Asaṅga Saptati Kārikāḥ
❅
Triśatikāyāḥ Prajñāpāramitāyāḥ Kārikāyāḥ
'Vajracchedikā'
Kārikā Prathamaḥ
Paramas,o'anugraho, jñeyaḥ. ¦
Śārīraḥ, saparigrahaḥ, |
prāptaāaprāptaāavihānau ca, ¦
paramā, syāt, parīndanā. || 1 ||
Chandas Śloka Pathyā
uu̩~‐̍u‐̩ ‐‐̍ ¦ ‐‐̩‐ u̍u‐̩u‐̍ |
‐~̩‐~̍u̩‐‐̍ u ¦ u̩u‐̍ ‐ u̩‐u̍‐ ||
Dhātūni
*par √grah √jñā ¦ √śṝ √grah |
√āp √āp √han · ¦ *par √as √ind ||
Kārikā Dvitīyaḥ
Vipulaḥ, paramas,o'atyantas,o ¦
'aviparyastaś [ca], cetasi, |
upakāraāaśayaḥ, sthānaṃ. ¦
Yāne, 'aasmin, guṇa pūritaḥ. || 2 ||
Chandas Śloka Pathyā
u̩u‐̍ u̩u~̍‐~̩ ¦ u̍‐̩‐‐̍ u̩ ‐u̍‐ |
u̍u̩‐~̍u‐̩ ‐‐̍ ¦ ‐‐̩ ‐̍ uu̩ ‐u̍‐ ||
Dhātūni
√pul *par *ant ¦ √as · √cit |
√kṛ √aś √sthā ¦ √yā · *guṇ √pūr ||
Kārikā Tṛtīyaḥ
Dānaṃ, pāramitā, ṣaṭkam,1¦
āmiṣaāabhaya dharmataḥ. |
Eka·dvaya·trayeṇa,eīha, ¦
pratipat, sā, 'aapratiṣṭhitā. || 3 ||
Chandas Śloka Pathyā
‐‐̍ ‐u̩u‐̍ ‐u̩ ¦ ‐̍u~̩uu̍ ‐u̩‐̍ |
‐‐̍ u‐̩ u‐̍~̩‐ ¦ u̍u̩‐ ‐̍u‐̩u‐̍ ||
Dhātūni
√dā √mā ṣaṭ ¦ *miṣ √bhī √dhṛ |
*ek *dvi *tri √īh ¦ √pat · √sthā ||
Rūpāvalī
[1] meo: ṣatka
Kārikā Caturthaḥ
Ātma·bhāve, pratikṛtau, ¦
vipāke ca,āapy, asaktatā. |
Apravṛttita danya1āartha ¦
pravṛtti parivarjane. || 4 ||
Chandas Śloka Na Vipulā
‐u̩ ‐‐̍ uu̩u‐̍ ¦ u̩‐‐̍ ~ u̩‐u̍‐ |
‐u̩‐u̍u̩ ‐~̍‐ ¦ u̩‐u̍ uu̩‐u̍‐ ||
Dhātūni
*ātm √bhū √kṛ ¦ √pac ·· √sañj |
√vṛt √dā √arth ¦ √vṛt √vṛj ||
Rūpāvalī
[1] tc: dānya
Kārikā Pañcamaḥ
Pragraho, maṇḍale, tredhā, ¦
nimittāc, citta vāraṇam;1|
uttaraouttara sandeha,2¦
jan·mataś, ca nivāraṇā3. || 5 ||
Chandas Śloka Pathyā
‐̩u‐̍ ‐u̩‐̍ ‐‐̩ ¦ u̩‐‐̍ ‐u̩ ‐u̍‐̩ |
‐̍u~̩uu̍ ‐̩‐u̍ ¦ ‐̩ u‐̍ u u̩‐u̍‐ ||
Dhātūni
√grah √maṇḍ √dhā ¦ √mā √cit √vṛ |
√tṝ √tṝ √dih ¦ √jan √man · √vṛ ||
Rūpāvalī
[1] tc: varaṇā uu‐ ||
[2] meo: saṃdeha
[3] tc: nivaraṇā uuu‐ ||
Kārikā Ṣaṣthaḥ
Saṃskṛtatvena, saṅkalpya,1 ¦
sampat2 prāptau, nivāryate. |
Trailakṣaṇyān, yathā, bhāvāt, ¦
tad, abhāvāt, tathāgataḥ. || 6 ||
Chandas Śloka Pathyā
‐̩u‐̍‐̩u̍ ‐̩‐u̍ ¦ ‐̩‐ ‐̍‐ u̩‐u̍‐ |
‐̩‐‐̍‐ u‐̩ ‐‐̍ ¦ u u̩‐‐̍ u‐̩u‐̍ ||
Dhātūni
√kṛ √kḷp ¦ √pat √āp √vṛ |
√lakṣ · √bhū ¦ · √bhū (tath √gam) ||
Rūpāvalī
[1] meo: saṃkalpya
[2] meo: saṃpat
Kārikā Saptamaḥ
Sahetu·phala gāmbīrya ¦
deśanā,āasmin, yugaāadhame, |
na niṣphalā, yataḥ, santi ¦
bodhisattvās, trayaāanvitāḥ. || 7 ||
Chandas Śloka Pathyā
u̩‐u̍ uu̩ ‐‐̍u ¦ ‐u̍~̩‐̍ u~̩u‐̍ |
u ‐̩u‐̍ u‐̩ ‐u̍ ¦ ‐u̩‐‐̍ u~̩u‐̍ ||
Dhātūni
√hi √phal *gambh ¦ √diś · √yuj *dham |
· √phal · √as ¦ (√budh *sat) *tri √i ||
Kārikā Aṣtamaḥ
Śikṣaya,oupāsanāt,1 pūrvaṃ, ¦
kuśalasya,āavaropaṇāt. |
Śīlavantas,o'anya, buddeṣu, ¦
guṇavantaś, ca kīrtitāḥ. || 8 ||
Chandas Śloka Pathyā
‐u̍~̩‐u̍‐ ‐̩‐̍ ¦ uu̍‐̩~̍u̩‐u̍‐ |
‐u̍‐~̩u̍ ‐‐̩u ¦ uu̍‐‐̩ u ‐u̍‐ ||
Dhātūni
√śikṣ √ās · ¦ √kuś √ruh |
√śīl · √budh ¦ *gun · √kīrt ||
Rūpāvalī
[1] meo: upāsānāt
Kārikā Navamaḥ
Sapudgaleṣu, dharmeṣu, ¦
sañjñāyā,1 viprahāṇataḥ, |
prajñāvantaś, ca, sañjñāyā2. ¦
Aṣṭadhā,āaṣṭaāartha bhedataḥ. || 9 ||
Chandas Śloka Pathyā
u̩‐u‐̍u̩ ‐‐̍u ¦ ‐̩‐‐̍ ‐u̩‐u̍‐ |
‐̩‐‐̍‐ u ‐̩‐‐̍ ¦ ‐u̩~̍~u̩ ‐u̍‐ ||
Dhātūni
*pud √dhṛ ¦ √jñā √hā |
√jñā · √jñā ¦ · aṣṭ √arth √bhid ||
Rūpāvalī
[1][2] meo: saṃjñāyā
Kārikā Daśamaḥ
Pṛthag, bhāvena, santatyā,1 ¦
vṛtter, ājīvita sthiteḥ, |
punaś, ca, gati līnatvād. ¦
Ātma sañjñā,2 caturvidhā. || 10 ||
Chandas Śloka Pathyā
u‐̩ ‐‐̍u ‐̩‐‐̍ ¦ ‐‐̍ ‐̩‐u̍‐ u̩‐ |
u‐̍ u uu̩ ‐‐̍‐ ¦ ‐u̩ ‐̍‐ u‐̩ u‐̍ ||
Dhātūni
· √bhū √tan ¦ √vṛt √jīv √sthā |
