||

Chandas Śloka Pathyā

u̍ ‐u̩ ‐u̍ ‐̩‐u̍ ¦ u‐̩‐u̍u̩ ‐u̍‐ |

u̍ u̩ ‐u̍u ‐̩‐‐̍ ¦ u u̩‐‐̍u‐̩ u‐̍ ||

Dhātūni

· (√dhṛ √ci) √pat ¦ √añj √vac |

·· √lakṣ √pat ¦ ·· √man ||

Rūpāvalī

[1] meo: saṃpattis

Kārikā Trayaḥpañcāśaḥ

Dharma·kāyaāavinirbhāgān, ¦

na dvayaṃ, na tathāgataḥ. |

Sampattir,1 ucyate, bhūyo. ¦

Dvayaṃ, naāastiy astitā, tataḥ. || 53 ||

Chandas Śloka Pathyā

‐u̩ ‐‐̍u‐̩‐‐̍ ¦ ‐̩ u‐̍ u u‐̩u‐̍ ¦

‐̩‐u̍ ‐u‐̩ ‐‐̍ ¦ u‐̍ ‐̩‐u̍‐ u‐̩ ||

Dhātūni

(√dhṛ √ci) √bhaj ¦ · *dvi · (*tath √gam) |

√pat √vac √bhū ¦ *dvi · √as √as · ||

Rūpāvalī

[1] meo: saṃpattir

Kārikā Catuḥpañcāśaḥ

<...> ¦

<...>1 [ka]lpitā, |

dharma·kāyaāavinirbhāgād, ¦

deśanā,āapy, asvalakṣaṇā || 54 ||

Chandas Śloka Pathyā

<...> ¦ <...> ‐u̍‐ |

‐u̍ ‐‐̩u̍‐̩‐‐̍ ¦ ‐u̩‐̍ ‐u̩‐u̍‐ ||

Dhātūni

<...> ¦ <...> √kḷp |

(√dhṛ √ci) √bhaj ¦ √diś · √lakṣ ||

Rūpāvalī

[1] tucci: [tib] saṅs rgyas bžin du bstan med p'yir |

Kārikā Pañcapañcāśaḥ

Deśya daiśika gāmbhīrya1 ¦

śraddhā, na ca na santi, hi. |

Na sattvā, na,āapi, ca,āasattvās, ¦

te, 'aanāryaāārya <...>2. || 55 ||

Chandas Śloka Pathyā

‐u̩ ‐u̍u ‐‐̩‐ ¦ ‐‐̍ u̩ u̍ u̩ ‐u̍ ‐ |

u̍ ‐‐̩ ‐u̍ ‐̩‐‐̍ ¦ ‐̩ ‐‐̍u <...> ||

Dhātūni

√diś √diś *gambh ¦ *śrad ··· √as · |

· *sat ··· *sat ¦ · (√ṛ √ṛ) ||

Rūpāvalī

[1] meo: gāṃbhīrya

[2] cym: [chn>skt] <tva yuktatvāt> || u ‐‐‐ ||

[2] tc: te 'nāryārya<tva yuktatas> || ‐ ‐‐‐u ‐u‐ ||

Kārikā Ṣaṭpañcāśaḥ

<...>1 ¦

jñeyā, bodhir,2 anuttarā, |

na vṛddhyā, dharma dhātau, hi, ¦

śuddhi sāmyāt, svala[kṣa]ṇāt. || 56 ||

Chandas Śloka Pathyā

<...> ¦ ‐‐̩ ‐u̍ u‐̩u‐̍ |

u̩ ‐‐̍ ‐u̩ ‐‐̍ u ¦ ‐u̩ ‐‐̍ u̩‐u̍‐ ||

Dhātūni

<...> ¦ √jñā √budh √tṝ |

· √vṛdh √dhṛ √dhā · ¦ √śudh √sām √lakṣ ||

Rūpāvalī

[1] tucci: [tib] c'os rnams rdul tsam med p'yir daṅ |

[2] meo: bodher

Kārikā Saptapañcāśaḥ

