Madhyāntavibhāgakārikā


Lakṣaṇa Paricchedaḥ Prathamaḥ

Kārikā Prathamaḥ

Lakṣaṇaṃ, hi,y āvṛtis, tattvaṃ; ¦

pratipakṣasya, bhāvanā. |

Tatrā,'aavasthā, phala prāptir, ¦

yānā,āānuttaryam, eva, ca. || 1.1 ||

Chandas Śloka Pathyā

‐u̍‐ ‐̩u‐̍ ‐̩‐̍ ¦ uu̩‐‐̍u̩ ‐u̍‐ |

‐‐̍‐̩‐̍ u‐̍ ‐̩‐̍ ¦ ‐‐̍‐̩‐u̍ ‐u̩ ‐̍ ||

Dhātūni

√lakṣ · √vṛt *tat ¦ √pakṣ √bhū |

· √sthā √phal √āp ¦ √yā √tṛ ·· ||

Kārikā Dvitīyaḥ

Abhūta parikalpaso'asti. ¦

Dvayaṃ, tatra, na vidyate. |

Śūnyatā vidyate, tv, atra. ¦

Tasyām, api, sas vidyate. || 1.2 ||

Chandas Śloka Pathyā

u̩‐u̍ uu̩‐‐̍‐ ¦ u‐̩ ‐u̍ u̩ ‐u̍‐ |

‐u̍‐̩ ‐u̍‐ ‐̩u ¦ ‐‐̍ uu u̩ ‐u̍‐ ||

Dhātūni

√bhū √kḷp √as ¦ *dvi ·· √vid |

*śūn √vid · ¦ ··· √vid ||

Kārikā Tṛtīyaḥ

Na śūnyaṃ, na,ā'api ca,ā'aśūnyaṃ, ¦

tasmāt, sarvaṃ vidhīyate. |

Sattvād, asattvāt, ‸ sattvāc ca, ¦

madhyamā, pratipac ca, sā. || 1.3 ||

Chandas Śloka Ma Vipulā

u ‐‐̍ ‐u ‐̩‐‐̍ ¦ ‐‐̩ ‐‐̍ u̩‐u̍‐ |

‐‐̍ u̩‐‐̍‸‐‐̍ u ¦ ‐u̍‐ uu̩‐ u ‐̍ ¦¦

Dhātūni

· *śūn ··· *śūn ¦ · *sarv √dhī |

*sat *sat *sat · ¦ *madh √pad ·· ||

Kārikā Caturthaḥ

Artha sattvaāātma vijñapti ¦

pratibhāsaṃ, prajāyate. |

Vijñānaṃ, naāasti ca,āasya,āarthas. ¦

Tad, abhāvāt; tad, apy, asat. || 1.4 ||

Chandas Śloka Pathyā

‐u̍ ‐‐̩u̍ ‐̩‐‐̍ ¦ uu̩‐‐̍ u̩‐u̍‐ |

‐̩‐‐̍ ‐̩u̍ ‐̩‐‐̍ ¦ u u̩‐‐̍ u̩ ‐̍ u̩‐ ||

Dhātūni

√arth *sat *ātm √jñā ¦ √bhās √jān |

√jñā · √as ·· √arth ¦ · √bhū ·· *sat ||

Kārikā Pañcamaḥ

Abhūta parikalpatvaṃ, ¦

siddham, asya, bhavaty, ataḥ. |

Na, tathā, sarvathā,'aabhāvāt, ¦

tat, kṣayān, muktir iṣyate. || 1.5 ||

Chandas Śloka Pathyā

u̩‐u̍ uu̩‐‐̍‐ ¦ ‐u̍ ‐u̩ u‐̍u̩‐ |

u̩ u‐̍ ‐̩u‐̍‐‐̩ ¦ ‐ u‐̩ ‐u̍ ‐̩u̍‐ ||

Dhātūni

√bhū √kḷp ¦ √sidh · √bhū · |

··· √bhū ¦ · √kṣi √muc √iṣ ||

Kārikā Ṣaṣtaḥ

Kalpitaḥ, paratantraś ca, ¦

pariniṣpannas, eva, ca, |

arthād, abhūta kalpāc ca, ¦

dvayaāabhāvāc1, ca deśitaḥ. || 1.6 ||

Chandas Śloka Pathyā

‐u̍‐ uu̩‐‐̍ u ¦ uu‐̩‐u̍ ‐u̩ ‐ |

‐‐̍ u̩‐u̍ ‐‐̩ ‐̍ ¦ u‐̩‐‐̍ u̩ ‐u̍‐ ||

Dhātūni

√kḷp √tan · ¦ √pad ·· |

√arth √bhū √kḷp · ¦ *dvi √bhū √diś ||

Rūpāvalī

[1] dbsc: dvayā 'bhāvāc

Kārikā Saptamaḥ