·· √gam √lī ¦ *ātm √jñā √dhā ||
Rūpāvalī
[1] meo: saṃtatyā
[2] meo: saṃjñā
Kārikā Ekādaśaḥ
Sarvaāabhāvād, abhāvasya, ¦
sadbhāvān, naāabhilāpyataḥ, |
abhilāpa prayogāc; ca ¦
dharma sañjñā,1 caturvidhā. || 11 ||
Chandas Śloka Pathyā
‐~̩‐‐̍ u̩‐‐̍u ¦ ‐̩‐‐̍ ~u̩‐u̍‐ |
uu̩‐‐̍ u̩‐‐̍ u̩ ¦ ‐u̍ ‐̩‐ u̍‐u̩‐ ||
Dhātūni
*sarv √bhū √bhū ¦ √bhū · √lap |
√lap √yuj · ¦ √dhṛ √jñā √dhā ||
Rūpāvalī
[1] meo: saṃjñā
Kārikā Dvādaśaḥ
Adhimukti vaśāt, teṣāṃ, ¦
bhūta sañjñā,1 prasādataḥ. |
Yathā, rutaāāgrahāt, saṃyag, ¦
deśita, tv, asya, caoudgrahāt. || 12 ||
Chandas Śloka Pathyā
uu̍‐u̩ u‐̍ ‐‐̩ ¦ ‐u̩ ‐̍‐ u̩‐u̍‐ |
u‐̍ u~̩u‐̍ ‐̩‐ ¦ ‐u̩‐ ‐u̍ ~̩u‐̍ ||
Dhātūni
√muc √vaś · ¦ √bhū √jñā √sād |
· √ru √grah √yaj ¦ √diś ··· √grah ||
Rūpāvalī
[1] meo: saṃjñā
Kārikā Trayodaśaḥ
Phalatas,o na mitā, buddhaiḥ. ¦
Praṇidhi jñāna lakṣitāḥ, |
lābha satkāra kāmānāṃ, ¦
tad, vāda vinivṛttaye. || 13 ||
Chandas Śloka Pathyā
uu̍‐ u u‐̩ ‐‐̍ ¦ u̩u‐̍ ‐u̩ ‐u̍‐ |
‐u̩ ‐̍‐u̩ ‐‐̍‐ ¦ ‐̩ ‐u̍ uu̩‐u̍‐ ||
Dhātūni
√phal · √mā √budh ¦ √dhā √jñā √lakṣ |
√labh √kṛ √kam ¦ · √vad √vṛt ||
Kārikā Caturdaśaḥ
Asthānād, ānukūlyāc ca, ¦
dharmeṣv, adhigamasya, hi, |
kolasya,eiva, parityāgo, ¦
dharme, sandhis,1 tato, mataḥ. || 14 ||
Chandas Śloka Pathyā
‐̩‐‐̍ ‐u̩‐‐̍ u̩ ¦ ‐‐̍ uu̩u‐̍u ‐̩ |
‐‐̍~̩u̍ u‐̩‐‐̍ ¦ ‐‐̍ ‐̩‐ u‐̍ u‐̩ ||
Dhātūni
√sthā √kul · ¦ √dhṛ √gam · |
√kul · √tyaj ¦ √dhṛ √dhi · √man ||
Rūpāvalī
[1] meo: saṃdhis
Kārikā Pañcadaśaḥ
Nairmāṇikena, nas,o buddho, ¦
dharmo, naāapi ca, deśitaḥ. |
Deśitas, tu, dvayaāagrāhyo, ¦
'aavācyo 'aavāk, patha lakṣaṇāt. || 15 ||
Chandas Śloka Pathyā
‐̩‐u̍‐u ‐̩ ‐‐̍ ¦ ‐‐̩ ~u̍ ‐̩ ‐u̍‐ |
‐u̩‐ u̍ u~̩‐‐̍ ¦ ‐‐̍ ‐ uu̩ ‐u̍‐ ||
Dhātūni
*maṇ *na √budh ¦ √dhṛ ··· √diś |
√diś · *dvi √grah ¦ √vac √vac √path √lakṣ ||
Kārikā Ṣoḍaśaḥ
Grahaṇa deśaṇā, ca,āasya, ¦
naāapārthā, pu[ṇya] saṅgrahāt.1 |
Puṇyaṃ, bodhy anupastambhād,2 ¦
[upas]3taṃbhād, [dvayasya, ca].4 || 16 ||
Chandas Śloka Pathyā
uu̩u ‐u̍‐ ~̩u ¦ ~̍‐‐̩ ‐u̍ ‐̩u‐̍ |
‐‐̩ ‐ u̍u‐̩‐‐̍ ¦ u‐̩‐‐̍ u‐̩u ‐̍ ||
Dhātūni
√grah √diś ·· ¦ · √arth *puṇ √grah |
*puṇ √budh √stambh ¦ √stambh *dvi · ||
Rūpāvalī
[1] meo: saṃgraha
[2] meo: anupastaṃbhād
[3] meo: dvayasthaṃbhād (tucci)
[4] tib: gñis ni rtog pa yin p'yir ro ||
Kārikā Saptadaśaḥ
Svābhāvikaāāpti hetutvāt, ¦
tad, anyasya ca, janmanaḥ.1 |
Kaivalyād, buddha dharmāṇām, ¦
agryatvaṃ, puṇya [sādhanam].2 || 17 ||
Chandas Śloka Pathyā
‐̩‐u̍~̩u ‐‐̍‐ ¦ u̩ ‐‐̍u u̩ ‐u̍‐ |
‐‐̍‐ ‐u̩ ‐‐̍‐ ¦ ‐̩‐‐̍ ‐u̩ ‐u̍‐ ||
Dhātūni
√bhū √āp √hi ¦ ··· √jan |
√kev √budh √dhṛ ¦ √aṅg *puṇ √sādh ||
Rūpāvalī
[1] meo: janminaḥ
[2] tib: me'og yin pas na bsod nams bsgrubs ||
Kārikā Aṣṭādaśaḥ
Agrāhyaāanabhilāpyatvaṃ, ¦
svaphalānām, anudgrahāt, |
dvayaāavaraṇa nirmokṣāt, ¦
subhūtāv, araṇaāadvayam. || 18 ||
Chandas Śloka Pathyā
‐̩‐~̍uu̩‐‐̍‐ ¦ u̩u‐̍‐ u‐̩u‐̍ |
u~̩uu̍u ‐̩‐‐̍ ¦ u̩‐‐̍ u̩u~̍u‐̩ ||
Dhātūni
√grah √lap ¦ √phal √grah |
*dvi √vṛ √muc ¦ √bhū √ṛ *dvi ||
Kārikā Navadaśaḥ
Buddha dīpaṃ, karaāagrāhād. ¦
Vākyena,āadhigamasya, hi. |
Tataś, ca,āadhigame, siddhā, ¦
agrāhyaāanabhilāpyatā. || 19 ||
Chandas Śloka Pathyā
‐u̩ ‐‐̍ u~̩‐‐̍ ¦ ‐‐̍~̩uu‐̍u ‐̩ |
u‐ ~̍u̩u‐̍ ‐‐̩ ¦ ‐̩‐~̍uu̩‐u̍‐ ||
Dhātūni
√budh √dīp √kṛ √grah ¦ √vac √gam · |
·· √gam √sidh ¦ √grah √lap ||
Kārikā Viṃśaḥ
Jñāna niṣyanda vijñapti ¦
mātratvāt, kṣetra nas,oudgrahaḥ, |
avigrahatvād,‸ agratvād. ¦