Upāyaāanuttaratvāc, ca ¦

sāsravatvād, adharmataḥ, |

śubhā, na dharm[ā..] <...> ¦

<...> || 57 ||

Chandas Śloka Pathyā

u‐̩‐̍‐̩u‐̍‐ u̩ ¦ ‐̩u‐̍‐ u̩‐u̍‐ |

u‐̍ u̩ ‐‐̍ <...> ¦ <...> ||

Dhātūni

√i √tṝ · ¦ √sru √dhṛ |

√śubh · √dhṛ <...>¦ <...> ||

Rūpāvalī

[1] tucci: [tib] zag daṅ bcas pa c'os min p'yir ||

Kārikā Aṣṭāpañcāśaḥ

<...>1 ca,āāvyākṛtatve, 'aapi, ¦

deśanā, āāprāptaye,2 matā. |

Dharma ratnaṃ, tataś, caaiekaṃ, ¦

ratnād anyād, viśiṣyate. || 58 ||

Chandas Śloka Pathyā

<...> ‐̍‐̩u‐̍‐ u̩ ¦ ‐u̍‐̩‐u̍‐̩ u‐̍ |

‐u̩ ‐‐̍ u‐̩ ‐‐̍ ¦ ‐‐̍ ‐‐ u̩‐u̍‐ ||

Dhātūni

<...> · √kṛ · ¦ √diś √āp √man |

√dhṛ √rā ·· *ek¦ √rā · √śiṣ ||

Rūpāvalī

[1] tucci: [naiva?]

[2] tucci: deśanā 'prāptaye (aprāptaye)

Kārikā Navapañcāśaḥ

Saṅkhyā,1 prabhava jātīnāṃ, ¦

sambandhasya,2 viśeṣaṇe, |

<...> ¦

<...>3 [labh]yate. || 59 ||

Chandas Śloka Pathyā

‐‐̍ uu̩u ‐‐̍‐ ¦ ‐̩‐‐̍u u̩‐u̍‐ |

<...> ¦ <...> ‐u̍‐ ||

Dhātūni

√khyā √bhū √jan ¦ √bandh √śiṣ |

<...> ¦ <...> √labh ||

Rūpāvalī

[1] meo: saṃkhyā

[2] meo: saṃbandhasya

[3] tucci: [tib]

brtags kyaṅ ạjig rten t'ams cad na ¦

dpe byar ruṅ ha mi rñed do ||

Kārikā Ṣaṣitamaḥ

Samatvād, dharmadhātoś, ca ¦

na sattvā mocitā, jinaiḥ. |

Saha nāmnā, yataḥ, skandhās, ¦

dharma dhātva, bahir, gatāḥ. || 60 ||

Chandas Śloka Pathyā

u‐̍‐ ‐u̩ ‐‐̍ u ¦ u̩ ‐‐̍ ‐u̩‐ u‐̍ |

uu̩ ‐‐̍ u‐̩ ‐‐̍ ¦ ‐u̩ ‐u̍ u‐̩ u‐̍ ||

Dhātūni

*sam (√dhṛ √dhā) · ¦ · *sat √muc √ji |

√sah √nam · √skand ¦ √dhṛ √dhā · √gam ||

Kārikā Ekaṣaṣṭaḥ

Ātma grāha samo, doṣas, ¦

ta <...>1 |

<...> grāhe, hi, ¦

agrāha grāhatā, matā. || 61 ||

·

Chandas Śloka Pathyā

‐‐̩ ‐u̍ u‐̩ ‐‐̍ ¦ u <...> |

<...> ‐‐̍ u̩ ¦ ‐̍‐‐̩ ‐u̍‐̩ u‐̍ ||

Dhātūni

*ātm √grah *sam √duṣ ¦ <...> |

<...> √grah · ¦ √grah √grah √man ||

Rūpāvalī

[1] tucci: [tib]