Upalabdhiṃ, samāśritya, ¦

naoupalabdhiḥ prajāyate. |

Naoupalabdhiṃ, samāśritya, ¦

naoupalabdhiḥ prajāyate. || 1.7 ||

Chandas Śloka Pathyā

uu̩‐‐̍ u‐̩‐u̍ ¦ ‐u̩‐‐̍ u̩‐u̍‐ |

‐u̩‐‐̍ u‐̩‐u̍ ¦ ‐u̩‐‐̍ u̩‐u̍‐ ||

Dhātūni

√labdh √śrī ¦ · √labdh √jan |

· √labdh √śrī ¦ · √labdh √jan ||

Kārikā Aṣtamaḥ

Upalabdhes, tataḥ, siddhā, ¦

naoupalabdhis, svabhāvatā. |

Tasmāc, ca, samatā jñeyā, ¦

naoupalambhas,oupalambhayoḥ. || 1.8 ||

Chandas Śloka Pathyā

uu̩‐‐̍ u̩‐ ‐‐̍ ¦ ‐u̩‐‐̍ u̩‐u̍‐ |

‐‐̩ u uu̍‐̩ ‐‐̍ ¦ ‐u̩‐‐̍u̩‐u̍‐ ||

Dhātūni

√labdh · √sidh ¦ · √labdh √bhū |

·· *sam √jñā ¦ · √lambh √lambh ||

Kārikā Navamaḥ

Abhūta parikalpaś, ca ¦

citta caittās, tridhātukāḥ, |

tatra,āartha dṛṣṭir, ‸ vijñānaṃ. ¦

Tad, viśeṣe, tu, caitasāḥ. || 1.9 ||

Chandas Śloka Ma Vipulā

u̩‐u̍ uu̩‐‐̍ u ¦ ‐u̩ ‐‐̍ u̩‐u̍‐ |

‐‐̩u̍ ‐‐̍‸‐̩‐‐̍ ¦ ‐ u̩‐‐̍ u̩ ‐u̍‐ ||

Dhātūni

√bhū √kḷp · ¦ √cit √cit √dhā |

· √arth √dṛś √jñā ¦ · √śiṣ · √cit ||

Kārikā Daśamaḥ

Evaṃ, pratyaya vijñānaṃ, ¦

dvitīyaṃ, caauupabhogikam, |

upabhoga pariccheda ¦

prerakās; tatra, caitasāḥ || 1.10 ||

Chandas Śloka Pathyā

‐‐̍ ‐̩uu̍ ‐̩‐‐̍ ¦ u̩‐̍‐ ‐u̩‐u̍‐ |

uu̩‐u̍ u‐̩‐‐̍ ¦ ‐̩u̍‐ ‐u̩ ‐u̍‐ ||

Dhātūni

· √i √jñā ¦ *dvi · √bhuj |

√bhuj √chid ¦ √ir · √cit ||

Kārikā Ekādaśaḥ

Chādanād, ropaṇāc, caaieva, ¦

nayanāt, samparigrahāt1, |

pūraṇāt, triparicchedād, ¦

upabhogāc, ca karṣaṇāt. || 1.11 ||

Chandas Śloka Pathyā

‐u̍‐̩ ‐u̍‐ ‐u ¦ uu̍‐ ‐u‐̩u‐̍ |

‐u̍‐̩ u̍u‐̩‐‐̍ ¦ uu̩‐‐̍ u̩ ‐u̍‐ ||

Dhātūni

√chad √rūp ·· ¦ √nī √grah |

√pṝ √chid ¦ √bhuj · √kṛś ||

Vṛtti (vasubandhu)

Tatra, chādanād, avidyayā, yatha,āabhūta darśana vibandhanāt |

Ropaṇāt, saṃskārair, vijñāne, karma vāsanāyāḥ, pratiṣṭhā,āāpanāt |

Nayanād, vijñānena,oup[a]patti sthāna saṃprāpaṇāt |

Saṃparigrahān, nāmarupeṇa,āātma bhāvasya |

Pūraṇāt, ṣaḍ āyatanena |

Triparicchedāt sparśena |

Upabhogād, vedanayā |

Karṣaṇāt, tṛṣṇayā |

Karmaāakṣiptasya, punar bhavasya, nibandhanād, upādānair, vijñānasya,outpatty anukūleṣu, kāmādiṣu, |

Ābhimukhyād, bhavena, kṛtasya, karmaṇaḥ, punar, bhave, vipāka dānāmbhimukhī, karaṇāt |