Avyūha vyūhatā, matā.1 || 20 ||
Chandas Śloka Ma Vipulā
‐u̍ ‐̩‐u̍ ‐̩‐u̍ ¦ ‐‐̍‐̩ ‐u̍ ~̩u‐̍ |
u‐̩u‐̍‐‸ ‐̩‐‐̍ ¦ ‐̩‐‐̍ ‐u̩‐ u‐̍ ||
Dhātūni
√jñā √syand √jñā ¦ √mā √kṣi *na √grah |
√grah √aṅg ¦ √ūh √ūh √man ||
Rūpāvalī
[1] tucci : avyūhaṃ vyūhatāmatā
Kārikā Ekaviṃśaḥ
Sumeror, iva, rājatve, ¦
sambhoge,1 naāasti, ca,oudrahaḥ. |
Sā sravatvena, caāabhāvāt, ¦
saṃskṛtatvena, ca,āasya, hi. || 21 ||
Chandas Śloka Pathyā
u̩‐‐̍ uu̩ ‐‐̍‐ ¦ ‐̩‐‐̍ ~̩u̍ ~̩u‐̍ |
~̩u‐̍‐̩u̍ ~̩‐‐̍ ¦ ‐̩u‐̍‐̩u̍ ~̩u ‐̍ ||
Dhātūni
*meru · √rāj ¦ √bhuj · √as · √rah |
· √śru · √bhū ¦ √kṛ ··· ||
Rūpāvalī
[1] meo: saṃbhogye
Kārikā Dvāviṃśaḥ
Bahutva bheda, ‸ khyātiy arthaṃ, ¦
viśeṣasya, ca siddhaye. |
Paurvāparyeṇa, puṇyasya, ¦
punar, dṛṣṭānta, deśanā. || 22 ||
Chandas Śloka Ma Vipulā
u‐̩u ‐‐̍ ‸ ‐̩ ‐‐̍ ¦ u̩‐‐̍u u̩ ‐u̍‐ |
‐‐̍‐̩‐u̍ ‐‐̩u ¦ u‐̩ ‐‐̍u̩ ‐u̍‐ ||
Dhātūni
*bah √bhid √khyā √arth ¦ √śiṣ · √sidh |
· *puṇ ¦ ·√dṛś √diś ||
Kārikā Trayoviṃśaḥ
Dvayasya, pātrī, karaṇān, ¦
‐ niṣyandatva·mahatvataḥ ‐, |
asaṅkleśasya,1 hetutvād. ¦
Dhī, naāabhibhavanād, api. || 23 ||
Chandas Śloka Pathyā
u‐̍u ‐‐̩ uu̍‐ ¦ ‐̩‐‐̍u u‐̩u̍ ‐ |
u‐̩‐‐̍u̩ ‐‐̍‐ ¦ ‐ ~̍u̩uu̍‐ u‐̩ ||
Dhātūni
*dvi √pā √kṛ ¦ √syand √mah |
√kliś √hi ¦ √dhī · √bhū · ||
Rūpāvalī
[1] meo : asatkleśasya
[1] tucci: asaṃkleśasya
Kārikā Caturviṃśaḥ
Tat, phala śreṣṭha duḥkhatvād, ¦
‐ durlabhaāarthaouttamaāarthataḥ ‐, |
jñeyā, pāramitatvāc, ca, ¦
‐ parā sādhāraṇatvataḥ ‐. || 24 ||
Chandas Śloka Pathyā
‐̩ u‐̍ ‐u̩ ‐‐̍‐ ¦ ‐̩u~̍~̩u~̍u̩‐ |
‐‐̍ ‐u̩u‐̍‐ u̩ ¦ u‐̍‐̩‐u̍‐u̩‐̍ ||
Dhātūni
· √phal √śrī *duḥ ¦ · |
√jñā √mā · ¦ · ||
Kārikā Pañcaviṃśaḥ
Gāḍha gaṃbhīra bhāvāc, ca ¦
‐ para sūtra viśiṣṭataḥ ‐, |
mahā śuddhaāanvayatvāc, ca ¦
puṇyāt, puṇyaṃ viśiṣyate. || 25 ||
Chandas Śloka Pathyā
‐u̩ ‐‐̍u ‐‐̩ u̍ ¦ uu̩ ‐u̍ u̩‐u̍‐ |
u‐̍ ‐~̩u‐̍‐ u̩ ¦ ‐‐̩ ‐‐̍ u̩‐u̍‐ ||
Dhātūni
√gāh *gambh √bhū · ¦ *par √sūtr √śiṣ |
√mah √śudh √i · ¦ | *puṇ *puṇ √śiṣ |
Kārikā Ṣaḍviṃśaḥ
Sahiṣṇutā, ca caryāyāṃ, ¦
duṣkarāyāṃ, śubhā, yataḥ, |
tad, guṇā parimāṇatvād, ¦
agraāarthena, nirucyate. || 26 ||
Chandas Śloka Pathyā
u‐̍u‐̩ u ‐‐̍‐ ¦ ‐̩u‐̍‐ u‐̩ u‐̍ |
‐̩ u‐̍ uu̩‐‐̍‐ ¦ ‐~̩‐̍u u̩‐u̍‐ ||
Dhātūni
√sah · √car ¦ √kṛ √śubh · |
· *guṇ √mā ¦ √aṅg √vac ||
Kārikā Saptaviṃśaḥ
Ātma·vyāpāda saṃjñāyā, ¦
abhāvād, duḥkhatā; na ca, |
sasukhā, karuṇā,āābhāvāc; ¦
caryā, 'aaduḥkha phalā, tataḥ. || 27 ||
Chandas Śloka Pathyā
‐‐̍ ‐̩‐u̍ ‐̩‐‐̍ ¦ u̩‐‐̍ ‐̩u‐̍ u ‐̩ |
u̩u‐̍ uu̍~̩‐‐̍ ¦ ‐~̍‐u̩ u‐̍u‐̩ ||
Dhātūni
*ātm √pad √jñā ¦ √bhū *duḥ ·· |
√sukh √kṛ √bhū ¦ √car *duḥ √phal · ||
Kārikā Aṣṭāviṃśaḥ
Cittam1 tyāgaāabhinirhāre, ¦
yatna[ḥ], kāryo, dṛḍho,2 yataḥ, |
kṣānti pāramitā; prāptau,3 ¦
tat, prāyogika, eva, ca. || 28 ||
Chandas Śloka Pathyā
‐‐̍ ‐~̩u̍‐̩‐‐̍ ¦ ‐‐̩ ‐‐̍ u‐̩ u‐̍ |
‐u̩ ‐̍u̩u‐̍ ‐‐̩ ¦ ‐̍ ‐̩‐u̍u ‐u̩ ‐̍ ||
Dhātūni
√cit √tyaj √hṛ ¦ √yat √kṛ √dṛḍh · |
√kṣam √mā √āp ¦ · √yuj ·· ||
Rūpāvalī
[1] tucci: cittā
[2] tc: dṛḍha yataḥ uuu‐ |
[3] meo: prāpte
Kārikā Navaviṃśaḥ
Pratipattiś, ca sattvaāarthā, ¦
vijñeyā, hetu bhāvataḥ; |
sattva vastu nimittāt, tu, ¦
vijñeyā, parivarjitā. || 29 ||
Chandas Śloka Pathyā
uu̩‐‐̍ u ‐~̩‐̍ ¦ ‐̩‐‐̍ ‐u̩ ‐u̍‐ |
‐u̩ ‐u̍ u̩‐‐̍ u ¦ ‐̩‐‐̍ uu̩‐u̍‐ ||
Dhātūni
√pat · *sat √arth ¦ √jñā √hi √bhū |
*sat √vas √mā · ¦ √jñā √vṛj ||
Kārikā Triṃśaḥ
Nāma, skandhāś, ca tad, vastu. ¦
Tat, sañjñā,1āapagamāj, jine. |
Tad, abhāvo, hi, buddhānāṃ. ¦