de la c'os su ạdsin ạgyur te |

bdag tu ạdsin daṅ ñes pa mts'uṅs ¦

Kārikā Dvāṣaṣṭaḥ

Na ca,aieva, rūpa kāyena, ¦

sas,o'aanumeyas tathāgataḥ. |

Dharmakāyo, yataś, cakra‐ ¦

vartī maāābhūt, tathāgataḥ. || 62 ||

Chandas Śloka Pathyā

u ‐̍u ‐u̩ ‐‐̍u ¦ ‐ u̩‐‐̍ u‐̩u‐̍ |

‐u̩‐‐̍ u‐ ‐u̩¦‐‐̍ ‐̩‐̍ u‐̩u‐̍ ||

Dhātūni

··· √rūp √ci ¦ · √mā (*tath √gam) |

(√dhṛ √ci) · (√cak ¦ √vṛt) · √bhū (*tath √gam) ||

Kārikā Trayaḥṣaṣṭaḥ

Na ca, lakṣaṇa vaipākya ¦

pu[ṇy] <...>1 |

[dharmakāya]sya, lābho, hi, ¦

upāyo, yad, vilakṣaṇaḥ. || 63 ||

Chandas Śloka Pathyā

u u̩ ‐u̍u ‐̩‐u̍ ¦ ‐̩ <...> |

‐u̩ ‐‐̍u̩ ‐‐̍ u ¦ u̩‐‐̍ ‐ u̩‐u̍‐ ||

Dhātūni

·· √lakṣ √pac ¦ √puṇ <...> |

(√dhṛ √ci) √labh · ¦ √i · √lakṣ ||

Rūpāvalī

[1] tucci: [tib] bsod nams p'un sum ts'ogs pa las |

Kārikā Catuḥṣaṣṭaḥ

Rūpaāanuśrava mātreṇa, ¦

na buddha jñaḥ, pṛthag, janaḥ. |

Tathatā, dharmakāyo, hi, ¦

yato, āvijñāna gocaraḥ. || 64 ||

Chandas Śloka Pathyā

‐‐̍‐uu̩ ‐‐̍u ¦ u ‐‐̩ ‐̍ u‐̩ u‐̍ |

uu̍‐ ‐u̩‐‐̍ u ¦ u‐̍ ‐̩‐u̍ ‐̩u‐̍ ||

Dhātūni

√rūp √śrū √mā ¦ · √budh √jñā · √jan |

*tath (√dhṛ √ci) · ¦ · √jñā √car ||

Kārikā Pañcaṣaṣṭaḥ

Na ca, puṇyas, <...> ¦

<...>1 |

kṣānti, lābhe, 'api, naoucchedo. ¦

Nirmalasya,āāsya, lābhataḥ. || 65 ||

Chandas Śloka Pathyā

u u̩ ‐u̍ <...> ¦ <...> |

‐u̩ ‐‐̍ u ‐̩‐‐̍ ¦ ‐̩u‐̍‐̩u ‐u̍‐ ||

Dhātūni

·· *puṇ <...> ¦ <...> |

√kṣā √labh ·· √chid ¦ *mal √ās √labh ||

Rūpāvalī

[1] tucci: [tib]