Duḥkhanāj, jātyā, jarā maraṇena ca, parik[v]iśyate jagata ||

So'aayam —

Tasmād abhūta parikalpāt —

Rūpāvalī

[1] dbsc: saṃparigrahāt

Kārikā Dvādaśaḥ

Nibandhanād‸ ābhimukhyād,1¦

duḥkhanāt, kliśyate jagat. |

Tredhā, dvedhā ca, saṅkleśaḥ2. ¦

Saptadhā, 'aabhūta kalpanāt. || 1.12 ||

Chandas Śloka Ra Vipulā

u̩‐u̍‐ ‐u̩‐‐̍ ¦ ‐u̍‐ ‐u̩‐̍ u‐̍ |

‐̍‐ ‐̍‐ u ‐̩‐‐̍ ¦ ‐u‐̩‐u̍ ‐̩u̍‐ ||

Dhātūni

√bandh *mukh ¦ *duḥ √kliś √gam |

√dhā √dhā · √kliś ¦ √dhā √bhū √kḷp ||

Rūpāvalī

[1] dbsc: ābhimakhyād

[1] dbsc: saṃkleśaḥ

Kārikā Trayodaśaḥ

Lakṣaṇaṃ, caāatha, paryāyas, ¦

tad artho, bheda, eva ca, |

sādhanañ, caeiti, vijñeyaṃ, ¦

śūnyatāyāḥ, samāsataḥ. || 1.13 ||

Chandas Śloka Pathyā

‐u̍‐ ‐u ‐̩‐‐̍ ¦ u ‐‐̍ ‐u̩ ‐u̍‐ |

‐u̍‐ ‐u ‐̩‐‐̍ ¦ ‐u̍‐‐ u̩‐u̍‐ ||

Dhātūni

√lakṣ ·· √i ¦ · √arth √bhid ·· |

√sādh ·· √jñā ¦ *śūn · ||

Kārikā Caturdaśaḥ

Dvayaā'abhāvo, hy, abhāvasya, ¦

bhāvaḥ, śūnyasya, lakṣaṇam, |

na bhāvo, naā'api, ca,ā'abhāvo,1¦

na pṛthaktvaaieka lakṣaṇam. || 1.14 ||

Chandas Śloka Pathyā

u‐̩‐‐̍ u̩‐‐̍u ¦ ‐‐̍ ‐‐̍u ‐u̍‐ |

u ‐̍‐̩ ‐̍u ‐̩‐‐̍ ¦ u̩u‐̍‐̩u ‐̍u‐ ||

Dhātūni

*dvi √bhū · √bhū ¦ √bhū *śūn √lakṣ |

· √bhū ··· √bhū ¦ · √pṛth *ek √lakṣ ||

Rūpāvalī

[1] dbsc: cābhāvao

[1] jri: vābhāvo

Kārikā Pañcadaśaḥ

Tathatā, bhūta koṭiś, caā' ¦

'aanimittaṃ, paramaāarthatā. |

Dharmadhātuś, ca paryāyāḥ, ¦

śūnyatāyāḥ, samāsataḥ. || 1.15 ||

Chandas Śloka Pathyā

uu̩‐ ‐u̍ ‐‐̩ ‐ ¦ u̩‐‐̍ u̍u‐̩u‐̍ |

‐u̍ ‐‐̩ u̍ ‐̩‐‐̍ ¦ ‐u̩‐̍‐ u̩‐u̍‐ ||

Dhātūni

*tath √bhū √kuṭ · ¦ √mā · √arth |

√dhṛ √dhā · √i ¦ *śūn · ||

Kārikā Ṣoḍaśaḥ

Ananyathā, viparyāsa, ¦

tan, nirodhaāārya gocaraiḥ. |

Hetutvāc, cārya dharmāṇāṃ,1¦

paryāyaāartho, yathā, kramam. || 1.16 ||

Chandas Śloka Ra Vipulā

u̩‐u‐̍ u‐̩‐u̍ ¦ ‐ u̩‐‐̍u ‐̩u‐̍ |

‐‐̍‐̩ ‐‸u̍ ‐u̍‐ ¦ ‐‐‐̩‐̍ u‐̩ u‐̍ ||

Dhātūni

· √ās ¦ · √rudh √ṛ √car |

√hi √car √dhṛ ¦ √i √arth · √kram ||

Rūpāvalī

[1] dbsc: dharmaṇāṃ

Kārikā Saptadaśaḥ

Saṅkliṣṭā1, ca viśuddhā, ca ¦

samalā, nirmalā ca, sā. |

Ab dhātu·kanakaāākāśa·¦

śuddhivatcchśuddhir, iṣyate. || 1.17 ||

Chandas Śloka Pathyā

‐̩‐‐̍ u u̩‐‐̍ u ¦ u̩u‐̍ ‐̩u‐̍ u ‐̩ |

‐̩ ‐u̍ uu̍‐̩‐u̍ ¦ ‐u̩‐ ‐u̍ ‐u̩‐̍ ||

Dhātūni

√kliṣ · √śudh · ¦ *mal *mal ·· |

*ap √dhā √kan √kāś ¦ √śudh √śudh √iṣ ||

Rūpāvalī

[1] dbsc: saṃkliṣṭā

Kārikā Aṣṭādaśaḥ

Bhoktṛ bhojana, tad dheha, ¦