Tattva darśana yogataḥ. || 30 ||
Chandas Śloka Pathyā
‐u̩ ‐‐̍ u ‐̩ ‐u̍ ¦ ‐ ‐̩~̍u̩u‐̍ u‐̩ |
u u̩‐‐̍ u̩ ‐‐̍‐ ¦ ‐u̩ ‐u̍u̩ ‐u̍‐ ||
Dhātūni
√nam √skand ·· √vas ¦ · √jñā √gam √ji |
· √bhū · √budh ¦ *tat √dṛś √yuj ||
Rūpāvalī
[1] meo: saṃjñā
Kārikā Ekatriṃśaḥ
Phalaāapratiṣṭhito, mārgas, ¦
tat, phalasya,āapi, kāraṇam, |
buddhānāṃ; bhūta vāditvāt, ¦
tac, ca, jñeyaṃ, catur vidham. || 31 ||
Chandas Śloka Pathyā
‐~̍u‐̩u‐̍ ‐̩‐̍ ¦ ‐̩ u‐̍~̩u ‐u̍‐ |
‐‐̍‐ ‐u̩ ‐‐̍‐ ¦ ‐̩ ‐ ‐‐̍ u‐ u̩‐ ||
Dhātūni
√phal √sthā √mārg ¦ · √phal · √kṛ |
√budh √bhū √vad ¦ ·· √jñā cat √dhā ||
Kārikā Dvātriṃśaḥ
Pratijñā, hīnayānasya. ¦
Mahāyānasya, deśanā. |
Sarva vyākaraṇānāṃ, ca ¦
visaṃvādinī, yataḥ. || 32 ||
Chandas Śloka Pathyā
u‐̩‐̍ ‐u̩‐‐̍u ¦ u‐̩‐‐̍u̩ ‐u̍‐ |
‐‐̍ ‐̩uu̍‐‐̩ u ¦ u̍‐̩‐u̍‐ u‐̩ ||
Dhātūni
√jñā (√hā √yā) ¦ (√mah √yā) √diś |
· √kṛ · ¦ √vad · ||
Kārikā Trayastriṃśaḥ
Aprāpter, ānukūlyāc, ca, ¦
na satyā, na mṛṣā, matā. |
Yathā, ruta niveśasya, ¦
pratipakṣeṇa, deśanā. || 33 ||
Chandas Śloka Pathyā
‐‐̩‐̍ ‐u̩‐‐̍ u ¦ u̩ ‐‐̍ u̩ u‐̍ u‐̩ |
u‐ uu̍ u̩‐‐̍‐ ¦ uu̩‐‐̍u̩ ‐u̍‐ ||
Dhātūni
√āp √kul · ¦ · *sat ·· √man |
· √ru √viś ¦ √pakṣ √diś ||
Kārikā Catustriṃśaḥ
<...> ¦
<...>1 [a]lābhatā |
ajñānāt, sapratiṣṭhena. ¦
Jñānād, anyena, lābhatā. || 34 ||
Chandas Śloka Pathyā
<...> ¦ <...> u‐u‐ |
‐‐‐ ‐u‐‐‐ ¦ ‐‐ ‐‐u ‐u‐ ||
Dhātūni
<...>¦ <...> √labh |
√jñā √sthā ¦ √jñā · √labh ||
Rūpāvalī
[1] tucci [tib]: de bž̇in ñid ni rtag tu yaṅ ¦ kun la yod bž̇in mi ạt'ob pa |
Kārikā Pañcatriṃśaḥ
Tamaḥ, prakāśam, ajñānaṃ, ¦
jñānam, ālokavan mataḥ.1 |
Pratipakṣa vipakṣasya, ¦
lābha hānyā, mukhatvataḥ. || 35 ||
Chandas Śloka Pathyā
u‐̍ u̩‐u̍ ‐̩‐‐̍ ¦ ‐u̍ ‐̩‐u̍‐̩ u‐̍ |
uu̩‐u̍ u̩‐‐̍u ¦ ‐u̩ ‐‐̍ u‐̩u̍‐ ||
Dhātūni
√t̃am √kāś √jñā ¦ √jñā √man √lok |
√pakṣ √pakṣ ¦ labh hā · ||
Rūpāvalī
[1] tucci: matam
Kārikā Ṣaṭtriṃśaḥ
Yādṛśyā, pratipa[ttyā], <.> ¦ <...>1 |
yat, karmikā ca, sā dharmye,2 ¦
pratipattis, tad, ucyate. || 36 ||
Chandas Śloka Pathyā
‐̩‐‐̍ uu̩‐‐̍ <.> ¦ <...> |
‐̩ ‐u̍‐ u ‐̩ ‐‐̍ ¦ uu̩‐‐̍ u̩ ‐u̍‐ ||
Dhātūni
· √pat <.> ¦ <...> |
· √kṛ ·· √dhṛ ¦ √pat · √vac ||
Rūpāvalī
[1] tucci: [tib] c'os la sgrub pa ji lta bus ¦ bsod nams ci ạdra ạt'ob pa daṅ |
[2] tucci: dharme
Kārikā Saptatriṃśaḥ
Vyañjane, trividhā, dharma ¦
dharatve, śruta vistare, |
arthasya, parataso'aadhyātmam, ¦
āptau, śravaṇa cintanāt. || 37 ||
Chandas Śloka Pathyā
‐u̍‐ u̩u‐̍ ‐u̩ ¦ u‐̍‐ uu̩ ‐u̍‐ |
‐‐̍u̩ uu̍‐̩ ‐u̍ ¦ ‐‐̍ uu̩u ‐u̍‐ ||
Dhātūni
√añj √dhā √dhṛ ¦ √dhṛ √śru √stṛ |
√arth · *atm ¦ √āp √śru √cint ||
Kārikā Aṣṭātriṃśaḥ
<...> ¦
<...>1 [pari]pācane, |
vastu kāla mahatvena, ¦
puṇyāt, puṇyaṃ viśiṣyate. || 38 ||
Chandas Śloka Pathyā
<...> ¦ <...> uu̩‐u̍‐ |
‐u̍ ‐u̩ u‐̍‐̩u ¦ ‐‐̍ ‐̩‐̍ u̩‐u̍‐ ||
Dhātūni
<...> ¦ <...> √pac |
√vas √kal √mah ¦ *puṇ *puṇ √śiṣ ||
Rūpāvalī
[1] tucci: [tib]
ạdi ni bdag smin byed gžan ni ¦
sems can yoṅs su smin byed yin |
Kārikā Navatriṃśaḥ
Agocaratvaṃ, ‸ kaivalyaṃ, ¦
mahāāātmaāāśritatā, tathā. |
Durlabha śravatā, caaieva. ¦
Dhātu puṣṭir, anu[ttarā]1. || 39 ||
Chandas Śloka Ma Vipulā
u‐̩u‐̍‐ ‸ ‐̩‐‐̍ ¦ u~̍~̩uu̍‐ u‐̩ |
‐̍u‐̩ uu̍‐ ~̩u ¦ ‐u̩ ‐u̍ u‐̩u‐̍ ||
Dhātūni
√car √kev ¦ √mah *ātm √śri · |
√labh √śru ·· ¦ √dhā √puṣ √tṝ ||
Rūpāvalī
[1] tc: anuttarā || u‐u‐ ||
Kārikā Catvāriṃśaḥ
<...> ¦
<...>1 [pātra]tā,āāśraye, |
śodhanaāāvaraṇānāṃ, ca, ¦
kṣipraāabhijñātvam, eva, ca. || 40 ||