bsod nams c'ud zar ạgyur ha med ¦

de yi ạbras bu'ṅ ạc'ad mi ạgyur |

Kārikā Ṣaṭṣaṣṭaḥ

Punaḥ, puṇya nimittaṃ, hi, ¦

tasmād, dṛṣṭānta deśanā. |

Tat, puṇyasya, vipākatvān,1¦

naoudgrahaḥ saparigrahaḥ. || 66 ||

Chandas Śloka Pathyā

u‐̩ ‐u̍ u̩‐‐̍ u ¦ ‐‐̩ ‐‐̍u̩ ‐u̍‐ |

‐̩ ‐‐̍‐ u̩‐‐̍‐ ¦ ‐̩u‐̍ u̩u̍‐̩u‐̍ ||

Dhātūni

· *pun √mā · ¦ · √dṛś √diś |

· *pun √pac ¦ · √grah √grah ||

Rūpāvalī

[1] tucci: °ṇyasyā 'vi° ‐ ‐‐‐ u‐‐‐ ¦

Kārikā Saptaṣaṣṭaḥ

Tan, nirmāṇa phalaṃ, teṣā[ṃ, ¦

puṇya] <...>, |

anābhogena, yat, karma ¦

buddhāḥ kurvanti, dikṣu, ca. || 67 ||

Chandas Śloka Pathyā

‐ ‐̩‐u u‐̍ ‐‐̩ ¦ ‐u̍ <...> |

u‐̩‐‐̍u ‐ ‐u̩ ¦ ‐‐̍ ‐‐̩u ‐u̍ ‐ ||

Dhātūni

· √mā √phal · ¦ *puṇ <...> |

√bhuj · √kṛ ¦ √budh √kṛ √diś · ||

Rūpāvalī

[1] tucci: [tib] ạbras bu sprul daṅ sems can gdul |

Kārikā Aṣṭāṣaṣṭaḥ

Gaty ādayas, tu, nirmāṇair, ¦

buddhās, tuv, avicalāḥ, sadā. |

Dharma·dhātau, ca tat, sthānaṃ. ¦

Na,aiekatvaāanyatvato, matam. || 68 ||

Chandas Śloka Pathyā

‐ ‐̩u‐̍ u ‐̩‐‐̍ ¦ ‐‐̍ uu̩u‐̍ u‐̩ |

‐u̩ ‐‐̍ u ‐̩ ‐‐̍ ¦ ‐̩‐̍‐̩‐̍u‐̩ u‐̍ ||

Dhātūni

√gam *ād · √mā ¦ √budh · √cal · |

(√dhṛ √dhā) ·· √sthā ¦ ·· √man ||

Kārikā Navaṣaṣṭaḥ

Rajo, maṣī, kriyā, dhātor, ¦

[dṛṣṭāntas, tasya, pota]kaḥ.1 |

Maṣī, kara[ṇa]tā, kleśa ¦

kṣayasya,eiha, nidarśanam. || 69 ||

Chandas Śloka Pathyā

u‐̍ u‐̍ u‐̍ ‐‐̍ ¦ ‐‐̍‐ ‐u̩ ‐u̍‐ |

u‐̍ uu̩u‐̍ ‐̩‐̍ ¦ u‐̍‐̩u̍ u̩‐u̍‐ ||

Dhātūni

√rañj √maṣ √kṛ √dhā ¦ √dṛś · *pot |

√maṣ √kṛ √kliś ¦ √kṣi · √dṛś ||

Rūpāvalī

[1] tucci: [dṛṣṭāntas tasya dyota]kaḥ | ‐‐‐ ‐‐ ‐u‐ |

Kārikā Saptatitamaḥ

Asañcayatvāt,1 piṇḍatvam, ¦

anekatva nidarśanam. |

Saṃhata sthānatā, tasmin, ¦

naāanyatve,2 ca nidarśanam. || 70 ||

Chandas Śloka Ma Vipulā

u̍‐̩u‐̍‐̩ ‐‸‐̍u ¦ u̩‐‐̍u u̩‐u̍‐ |

‐̍u‐̩ ‐u̍‐ ‐‐ ¦ ‐̩‐‐̍ u u̩‐u̍‐ ||

Dhātūni

√ci *piṇḍ ¦ *ek √dṛś |

√han √sthā · ¦ · *an · √dṛś ||

Rūpāvalī

[1] tucci: asaṃcayatvāpiṇḍatvam ¦ u‐u‐‐‐‐u ¦

[1] meo: asaṃcayatvātpiṇḍatvam ¦ u‐u‐‐‐‐u ¦

[2] meo: naryatve

Kārikā Ekasaptataḥ

Vyavahāra1‸ mātratāyā, ¦

[bālā]nām, udgraho, 'aanyathā, |

Dvayaāābhāvān, na bodhy āptiḥ. ¦

Prahāṇād, ātma dharmayoḥ. || 71 ||

Chandas Śloka Ra Vipulā

u̩u̍‐u̩ ‸ ‐u̍‐‐̩ ¦ ‐‐̍‐ ‐̩u‐̍ u‐̩ |

u‐̩‐‐̍ u̩ ‐ ‐‐̍ ¦ u̩‐‐̍ ‐u̩ ‐u̍‐ ||

Dhātūni

√hṛ √mā ¦ *bāl √grah · |

*dvi √bhū · √budh √āp ¦ √hā *ātm √dhṛ ||

Rūpāvalī

[1] meo: uu‐u‸‐u‐‐ ¦ (uu‐‐‸‐u‐‐ ra vipulā)