pratiṣṭhā, vastu śūnyatā. |

Tac ca, yena, yathā, dṛṣṭaṃ; ¦

yad arthaṃ, tasya, śūnyatā. || 1.18 ||

Chandas Śloka Pathyā

‐u̩ ‐u̍u ‐̩ ‐‐̍ ¦ u‐̩‐̍ ‐u̩ ‐u̍‐ |

‐ u̩ ‐u̍ u‐̩ ‐‐̍ ¦ u̩ ‐‐̍ ‐u̩ ‐u̍‐ ||

Dhātūni

√bhuj √bhuj · √dhi ¦ √sthā · *śūn |

···· √dṛṣ ¦ · √arth · *śūn ||

Kārikā Navadaśaḥ

Śubha dvayasya‸ prāpty arthas, ¦

sadā, sattva hitāya, ca |

saṃsāraā'atyajanaāarthaṃ, ca ¦

kuśalasya,ā'akṣayāya ca. || 1.19 ||

Chandas Śloka Ma Vipulā

u‐̍ u̩‐̍‐̩‸‐ ‐u̍ ¦ u‐̍ ‐u̩ u‐̍u ‐ |

‐̩‐‐̍uu̍‐̩‐ u ¦ uu‐̍‐̩u‐̍u ‐ ||

Dhātūni

√śubh *dvi √āp √arth ¦ · *sat √hi · |

√sṛ √tyaj √arth · ¦ √kuś √kṣi · ||

Kārikā Viṃśaḥ

Gotrasya ca,‸ viśuddhiyaarthaṃ, ¦

lakṣaṇa vyañjanaāāptaye, |

śuddhaye, bu[ddha] dharmāṇāṃ, ¦

bodhisattvaḥ prapadyate. || 1.20 ||

Chandas Śloka Ra Vipulā

‐‐̍u u‸u̩‐u‐̍ ¦ ‐u̍‐̩ ‐u̍‐̩u‐̍ |

‐u̍‐ ‐u̩ ‐‐̍‐ ¦ ‐u̩ ‐‐̍ u̩‐u̍‐ ||

Dhātūni

*go · √śudh √arth ¦ √lakṣ √añj √āp |

√śudh √budh √dhṛ ¦ (√budh *sat) √pad ||

Kārikā Ekaviṃśaḥ

Pudgalasya,ā'atha, dharmāṇām, ¦

abhāvaḥ, śūnyatā,'aatra, hi. |

Tad, abhāvasya, sadbhāvas. ¦

Tasmin, sā, śūnyatā'aaparā. || 1.21 ||

Chandas Śloka Pathyā

‐u̍‐‐̩u ‐‐̍‐ ¦ u̩‐‐̍ ‐u‐̩u ‐̍ |

u u̩‐‐̍u ‐̩‐‐̍ ¦ ‐‐ ‐̩ ‐u̍‐̩u‐̍ ||

Dhātūni

*pud · √dhṛ ¦ √bhū *śūn ·· |

· √bhū √bhū ¦ ·· *śūn *par ||

Kārikā Dvāviṃśaḥ

Saṅkliṣṭā,1 ced bhaven, naāasau. ¦

Muktās, syuḥ, sarva dehinaḥ. |

Viśuddhā, ced bhaven, naāasau. ¦

Vyāyāmo niṣphalo, bhavet. || 1.22 ||

Chandas Śloka Pathyā

‐̩‐‐̍ ‐̩ u‐̍ ‐̩‐ ¦ ‐‐̍ ‐ ‐̩u ‐u̍‐ |

u̩‐‐̍ ‐̩ u‐̍ ‐̩‐ ¦ ‐̍‐‐̩ ‐̍u‐̩ u‐̍ ||

Dhātūni

√kliṣ · √bhū ·· ¦ √muc √as · √dih |

√śudh · √bhū ·· ¦ √yam √phal √bhū ||

Rūpāvalī

[1] dbsc: saṃkliṣṭā

Kārikā Trayoviṃśaḥ

Na kliṣṭā, naāapi, vāāakliṣṭā, ¦

śuddhā,ā'aśuddhā, na ca,aieva, sā, |

prabhāsvaratvāc‸ cittasya. ¦

Kleśasya,āagantukatva taḥ. || 1.23 ||

Chandas Śloka Ma Vipulā

‐̩ ‐‐̍ ‐̩u̍ ‐̩‐‐̍ ¦ ‐‐̩‐‐̍ u ‐̩u ‐̍ |

u̩‐u‐ ‐̍ ‸ ‐̩‐̍‐ ¦ ‐‐̍‐̩‐u‐̍u̩ ‐̍ ||

Dhātūni

· √kliś ··· √kliś ¦ √śudh √śudh ···· |

√bhās √cit ¦ √kliś √gam · ||

|| iti, lakṣaṇa paricchedaḥ, prathamaḥ ||

Āvaraṇa Paricchedo Dvitīyaḥ

Kārikā Prathamaḥ

Vyāpi prādeśikaoudrikta1¦

samaāādāna vivarjanam, |

dvayaāāvaraṇam, ākhyātaṃ; ¦

navadhā, kleśalakṣaṇam. || 2.1 ||

Chandas Śloka Pathyā

‐‐̍ ‐̩‐u̍‐̩‐‐̍ ¦ u‐̩‐u̍ u̩‐u̍‐ |

u‐̩uu̍u ‐̩‐‐̍ ¦ uu̩‐ ‐u̍ ‐u̩‐ ||

Dhātūni