Chandas Śloka Pathyā
<...> ¦ <...> ‐u̍‐̩u‐̍ |
‐u̍‐̩uu̍‐‐̩ ‐ ¦ ‐‐̍‐̩‐u̍ ‐u̩ ‐ ||
Dhātūni
<...> ¦ <...> √pā √āśri |
√śudh √vṛ · ¦ √kṣip √jñā ||
Rūpāvalī
[1] tucci: [tib] dam pai c'os ni ạdsin pa daṅ |
Kārikā Ekacatvāriṃśaḥ
Vicitra loka sampatti1 ¦
vipākaḥ, sumahān,n api, |
karmāṇi etāni, dharme, ¦
pratipatter, matā[ni], (vai). || 41 ||
Chandas Śloka Ra Vipulā
u̍‐u̩ ‐u̍ ‐̩‐u̍ ¦ u̩‐‐̍ u̩u‐̍ u‐̩ |
‐‐̍u ‐‸‐u ‐‐̍ ¦ uu‐‐ u‐u ‐ ||
Dhātūni
√cit √lok √pac ¦ √pac √mah · |
√kṛ √iṣ √dhṛ ¦ √pat √man · ||
Rūpāvalī
[1] meo: saṃpatti
Kārikā Dvācatvāriṃśaḥ
<...> ¦
<...>1 [bodhisat]tva kalpanā. |
Cittaāāvaraṇam ākhyātaṃ, ¦
yac, cittam apratiṣṭhitam. || 42 ||
Chandas Śloka Pathyā
<...> ¦ <...> ‐u̍‐u̩ ‐u̍‐ |
‐~̩uu̍u ‐̩‐‐̍ ¦ ‐̩ ‐u̍ ‐u̩‐u̍‐ ||
Dhātūni
<...> ¦ <...> √budh √kḷp |
√cit √vṛ √khyā ¦ · √cit √sthā ||
Rūpāvalī
[1] tucci: [tib]
sgrub pa so so bdag raṅ la ¦
hyaṅ c'ub sems dpar rtog pa yin |
Kārikā Trayaścatvāriṃśaḥ
Paścād, vyākaraṇān, naso, ca, ¦
caryā, dīpaṃ, kare; parā, |
bodhis, tac, caryayā; tulyā, ¦
na, sas <...>1. || 43 ||
Chandas Śloka Pathyā
‐‐̍ ‐̩uu̍‐ ‐ u̩ ¦ ‐‐̍ ‐‐̍ u̍‐ u‐̍ |
‐‐̍ ‐̩ ‐u̍‐̩ ‐‐̍ ¦ u̩ u̍ <...> ||
Dhātūni
√kṛ ¦ √car √dīp √kṛ *par |
√budh · √car √tul ¦ ·· ||
Rūpāvalī
[1] tucci: [tib] byas pai mts'an ñid kyis mi [a]bden ||
Kārikā Catuścatvāriṃśaḥ
<...>1,2 ¦
Na mṛṣā, paridīpitā. |
Dharmās, tataso,‸ buddha dharmāḥ. ¦
Sarve, 'aabhāva svalakṣaṇāḥ. || 44 ||
Chandas Śloka Ra Vipulā
<...> ¦ u̩ u‐̍ uu̩‐u̍‐ |
‐‐̍ u‐ ‸ ‐u̩ ‐‐̍ ¦ ‐‐̩ ‐‐̍ u̩‐u̍‐ ||
Dhātūni
<...> ¦ ·· √dīp |
√dhṛ · √budh √dhṛ ¦ *sarv √bhū √lakṣ ||
Rūpāvalī
[1] tucci: [tib] dei mts'an med pai mts'an ñid kyis |
[2] cym: [chn>skt] tasyālakṣanalakṣanāt ¦
Kārikā Pañcacatvāriṃśaḥ
Dharmakāyena, buddhas, tu, ¦
mataḥ, [saḥ], puruṣaoupamaḥ, |
nirāvaraṇataso, <...> ¦
<...>1 || 45 ||
Chandas Śloka Pathyā
‐u̩ ‐‐̍u̩ ‐‐̍ u̩̩ ¦ u‐̍ ‐̩ uu̍‐̩u‐̍ |
u‐̩uu̍u‐̩ <...> ¦ <...> ||
Dhātūni
(√dhṛ √ci) √budh · ¦ √man · *pur √mā |
√vṛ <...> ¦ <...> ||
Rūpāvalī
[1] tucci: [tib]
sku ni sgrib pa med daṅ Idan ¦
t'ams cad du ni ạgro ha daṅ ||
Kārikā Ṣaṭcatvāriṃśaḥ
[Guṇa mahāā] ātmyataś, ca,āapi, ¦
mahā kāyaḥ, sa, eva, hi, |
abhāva kāya bhāvāc; ca, ¦
akāyas,o'aasau; nirucyate. || 46 ||
Chandas Śloka Pathyā
uu̍ u~̩u̍‐ ~̩u ¦ u‐̩ ‐‐̍ u̩ ‐u̍ ‐ |
u̩‐u̍ ‐u̩ ‐‐̍ u ¦ u̩‐‐̍ ‐ u̩‐u̍‐ ||
Dhātūni
(*guṇ √mah *ātm) ·· ¦ √mah √ci ··· |
√bhū √ci √bhū · ¦ √ci · √vac ||
Kārikā Saptacatvāriṃśaḥ
Dharma dhātāv, akuśalaḥ, ¦
sattva nirvāpaṇe, matiḥ. |
Kṣetrāṇāṃ, śodhane, ca,aieva, ¦
<...> || 47 ||
Chandas Śloka Pathyā
‐u̩ ‐‐̍ u̩‐‐̍‐ ¦ ‐u̍ ‐̩‐u̍‐̩ u‐̍ |
‐‐̍‐̩ ‐u̍‐ ~̩‐ ¦ <...> |
Dhātūni
√dhṛ √dhā √kuś ¦ *sat √vāp √man |
√kṣi √śudh ·· ¦ <...> ||
Rūpāvalī
[1] tucci: [tib] des na p'yin ci log pa yin ||
Kārikā Aṣṭācatvāriṃśaḥ
[Sattvānāṃ, bodhisattvā]nāṃ, ¦
dharmān, yaś ca, [nirātmakān1], |
buddhyā, 'aadhimucyate 'aanārya ¦
āryo; dhīmān sakathyate. || 48 ||
Chandas Śloka Pathyā
‐‐̍‐ ‐u̩‐‐̍‐ ¦ ‐‐̍ ‐̩ u̍ u̩‐u̍‐ |
‐‐̍ u̩‐u̍‐ ‐u̩ ¦ ‐‐̍ ‐‐̩ u ‐u̍‐ ||
Dhātūni
*sat (√budh *sat) ¦ √dhṛ ·· *ātm |
√budh √muc √ṛ ¦ √ṛ √dhī √kath ||
Rūpāvalī
[1] tucci: nairātmakān ‐‐u‐ |
[1] tc: nirātmakān u‐u‐ |
Kārikā Navacatvāriṃśaḥ
Naoupalambhe, 'aapi, dharmāṇāṃ, ¦
cakṣur, na hi; na vidyate. |
Buddhānāṃ, pañcadhā, t[ac, ca, ¦
vitathaāarthasya, darśanāt]. || 49 ||
Chandas Śloka Pathyā
~̍u̩‐‐̍ u̩ ‐‐̍‐ ¦ ‐‐̍ u u̩ u ‐u̍‐ |