Kārikā Dvāsaptataḥ

Tasmād, dṛṣṭir, adṛṣṭiś ca, ¦

nairarthyaāabhūta kalpa taḥ, |

sūkṣmam, āvaraṇaṃ, hy; etat, ¦

tathā, jñānāt, pra[hīyate]. || 72 ||

Chandas Śloka Pathyā

‐‐̩ ‐u̍ u̩‐‐̍ u ¦ ‐̩‐‐̍‐u̩ ‐u̍ ‐̩ |

‐u̍ ‐̩uu̍‐ ‐̩‐̍ ¦ u‐̩ ‐‐̍ u̩‐u̍‐ ||

Dhātūni

· √dṛś √dṛś · ¦ √arth √bhū √kḷp |

*sūkṣ √vṛ ·· ¦ · √jñā √hi ||

Kārikā Trayaḥsaptataḥ

Jñāna·dvaya samādhāna ¦

praheyaṃ, tac ca, deśitam, |

nirmāṇaiḥ, [karaṇāt1,2], puṇyaṃ, ¦

tad, buddānāṃ na, [naāakṣayam]. || 73 ||

Chandas Śloka Pathyā

‐‐̩ uu̍ u‐̩‐‐̍ ¦ u̩‐‐̍ ‐ u̩ ‐u̍‐ |

‐̩‐‐̍ uu̍‐̩ ‐‐̍ ¦ ‐̩ ‐‐̍‐ u ‐̩u‐̍ ||

Dhātūni

√jñā *dvi √dhā ¦ √hi ·· √diś |

√mā √kṛ *puṇ ¦ · √budh ·· √kṣi ||

Rūpāvalī

[1] meo: kaśaṇāt (śa‐>rā) karāṇāt

[2] meo: karāṇāt puṇyaṃ ¦ u‐‐ ‐‐ <> karaṇāt puṇyaṃ ¦ uu‐ ‐‐ ¦

Kārikā Catuḥsaptataḥ

Nirmitas,o'asmi;īiti, caāātmānaṃ, ¦

kāśayan, tas; tathāgatāḥ |

prakāśayanti, naāātmānaṃ. ¦

Tasmāt, sā, kāśanā, satī. || 74 ||

Chandas Śloka Pathyā

‐̩u‐̍‐u ‐̩‐‐̍ ¦ ‐u̍‐ ‐ u‐̩u‐̍ |

u̩‐u̍‐u̩ ‐‐̍‐ ¦ ‐‐ ‐̩ ‐u̍‐̩ u‐̍ ||

Dhātūni

√mā √as ·· *ātm ¦ √kāś · (*tath √gam) |

√kāś · *ātm ¦ ·· √kāś *sat ||

Kārikā Pañcasaptataḥ

Saṃskāro, na tathā, naāanyaṃ, ¦

nirvānaṃ; hi, tathāgate, |

navadhā; sambhūtasya1,eiha,2 ¦

saṃyag jñāna parīkṣaṇāt. || 75 ||

Chandas Śloka Ma Vipulā

‐̩‐‐̍ u̩ u‐̍ ‐̩‐ ¦ ‐̩‐‐̍ u̩ u‐̍u‐̩ |

uu̍‐ ‐̩‐‐̍‐u̩ ¦ ‐̩‐ ‐u̍ u‐̩u‐̍ ||

Dhātūni

√kṛ ···· ¦ √vā · (*tath √gam) |

√dhā √bhū · ¦ √yuj √jñā √īkṣ ||

Rūpāvalī

[1] meo: saṃbhūtasya

[2] meo: navadhā sambhūtasyeha ¦ uu‐ ‐‐‐‐u ¦ ma vipulā u‐u‐ ‐‸‐‐u

Kārikā Ṣaṭsaptataḥ

Dṛṣṭiṃ,1 nimittaṃ, ‸ vijñānaṃ, ¦

pratiṣṭhā, deha bhogatā, |

atītaṃ, varta mānaṃ, ca ¦

parīkṣyaṃ, caāapy, anāgatam. || 76 ||

Chandas Śloka Ma Vipulā

‐‐̍ u̩‐‐̍‸‐̩‐‐̍ ¦ u‐̩‐̍ ‐u̩ ‐u̍‐ |

u̩‐‐̍ ‐u̩ ‐‐̍ u ¦ u̩‐‐̍ ‐ u‐̩u‐̍ ||

Dhātūni

√dṛś √mā √jñā ¦ √sthā √dih √bhuj · |

√i √vṛt √man · ¦ √īkṣ ·· √gam ||

Rūpāvalī

[1] tucci: dṛṣṭir

Kārikā Saptasaptataḥ

Lakṣaṇasya,oupabhogasya, ¦

pravṛtteś ca, parīkṣaṇāt, |

nirmalām, [teṣu], vaśitāṃ, ¦

saṃskāreṣu, samāpnute. || 77 ||

Chandas Śloka Na Vipulā

‐u̍‐̩‐̍u̩‐‐̍‐ ¦ u̩‐‐̍ u u̩‐u̍‐ |

‐̩u‐̍ ‐u̩ uu̍‐ ¦ ‐̩‐‐̍u u̩‐u̍‐ ||

Dhātūni

√lakṣ √bhuj ¦ √vṛt · √īkṣ |

*mal · √vaś ¦ √kṛ √āp ||

Lekhapatraṃ Valī

Lekhapatya Anuvṛttiḥ

Taracandra ‐ BE 2561 BS 2074 NS 1138

CE 2017, September 16th, 5:03 PM. ‐ Hap Cheon, Korea ‐

CE 2017, October 18th, 9:36 AM, ‐ Hallim, Jeju, Korea ‐

CE 2017, November 1st, 11:30 AM, ‐ Hallim, Jeju, Korea ‐

CE 2017, November 20th, 9:44 PM, ‐ Hallim, Jeju, Korea ‐

CE 2017, December 12th, 5:40 PM, - Taipei, Taiwan -