√vyāp √diś √ric ¦ *sam √dā √vṛj |

*dvi √vṛ √khyā ¦ √dhā (√kliś √lakṣ) ||

Rūpāvalī

[1] tsws: udriktam ¦ samādāna

Kārikā Dvitīyaḥ

Samyojana1,āanya,āāvaraṇam, ¦

udvega samupekṣayoḥ. |

Tattvadṛṣṭeś, ca satkāya ¦

dṛṣṭes, tad, vastu; nas,o'api, ca. || 2.2 ||

Chandas Śloka Bha Vipulā

‐̩‐u̍‐‐̩uu̍u ¦ ‐̩‐u̍ uu̩‐u̍‐ |

‐u̍‐̩‐̍ u ‐̩‐u̍ ¦ ‐‐̍ ‐̩ ‐u̍ ‐u̩ ‐̍ ||

Dhātūni

√yuj · √vṛ ¦ √vij √īkṣ |

(*tat √dṛś) · (√ki? ¦ √dṛś) · √vas ··· ||

Rūpāvalī

[1] dsbc: saṃyojana

[1] tsws: saṃyojana

Kārikā Tṛtīyaḥ

nirodha mārga ratneṣu, ¦

lābha satkāras; eva, ca, |

saṅkleśasya,1 parijñāne, ¦

śubha,āādau, daśadhā,āaparam2. || 2.3 ||

Chandas Śloka Pathyā

u̩‐u̍ ‐u̩ ‐‐̍u ¦ ‐u̍ ‐̩‐u̍ ‐u̩ ‐ |

‐̩‐‐̍u u‐̩‐‐̍ ¦ u‐̍‐ uu̩‐̍u‐̩ ||

Dhātūni

√rudh √marg √rā ¦ √labh √kṛ ·· |

√kliś √jñā ¦ √śubh · √dhā · ||

Rūpāvalī

[1] tsws: saṃlekhasya

[2] tsws: hetvāvaraṇam śubhādau daśadhāparam || ‐‐uu ‐u‐‐ uu‐u ‐

Kārikā Caturthaḥ

Aprayogas,o'anāyatane, ¦

'aayoga vihitaś; ca, yaḥ, |

naoutpattir, amanaskāraḥ, ¦

sambhārasya,āaprapūrṇatā. || 2.4 ||

Chandas Śloka Bha Vipulā

‐̍u̩‐‐̍‐̩uu̍‐ ¦ ‐̩‐u̍ u̩u‐̍ u ‐̩ |

‐̩‐u̍ u̩u‐̍ ‐̩‐̍ ¦ ‐̩‐‐̍‐u̩‐u̍‐ ||

Dhātūni

√yuj √yat ¦ √yuj √dhā ·· |

· √pat √man √kṛ ¦ √bhṛ *pūrṇ ||

Kārikā Pañcamaḥ

Gotra mitrasya, vaidhuryaṃ. ¦

Cittasya, parikheditā. |

Pratipatteś ca, vaidhuryaṃ. ¦

Kuduṣṭa, jana vāsatā. || 2.5 ||

Chandas Śloka Pathyā

‐u̍ ‐‐̍u ‐̩‐‐̍ ¦ ‐‐̍u uu̩‐u̍‐ |

uu̩‐‐̍ u ‐̩‐‐̍ ¦ u̩‐u̍ uu̩ ‐u̍‐ ||

Dhātūni

*go √mith √dhṛ ¦ √cit √khid |

√pat · √dhṛ ¦ · √jan √vas ||

Kārikā Ṣaṣtaḥ

Dauṣṭhulyam, avaśiṣṭatvaṃ. ¦

Trayāt, prajñā vipakvatā1. |

Prakṛtyā, ca,aieva, dauṣṭhulyaṃ. ¦

Kauśīdyaṃ2, ca, pramāditā. || 2.6 ||

Chandas Śloka Pathyā

‐‐̍u uu̩‐‐̍‐ ¦ u‐̍ ‐̩‐̍ u̩‐u̍‐ |

u̩‐‐̍ ‐u̩ ‐‐̍‐ ¦ ‐̩‐̍‐ ‐ u̩‐u̍‐ ||

Dhātūni

√duṣ √śiṣ ¦ *tri √jñā √pac |

√kṛ ·· √duṣ ¦ √sad · √mad ||

Rūpāvalī

[1] vipakvatā, āvipakvatā, avipakvatā

[2] mss: kausīdyaṃ

Kārikā Saptamaḥ

Saktir, bhave, ca bhoge ca, ¦

līna cittatvam, eva, ca. |

Aśraddhā,āanadhimuktiś ca, ¦

yathā, ruta vicāraṇā. || 2.7 ||

Chandas Śloka Pathyā

‐‐̍ u‐̍ u̩ ‐‐ ̍u ¦ ‐u̍ ‐‐̍u̩ ‐u̍ ‐ |

‐̩‐‐̍uu̩‐‐̍ u ¦ u‐̩ uu̍ u̩‐u̍‐ ||

Dhātūni

√sañj √bhū · √bhuj · ¦ √lī √cit ·· |

*śrad √muc · ¦ · √ru √car ||

Kārikā Aṣtamaḥ

Sad dharme,'aagauravaṃ, lābhe, ¦

gurutā,āakṛpatā, tathā. |