‐‐̍‐ ‐u̩‐ ‐̍ u ¦ u̍u~̩‐̍u̩ ‐u̍‐ ||
Dhātūni
· √labh · √dhṛ ¦ √cakṣ ··· √vid |
√budh √dhā ·· ¦ *vit √arth √dṛś ||
Kārikā Pañcāśaḥ
[Nānā, vitatha1 vi]jñapteḥ, ¦
sṃṛtiy upasthāna varjanāt, |
nirādhāra prabandhas;o'aasyā, ¦
vitathā, 'aataso, nirucyate. || 50 ||
Chandas Śloka Pathyā
‐‐ u̩uu̍ ‐̩‐‐̍ ¦ u u̍‐̩‐u̍ ‐u̩‐ |
u‐̩‐‐̍ u̩‐‐̍ ‐ ¦ u̩u‐̍ ‐ u̩‐u̍‐ ||
Dhātūni
· *vit √jñā ¦ √smṛ √sthā √vṛj |
√dhṛ √bandh · ¦ *vit · √vac ||
Rūpāvalī
[1] tucci: vithata
Kārikā Ekapañcāśaḥ
Jñānasya,āādhārato, jñeyā, ¦
puṇye, vitathatā na ca. |
Tataḥ, puṇya nimittaṃ, hi, ¦
puna[r, dṛṣtānta kīrtanam]. || 51 ||
Chandas Śloka Pathyā
‐‐̍‐̩‐u̍‐̩ ‐‐̍ ¦ ‐‐̍ u̩uu̍‐ u̩ ‐ |
u‐̩ ‐u̍ u̩‐‐̍ u ¦ u‐̩ ‐‐̍u̩ ‐u̍‐ ||
Dhātūni
√jñā · √jñā ¦ *puṇ *vit ·· |
· *puṇ √mā · ¦ · √dṛś √kīrt ||
Kārikā Dvāpañcāśaḥ
[Na, dharma kāya niṣpattir, ¦
anu]vyañjanam, ucyate, |
na, ca, lakṣaṇa sampattis1. ¦
Tad, akāyatvato, matā. || 52 ||
Chandas Śloka Pathyā
u̍ ‐u̩ ‐u̍ ‐̩‐u̍ ¦ u‐̩‐u̍u̩ ‐u̍‐ |
u̍ u̩ ‐u̍u ‐̩‐‐̍ ¦ u u̩‐‐̍u‐̩ u‐̍ ||
Dhātūni
· (√dhṛ √ci) √pat ¦ √añj √vac |
·· √lakṣ √pat ¦ ·· √man ||
Rūpāvalī
[1] meo: saṃpattis
Kārikā Trayaḥpañcāśaḥ
Dharma·kāyaāavinirbhāgān, ¦
na dvayaṃ, na tathāgataḥ. |
Sampattir,1 ucyate, bhūyo. ¦
Dvayaṃ, naāastiy astitā, tataḥ. || 53 ||
Chandas Śloka Pathyā
‐u̩ ‐‐̍u‐̩‐‐̍ ¦ ‐̩ u‐̍ u u‐̩u‐̍ ¦
‐̩‐u̍ ‐u‐̩ ‐‐̍ ¦ u‐̍ ‐̩‐u̍‐ u‐̩ ||
Dhātūni
(√dhṛ √ci) √bhaj ¦ · *dvi · (*tath √gam) |
√pat √vac √bhū ¦ *dvi · √as √as · ||
Rūpāvalī
[1] meo: saṃpattir
Kārikā Catuḥpañcāśaḥ
<...> ¦
<...>1 [ka]lpitā, |
dharma·kāyaāavinirbhāgād, ¦
deśanā,āapy, asvalakṣaṇā || 54 ||
Chandas Śloka Pathyā
<...> ¦ <...> ‐u̍‐ |
‐u̍ ‐‐̩u̍‐̩‐‐̍ ¦ ‐u̩‐̍ ‐u̩‐u̍‐ ||
Dhātūni
<...> ¦ <...> √kḷp |
(√dhṛ √ci) √bhaj ¦ √diś · √lakṣ ||
Rūpāvalī
[1] tucci: [tib] saṅs rgyas bžin du bstan med p'yir |
Kārikā Pañcapañcāśaḥ
Deśya daiśika gāmbhīrya1 ¦
śraddhā, na ca na santi, hi. |
Na sattvā, na,āapi, ca,āasattvās, ¦
te, 'aanāryaāārya <...>2. || 55 ||
Chandas Śloka Pathyā
‐u̩ ‐u̍u ‐‐̩‐ ¦ ‐‐̍ u̩ u̍ u̩ ‐u̍ ‐ |
u̍ ‐‐̩ ‐u̍ ‐̩‐‐̍ ¦ ‐̩ ‐‐̍u <...> ||
Dhātūni
√diś √diś *gambh ¦ *śrad ··· √as · |
· *sat ··· *sat ¦ · (√ṛ √ṛ) ||
Rūpāvalī
[1] meo: gāṃbhīrya
[2] cym: [chn>skt] <tva yuktatvāt> || u ‐‐‐ ||
[2] tc: te 'nāryārya<tva yuktatas> || ‐ ‐‐‐u ‐u‐ ||
Kārikā Ṣaṭpañcāśaḥ
<...>1 ¦
jñeyā, bodhir,2 anuttarā, |
na vṛddhyā, dharma dhātau, hi, ¦
śuddhi sāmyāt, svala[kṣa]ṇāt. || 56 ||
Chandas Śloka Pathyā
<...> ¦ ‐‐̩ ‐u̍ u‐̩u‐̍ |
u̩ ‐‐̍ ‐u̩ ‐‐̍ u ¦ ‐u̩ ‐‐̍ u̩‐u̍‐ ||
Dhātūni
<...> ¦ √jñā √budh √tṝ |
· √vṛdh √dhṛ √dhā · ¦ √śudh √sām √lakṣ ||
Rūpāvalī
[1] tucci: [tib] c'os rnams rdul tsam med p'yir daṅ |
[2] meo: bodher
Kārikā Saptapañcāśaḥ
Upāyaāanuttaratvāc, ca ¦
sāsravatvād, adharmataḥ, |
śubhā, na dharm[ā..] <...> ¦
<...> || 57 ||
Chandas Śloka Pathyā
u‐̩‐̍‐̩u‐̍‐ u̩ ¦ ‐̩u‐̍‐ u̩‐u̍‐ |
u‐̍ u̩ ‐‐̍ <...> ¦ <...> ||
Dhātūni
√i √tṝ · ¦ √sru √dhṛ |
√śubh · √dhṛ <...>¦ <...> ||
Rūpāvalī
[1] tucci: [tib] zag daṅ bcas pa c'os min p'yir ||
Kārikā Aṣṭāpañcāśaḥ
<...>1 ca,āāvyākṛtatve, 'aapi, ¦
deśanā, āāprāptaye,2 matā. |
Dharma ratnaṃ, tataś, caaiekaṃ, ¦
ratnād anyād, viśiṣyate. || 58 ||
Chandas Śloka Pathyā
<...> ‐̍‐̩u‐̍‐ u̩ ¦ ‐u̍‐̩‐u̍‐̩ u‐̍ |
‐u̩ ‐‐̍ u‐̩ ‐‐̍ ¦ ‐‐̍ ‐‐ u̩‐u̍‐ ||
Dhātūni
<...> · √kṛ · ¦ √diś √āp √man |
√dhṛ √rā ·· *ek¦ √rā · √śiṣ ||
Rūpāvalī
[1] tucci: [naiva?]