Śruta vyasanam, alpatvaṃ, ¦

samādhy aparikarmitā. || 2.8 ||

Chandas Śloka Pathyā

‐̩ ‐‐̍ ‐u̩‐ ‐‐̍ ¦ uu̍‐̩uu̍‐ u̩‐ |

u‐̩ uu̍u ‐̩‐̍‐ ¦ u̩‐ u̍uu̩‐u̍‐ ||

Dhātūni

*sat √dhṛ √gur √labh ¦ √gur √kṛp · |

√śru √vyas *alp ¦ √dhā √kṛ ||

Kārikā Navamaḥ

Śubhaṃ bodhiḥ, samādānaṃ, ¦

dhīmattā1, 'aabhrānty anāvṛtī, |

nṛtya2 trāso‸āmat saritvaṃ, ¦

vaśitvañ, ca śubhaāādayaḥ. || 2.9 ||

Chandas Śloka Ra Vipulā

u‐̩ ‐‐̍ u‐̩‐‐̍ ¦ ‐‐̍‐̩‐ u̍‐̩u‐̍ |

‐‐̍ ‐‐̩‸ ‐ u‐̍‐ ¦ u‐̍‐ u̩ u‐̍u‐̩ ||

Dhātūni

√śubh √budh √dā ¦ √dhī √bhram √vṛt |

√nṛt √tras √am √sṛ ¦ √vaś √śubh *ād ||

Rūpāvalī

[1] dsbc, grtl: dhīmattva

Kārikā Daśamaḥ

Trīṇi, trīṇi ca, eteṣāṃ, ¦

jñeyāny, āvaraṇāni, hi, |

pakṣya pāramitā, bhūmiṣ. ¦

Vaniyadā,āāvaraṇaṃ, punaḥ. || 2.10 ||

Chandas Śloka Pathyā

‐‐̍ ‐u̩ u̍ ‐̩‐‐̍ ¦ ‐‐̍ ‐̩uu‐̍u ‐̩ |

‐u̍ ‐u̩u̍‐̩ ‐‐̍ ¦ ‐u̍‐̩uu‐̍ u‐̩ ||

Dhātūni

*tri *tri ·· ¦ √jñā √vṛ · |

√pakṣ √mā √bhū ¦ √van √dā √vṛ · ||

Kārikā Ekādaśaḥ

Vastuvakauśala kausīdyaṃ, ¦

samādher, dvaya hīnatā. |

Aropaṇaāatha daurbalyaṃ, ¦

dṛṣṭi dauṣṭhulya duṣṭatā. || 2.11 ||

Chandas Śloka Pathyā

‐u̩‐u̍u ‐‐̩‐ ¦ u‐̩‐̍ uu̩ ‐u̍‐ |

u̩‐u̍‐u ‐̩‐‐̍ ¦ ‐u̍ ‐‐̩u ‐u̍‐ ||

Dhātūni

√vas √kuś kaus ¦ √dhā *dvi √hā |

√rup · √bal ¦ √dṛś √duṣ √duṣ ||

Kārikā Dvādaśaḥ

Aiśvaryasya,āatha, sugateḥ, ¦

sattvā'aatyāgasya, caāavṛtiḥ. |

Hāni vṛddhyoś ca, doṣāṇāṃ, ¦

guṇānām, avatāraṇe. || 2.12 ||

Chandas Śloka Na Vipulā

‐̍‐‐̩‐̍u u̩u‐̍ ¦ ‐‐̩‐‐̍u ‐̩u‐̍ |

‐u̩ ‐‐̍ u̩ ‐‐̍‐ ¦ u‐̩‐ u̍u̩‐u̍‐ ||

Dhātūni

√iṣ · √gam ¦ *sat √tyaj · √vṛt |

√hā √vṛdh · √duṣ ¦ *guṇ √tṝ ||

Kārikā Trayodaśaḥ

Vimocane,'aakṣayatve ca, ¦

nairantarye, śubhasya ca, |

niyatī, karaṇe, dharma ¦

sambhoga paripācane. || 2.13 ||

Chandas Śloka Pathyā

u̩‐u̍‐̩u‐̍‐̩ u ¦ ‐̩‐‐̍‐ u̩‐u̍ ‐ |

u̩u‐̍ uu̩‐ ‐u̍ ¦ ‐̩‐u̍ uu̩‐u̍‐ ||

Dhātūni

√muc √kṣi · ¦ *ant √śubh · |

√yam √kṛ √dhṛ ¦ √bhuj √pac ||

Kārikā Caturdaśaḥ

Sarvatragaāarthe, ‸ agraāarthe, ¦

niṣyandaāagraāarthas, eva, ca. |

Niṣparigrahataāarthe, vā1 ¦

santāna'aabhedas, eva, vā.2 || 2.14 ||

Chandas Śloka Ma Vipulā

‐‐̩u‐̍‐‸‐̩‐̍‐ ¦ ‐̩‐‐̍‐̩u ‐̍u ‐̩ |

‐̍u‐̩uu̍‐‐̩ ‐̍ ¦ ‐̩‐‐̍‐̩u̍ ‐̩u ‐̍ ||

Dhātūni

(*sarv √traṅg) √arth √aṅg √arth ¦ √syand √aṅg √arth ·· |

√grah √arth · ¦ √tan √bhid ·· ||

Rūpāvalī

[1] dbsc: niṣparigrahatārtha ca ¦ ‐u‐u u‐uu (artha[ś]ca ¦ ‐u‐u u‐‐u)

[2] dbsc: evaca

Kārikā Pañcadaśaḥ

Nissaṅkleśa viśuddhiy arthe, ¦

'aanānātvaāarthas, eva, ca, |

ahīna'aanadhikaāarthe, ca ¦

caturdhā, vaśitāāāśraye. || 2.15 ||

Chandas Śloka Pathyā

‐‐̩‐u̍ u̩‐ ‐̍‐ ¦ 'a‐‐̩‐̍u̩ ‐u ‐ |

u̩‐‐̍ uu̩‐‐̍ u ¦ u‐‐̍ uu̩‐u‐̍ ||

Dhātūni

√kliś √śudh √arth ¦ *nān √arth ·· |

√hā *adh √arth · ¦ · √vaś √śri ||

Kārikā Ṣoḍaśaḥ

Dharmadhātāvau, avidyā,eiyam, ¦

akliṣṭā, daśadhāāāvṛtiḥ. |

Daśa bhūmi vipakṣeṇa, ¦

pratipakṣa,āastu, bhūmayaḥ. || 2.16 ||

Chandas Śloka Pathyā

‐u̩‐‐̍ u̩‐‐̍u ¦ ‐̩‐‐̍ uu‐̩u‐̍ |

uu̩ ‐u̍ u̩‐‐̍‐ ¦ uu̩‐‐̍u̩ ‐u̍‐ ||

Dhātūni

(√dhṛ √dhā) √vid · ¦ √kliṣ √dhā √vṛt |

daś √bhū √pakṣ ¦ √pakṣ · √bhū ||

Kārikā Saptadaśaḥ

Kleśaāāvaraṇam, ākhyātaṃ, ¦

jñeyaāāvaraṇam, eva ca. |

Sarvāṇy āvaraṇāni,īiha, ¦

yat, kṣayān, muktir iṣyate. || 2.17 ||

Chandas Śloka Pathyā

‐‐̩uu̍u ‐̩‐̍‐ ¦ ‐‐̩uu̍u ‐̩u ‐̍ |

‐‐̍ ‐̩uu‐̍‐̩u̍ ¦ ‐ u‐̍ ‐̩u̍ ‐̩u‐̍ ||

Dhātūni

√kliṣ √vṛ √khyā ¦ √jñā √vṛ ·· |

*sarv √vṛ · ¦ · √kṣi √muc √iṣ ||

|| ity, āvaraṇa paricchedo, dvitīyaḥ ||

Tattva Paricchedas Tṛtīyaḥ

Kārikā Prathamaḥ

Mūla lakṣaṇa tattvābhyām1, ¦

aviparyāsa lakṣaṇam. |

Phala hetum, ayaṃ, tattvaṃ; ¦

sūkṣmau, dārikam, eva, ca. || 3.1 ||

Chandas Śloka Pathyā

‐u̩ ‐u̍u̩ ‐‐̍‐ ¦ u̍u̩‐‐u̍ ‐u̍‐ |

uu̍ ‐u̩ u‐ ‐‐̍ ¦ ‐‐̍ ‐u̍u ‐u ‐ ||

Dhātūni

√mūl √lakṣ *tat ¦ √ās √lakṣ |

√phal √hi · *tat ¦ *sūkṣ √dṛ ·· ||

Rūpāvalī

[1] dbsc: tattvam ¦ ‐u‐u u‐u ¦

Kārikā Dvitīyaḥ

Prasiddhaṃ, śuddhi viṣayaṃ, ¦

saṅgrāhyaṃ1, bheda lakṣaṇam, |

kauśalya tattvaṃ, daśadhā, ¦

hy2, ātma dṛṣṭi, vipakṣataḥ. || 3.2 ||

Chandas Śloka Pathyā

u̩‐‐̍ ‐̩u̍ uu̍‐ ¦ ‐̩‐‐̍ ‐̩u̍ ‐u̍‐

‐‐̍u ‐̩‐̍ uu̍‐ ¦ ‐u̍ ‐̩u̍ u̩‐u̍‐ ||

Dhātūni

√sidh √śudh √viṣ ¦ √grah √bhid √lakṣ |

√kuś *tat · ¦ *ātm √dṛś √pakṣ ||

Rūpāvalī

[1] tsws: saṅgrāho bheda

[2] dsbc, grtl: ¦ ātma dṛṣṭi

Kārikā Tṛtīyaḥ

Svabhāvas, trividhas,o'asac, ca ¦

nityaṃ sac ca,ā'apy, atattvataḥ. |

Sadasat, tattvataś, ca,eiti, ¦

svabhāva trayam, iṣyate. || 3.3 ||

Chandas Śloka Pathyā

u̩‐‐̍ u̩u‐̍‐ u̩ ¦ ‐‐̍ ‐̩ ‐̍ u̩‐u̍‐ |

uu̩‐ ‐u̍‐ ‐̩‐ ¦ u̩‐‐̍ uu̩ ‐u̍‐ ||

Dhātūni

√bhū √vidh *sat · ¦ · *sat ·· *tat |

*sat *tat ·· ¦ √bhū *tri √iṣ ||

Kārikā Caturthaḥ

Samāropaāapavādasya, ¦

dharma pudgalayor, iha, |

grāhya grāhakayoś, ca,āapi, ¦