[2] tucci: deśanā 'prāptaye (aprāptaye)
Kārikā Navapañcāśaḥ
Saṅkhyā,1 prabhava jātīnāṃ, ¦
sambandhasya,2 viśeṣaṇe, |
<...> ¦
<...>3 [labh]yate. || 59 ||
Chandas Śloka Pathyā
‐‐̍ uu̩u ‐‐̍‐ ¦ ‐̩‐‐̍u u̩‐u̍‐ |
<...> ¦ <...> ‐u̍‐ ||
Dhātūni
√khyā √bhū √jan ¦ √bandh √śiṣ |
<...> ¦ <...> √labh ||
Rūpāvalī
[1] meo: saṃkhyā
[2] meo: saṃbandhasya
[3] tucci: [tib]
brtags kyaṅ ạjig rten t'ams cad na ¦
dpe byar ruṅ ha mi rñed do ||
Kārikā Ṣaṣitamaḥ
Samatvād, dharmadhātoś, ca ¦
na sattvā mocitā, jinaiḥ. |
Saha nāmnā, yataḥ, skandhās, ¦
dharma dhātva, bahir, gatāḥ. || 60 ||
Chandas Śloka Pathyā
u‐̍‐ ‐u̩ ‐‐̍ u ¦ u̩ ‐‐̍ ‐u̩‐ u‐̍ |
uu̩ ‐‐̍ u‐̩ ‐‐̍ ¦ ‐u̩ ‐u̍ u‐̩ u‐̍ ||
Dhātūni
*sam (√dhṛ √dhā) · ¦ · *sat √muc √ji |
√sah √nam · √skand ¦ √dhṛ √dhā · √gam ||
Kārikā Ekaṣaṣṭaḥ
Ātma grāha samo, doṣas, ¦
ta <...>1 |
<...> grāhe, hi, ¦
agrāha grāhatā, matā. || 61 ||
·
Chandas Śloka Pathyā
‐‐̩ ‐u̍ u‐̩ ‐‐̍ ¦ u <...> |
<...> ‐‐̍ u̩ ¦ ‐̍‐‐̩ ‐u̍‐̩ u‐̍ ||
Dhātūni
*ātm √grah *sam √duṣ ¦ <...> |
<...> √grah · ¦ √grah √grah √man ||
Rūpāvalī
[1] tucci: [tib]
de la c'os su ạdsin ạgyur te |
bdag tu ạdsin daṅ ñes pa mts'uṅs ¦
Kārikā Dvāṣaṣṭaḥ
Na ca,aieva, rūpa kāyena, ¦
sas,o'aanumeyas tathāgataḥ. |
Dharmakāyo, yataś, cakra‐ ¦
vartī maāābhūt, tathāgataḥ. || 62 ||
Chandas Śloka Pathyā
u ‐̍u ‐u̩ ‐‐̍u ¦ ‐ u̩‐‐̍ u‐̩u‐̍ |
‐u̩‐‐̍ u‐ ‐u̩¦‐‐̍ ‐̩‐̍ u‐̩u‐̍ ||
Dhātūni
··· √rūp √ci ¦ · √mā (*tath √gam) |
(√dhṛ √ci) · (√cak ¦ √vṛt) · √bhū (*tath √gam) ||
Kārikā Trayaḥṣaṣṭaḥ
Na ca, lakṣaṇa vaipākya ¦
pu[ṇy] <...>1 |
[dharmakāya]sya, lābho, hi, ¦
upāyo, yad, vilakṣaṇaḥ. || 63 ||
Chandas Śloka Pathyā
u u̩ ‐u̍u ‐̩‐u̍ ¦ ‐̩ <...> |
‐u̩ ‐‐̍u̩ ‐‐̍ u ¦ u̩‐‐̍ ‐ u̩‐u̍‐ ||
Dhātūni
·· √lakṣ √pac ¦ √puṇ <...> |
(√dhṛ √ci) √labh · ¦ √i · √lakṣ ||
Rūpāvalī
[1] tucci: [tib] bsod nams p'un sum ts'ogs pa las |
Kārikā Catuḥṣaṣṭaḥ
Rūpaāanuśrava mātreṇa, ¦
na buddha jñaḥ, pṛthag, janaḥ. |
Tathatā, dharmakāyo, hi, ¦
yato, 'āāvijñāna gocaraḥ. || 64 ||
Chandas Śloka Pathyā
‐‐̍‐uu̩ ‐‐̍u ¦ u ‐‐̩ ‐̍ u‐̩ u‐̍ |
uu̍‐ ‐u̩‐‐̍ u ¦ u‐̍ ‐̩‐u̍ ‐̩u‐̍ ||
Dhātūni
√rūp √śrū √mā ¦ · √budh √jñā · √jan |
*tath (√dhṛ √ci) · ¦ · √jñā √car ||
Kārikā Pañcaṣaṣṭaḥ
Na ca, puṇyas, <...> ¦
<...>1 |
kṣānti, lābhe, 'api, naoucchedo. ¦
Nirmalasya,āāsya, lābhataḥ. || 65 ||
Chandas Śloka Pathyā
u u̩ ‐u̍ <...> ¦ <...> |
‐u̩ ‐‐̍ u ‐̩‐‐̍ ¦ ‐̩u‐̍‐̩u ‐u̍‐ ||
Dhātūni
·· *puṇ <...> ¦ <...> |
√kṣā √labh ·· √chid ¦ *mal √ās √labh ||
Rūpāvalī
[1] tucci: [tib]
bsod nams c'ud zar ạgyur ha med ¦
de yi ạbras bu'ṅ ạc'ad mi ạgyur |
Kārikā Ṣaṭṣaṣṭaḥ
Punaḥ, puṇya nimittaṃ, hi, ¦
tasmād, dṛṣṭānta deśanā. |
Tat, puṇyasya, vipākatvān,1¦
naoudgrahaḥ saparigrahaḥ. || 66 ||
Chandas Śloka Pathyā
u‐̩ ‐u̍ u̩‐‐̍ u ¦ ‐‐̩ ‐‐̍u̩ ‐u̍‐ |
‐̩ ‐‐̍‐ u̩‐‐̍‐ ¦ ‐̩u‐̍ u̩u̍‐̩u‐̍ ||
Dhātūni
· *pun √mā · ¦ · √dṛś √diś |
· *pun √pac ¦ · √grah √grah ||
Rūpāvalī
[1] tucci: °ṇyasyā 'vi° ‐ ‐‐‐ u‐‐‐ ¦
Kārikā Saptaṣaṣṭaḥ
Tan, nirmāṇa phalaṃ, teṣā[ṃ, ¦
puṇya] <...>, |
anābhogena, yat, karma ¦
buddhāḥ kurvanti, dikṣu, ca. || 67 ||
Chandas Śloka Pathyā
‐ ‐̩‐u u‐̍ ‐‐̩ ¦ ‐u̍ <...> |
u‐̩‐‐̍u ‐ ‐u̩ ¦ ‐‐̍ ‐‐̩u ‐u̍ ‐ ||
Dhātūni
· √mā √phal · ¦ *puṇ <...> |
√bhuj · √kṛ ¦ √budh √kṛ √diś · ||
Rūpāvalī
[1] tucci: [tib] ạbras bu sprul daṅ sems can gdul |
Kārikā Aṣṭāṣaṣṭaḥ
Gaty ādayas, tu, nirmāṇair, ¦
buddhās, tuv, avicalāḥ, sadā. |
Dharma·dhātau, ca tat, sthānaṃ. ¦
Na,aiekatvaāanyatvato, matam. || 68 ||
Chandas Śloka Pathyā
‐ ‐̩u‐̍ u ‐̩‐‐̍ ¦ ‐‐̍ uu̩u‐̍ u‐̩ |
‐u̩ ‐‐̍ u ‐̩ ‐‐̍ ¦ ‐̩‐̍‐̩‐̍u‐̩ u‐̍ ||
Dhātūni
√gam *ād · √mā ¦ √budh · √cal · |
(√dhṛ √dhā) ·· √sthā ¦ ·· √man ||
Kārikā Navaṣaṣṭaḥ
Rajo, maṣī, kriyā, dhātor, ¦
[dṛṣṭāntas, tasya, pota]kaḥ.1 |
Maṣī, kara[ṇa]tā, kleśa ¦
kṣayasya,eiha, nidarśanam. || 69 ||
Chandas Śloka Pathyā
u‐̍ u‐̍ u‐̍ ‐‐̍ ¦ ‐‐̍‐ ‐u̩ ‐u̍‐ |
u‐̍ uu̩u‐̍ ‐̩‐̍ ¦ u‐̍‐̩u̍ u̩‐u̍‐ ||
Dhātūni
√rañj √maṣ √kṛ √dhā ¦ √dṛś · *pot |
√maṣ √kṛ √kliś ¦ √kṣi · √dṛś ||
Rūpāvalī
[1] tucci: [dṛṣṭāntas tasya dyota]kaḥ | ‐‐‐ ‐‐ ‐u‐ |
Kārikā Saptatitamaḥ
Asañcayatvāt,1 piṇḍatvam, ¦
anekatva nidarśanam. |
Saṃhata sthānatā, tasmin, ¦
naāanyatve,2 ca nidarśanam. || 70 ||
Chandas Śloka Ma Vipulā
u̍‐̩u‐̍‐̩ ‐‸‐̍u ¦ u̩‐‐̍u u̩‐u̍‐ |
‐̍u‐̩ ‐u̍‐ ‐‐ ¦ ‐̩‐‐̍ u u̩‐u̍‐ ||
Dhātūni
√ci *piṇḍ ¦ *ek √dṛś |
√han √sthā · ¦ · *an · √dṛś ||
Rūpāvalī
[1] tucci: asaṃcayatvāpiṇḍatvam ¦ u‐u‐‐‐‐u ¦
[1] meo: asaṃcayatvātpiṇḍatvam ¦ u‐u‐‐‐‐u ¦
[2] meo: naryatve
Kārikā Ekasaptataḥ
Vyavahāra1‸ mātratāyā, ¦
[bālā]nām, udgraho, 'aanyathā, |
Dvayaāābhāvān, na bodhy āptiḥ. ¦
Prahāṇād, ātma dharmayoḥ. || 71 ||
Chandas Śloka Ra Vipulā
u̩u̍‐u̩ ‸ ‐u̍‐‐̩ ¦ ‐‐̍‐ ‐̩u‐̍ u‐̩ |
u‐̩‐‐̍ u̩ ‐ ‐‐̍ ¦ u̩‐‐̍ ‐u̩ ‐u̍‐ ||
Dhātūni
√hṛ √mā ¦ *bāl √grah · |
*dvi √bhū · √budh √āp ¦ √hā *ātm √dhṛ ||
Rūpāvalī
[1] meo: uu‐u‸‐u‐‐ ¦ (uu‐‐‸‐u‐‐ ra vipulā)
Kārikā Dvāsaptataḥ
Tasmād, dṛṣṭir, adṛṣṭiś ca, ¦
nairarthyaāabhūta kalpa taḥ, |
sūkṣmam, āvaraṇaṃ, hy; etat, ¦
tathā, jñānāt, pra[hīyate]. || 72 ||
Chandas Śloka Pathyā
‐‐̩ ‐u̍ u̩‐‐̍ u ¦ ‐̩‐‐̍‐u̩ ‐u̍ ‐̩ |
‐u̍ ‐̩uu̍‐ ‐̩‐̍ ¦ u‐̩ ‐‐̍ u̩‐u̍‐ ||
Dhātūni
· √dṛś √dṛś · ¦ √arth √bhū √kḷp |
*sūkṣ √vṛ ·· ¦ · √jñā √hi ||
Kārikā Trayaḥsaptataḥ
Jñāna·dvaya samādhāna ¦
praheyaṃ, tac ca, deśitam, |
nirmāṇaiḥ, [karaṇāt1,2], puṇyaṃ, ¦
tad, buddānāṃ na, [naāakṣayam]. || 73 ||
Chandas Śloka Pathyā
‐‐̩ uu̍ u‐̩‐‐̍ ¦ u̩‐‐̍ ‐ u̩ ‐u̍‐ |
‐̩‐‐̍ uu̍‐̩ ‐‐̍ ¦ ‐̩ ‐‐̍‐ u ‐̩u‐̍ ||
Dhātūni
√jñā *dvi √dhā ¦ √hi ·· √diś |
√mā √kṛ *puṇ ¦ · √budh ·· √kṣi ||
Rūpāvalī
[1] meo: kaśaṇāt (śa‐>rā) karāṇāt
[2] meo: karāṇāt puṇyaṃ ¦ u‐‐ ‐‐ <> karaṇāt puṇyaṃ ¦ uu‐ ‐‐ ¦
Kārikā Catuḥsaptataḥ
Nirmitas,o'asmi;īiti, caāātmānaṃ, ¦
kāśayan, tas; tathāgatāḥ |
prakāśayanti, naāātmānaṃ. ¦
Tasmāt, sā, kāśanā, satī. || 74 ||
Chandas Śloka Pathyā
‐̩u‐̍‐u ‐̩‐‐̍ ¦ ‐u̍‐ ‐ u‐̩u‐̍ |
u̩‐u̍‐u̩ ‐‐̍‐ ¦ ‐‐ ‐̩ ‐u̍‐̩ u‐̍ ||
Dhātūni
√mā √as ·· *ātm ¦ √kāś · (*tath √gam) |
√kāś · *ātm ¦ ·· √kāś *sat ||
Kārikā Pañcasaptataḥ
Saṃskāro, na tathā, naāanyaṃ, ¦
nirvānaṃ; hi, tathāgate, |
navadhā; sambhūtasya1,eiha,2 ¦
saṃyag jñāna parīkṣaṇāt. || 75 ||
Chandas Śloka Ma Vipulā
‐̩‐‐̍ u̩ u‐̍ ‐̩‐ ¦ ‐̩‐‐̍ u̩ u‐̍u‐̩ |
uu̍‐ ‐̩‐‐̍‐u̩ ¦ ‐̩‐ ‐u̍ u‐̩u‐̍ ||
Dhātūni
√kṛ ···· ¦ √vā · (*tath √gam) |
√dhā √bhū · ¦ √yuj √jñā √īkṣ ||
Rūpāvalī
[1] meo: saṃbhūtasya
[2] meo: navadhā sambhūtasyeha ¦ uu‐ ‐‐‐‐u ¦ ma vipulā u‐u‐ ‐‸‐‐u
Kārikā Ṣaṭsaptataḥ
Dṛṣṭiṃ,1 nimittaṃ, ‸ vijñānaṃ, ¦
pratiṣṭhā, deha bhogatā, |
atītaṃ, varta mānaṃ, ca ¦
parīkṣyaṃ, caāapy, anāgatam. || 76 ||
Chandas Śloka Ma Vipulā
‐‐̍ u̩‐‐̍‸‐̩‐‐̍ ¦ u‐̩‐̍ ‐u̩ ‐u̍‐ |
u̩‐‐̍ ‐u̩ ‐‐̍ u ¦ u̩‐‐̍ ‐ u‐̩u‐̍ ||
Dhātūni
√dṛś √mā √jñā ¦ √sthā √dih √bhuj · |
√i √vṛt √man · ¦ √īkṣ ·· √gam ||
Rūpāvalī
[1] tucci: dṛṣṭir
Kārikā Saptasaptataḥ
Lakṣaṇasya,oupabhogasya, ¦
pravṛtteś ca, parīkṣaṇāt, |
nirmalām, [teṣu], vaśitāṃ, ¦
saṃskāreṣu, samāpnute. || 77 ||
Chandas Śloka Na Vipulā
‐u̍‐̩‐̍u̩‐‐̍‐ ¦ u̩‐‐̍ u u̩‐u̍‐ |
‐̩u‐̍ ‐u̩ uu̍‐ ¦ ‐̩‐‐̍u u̩‐u̍‐ ||
Dhātūni
√lakṣ √bhuj ¦ √vṛt · √īkṣ |
*mal · √vaś ¦ √kṛ √āp ||
Lekhapatraṃ Valī
- MEO: Serie Orientale Roma, Volume IX, Giuseppe Tucci, Roma, 1956
- GRETIL: Trisatikayah prajnaparamitayah karikasaptatih, Klaus Wille, Göingen (Replicates MEO)
- UiO: Universitetet i Oslo, Triśatikāyāḥ Prajñāpāramitāyāḥ Kārikāsaptatiḥ, (Replicates MEO)
- CYM: “Non‐A is A”, Fo Guang University, Choong, Yoke‐Meei, 2012
Lekhapatya Anuvṛttiḥ
Taracandra ‐ BE 2561 BS 2074 NS 1138
CE 2017, September 16th, 5:03 PM. ‐ Hap Cheon, Korea ‐
CE 2017, October 18th, 9:36 AM, ‐ Hallim, Jeju, Korea ‐
CE 2017, November 1st, 11:30 AM, ‐ Hallim, Jeju, Korea ‐
CE 2017, November 20th, 9:44 PM, ‐ Hallim, Jeju, Korea ‐
CE 2017, December 12th, 5:40 PM, - Taipei, Taiwan -