bhāvaāabhāve, ca, darśanam. || 3.4 ||

Chandas Śloka Pathyā

u‐̩‐‐̍u̩‐‐̍u ¦ ‐u̍ ‐̩uu̍‐̩ u̍‐ |

‐u̩ ‐u̍u‐̩ ‐̍u ¦ ‐‐̩‐‐̍ u̩ ‐u̍‐ ||

Dhātūni

√ruh √vad ¦ √dhṛ *pud · |

√grah √grah ·· ¦ √bhū √bhū · √dṛś ||

Kārikā Pañcamaḥ

Yaj jñānān, na pravarteta. ¦

Taddhi, tattvasya, lakṣaṇam, |

asad artho, hy, anityaāarthas, ¦

utpāda vyaya lakṣaṇaḥ.1|| 3.5 ||

Chandas Śloka Pathyā

‐ ‐‐̍ ‐ u̩‐‐̍u ¦ ‐u̩ ‐‐̍u̩ ‐u̍‐ |

u̩u ‐‐̍ u̩‐‐̍u ¦ ‐̩‐‐̍ u̩u ‐u̍‐ ||

Dhātūni

· √jñā · √vṛt ¦ · *tat √lakṣ |

*sat √arth · *nit √arth ¦ √pad √i √lakṣ ||

Rūpāvalī

[1] dsbc: utpādadavyayalakṣaṇaḥ || ‐‐u‐ u u‐u‐ ||

Kārikā Ṣaṣtaḥ

Samalaāamala bhāvena, ¦

mūla tattve, yathā, kramam, |

duḥkham, ādāna lakṣmā,āākhyaṃ, ¦

sambandhena,āaparaṃ matam. || 3.6 ||

Chandas Śloka Pathyā

u̩u‐̍uu̩ ‐‐̍u ¦ ‐u̍ ‐‐̍ u‐̩ u‐̍ |

‐u̍ ‐̩‐u̍ ‐‐̩‐ ¦ ‐̩‐‐̍‐̩u‐̍ u‐̍ ||

Dhātūni

*mal *mal √bhū ¦ √mūl *tat · √kram |

*duḥ √dā √lakṣ √khyā ¦ √bandh *par √man ||

Kārikā Saptamaḥ

Abhāvaś, ca,āapy, atad, bhāvaḥ. ¦

Prakṛtiḥ, śūnyatā, matā, |

alakṣaṇañ, ca, nairātmyaṃ, ¦

tad, vilakṣaṇam, eva, ca. || 3.7 ||

Chandas Śloka Pathyā

u̩‐‐̍ ‐ u̩‐ ‐‐̍ ¦ u̩u‐̍ ‐u̍‐ u‐̍ |

u̩‐u̍‐ u ‐̩‐‐̍ ¦ ‐ u̩‐u̍u ‐u ‐̍ ||

Dhātūni

√bhū ··· √bhū ¦ √kṛ *śūn √man |

√lakṣ · *ātm ¦ · √lakṣ ·· ||

Kārikā Aṣtamaḥ

Svalakṣaṇañ, ca nirdiṣṭaṃ, ¦

duḥkha satyam, ataso, matam. |

Vāsanā,āātha, samutthānam; ¦

avisaṃyogas, eva, ca. || 3.8 ||

Chandas Śloka Pathyā

u̩‐u̍‐ u ‐̩‐‐̍ ¦ ‐u̩‐u̍ u‐̩ u‐̍ |

‐u̍‐u u‐̩‐u̍ ¦ u̩u̍‐̩‐u̍ ‐̩u ‐̍ ||

Dhātūni

√lakṣ · √diś ¦ *duḥ *sat · √man |

√vas · √sthā ¦ √yuj ·· ||

Kārikā Navamaḥ

Svabhāva dvayana1outpattir, ¦

mala śānti dvayaṃ, matam. |

Parijñāyāṃ, prahāṇe ca. ¦

Prāpti sākṣāt, kṛtā,vapi.2 || 3.9 ||

Chandas Śloka Pathyā

u̩‐‐̍ uu̩‐‐‐̍ ¦ uu̍ ‐‐̩ u‐̍ u̩‐̍ |

u‐̩‐‐̍ u̩‐‐̍ ‐ ¦ ‐̩u̍ ‐‐̩ u‐̍ u‐̩ ||

Dhātūni

√bhū *dvi √pat ¦ *mal √śam *dvi √man |

√jñā √hā ¦ √āp √sākṣ √kṛ ||

Rūpāvalī

[1] dvayāno u‐‐‐‐ ¦

[2] dsbc: kṛtāvayam

Kārikā Daśamaḥ

Mārga satyaṃ, samākhyātaṃ, ¦

prajñapti pratipattitaḥ. |

Tathā,oudbhāva naya1oudāraṃ. ¦

Paramaāarthan, tu, ekataḥ. || 3.10 ||

Chandas Śloka Pathyā

‐u̍ ‐̩‐̍ u‐̩‐‐̍ ¦ ‐̩‐‐̍ uu̩‐u̍‐ |

u‐̩‐u̍ u‐̩‐‐̍ ¦ uu‐̩‐̍ u̩ ‐u‐̍ ||

Dhātūni

√mārg *sat √khyā ¦ √jñā √pat |

· √bhū √nī √ṛ ¦ *par √arth ·· ||

Rūpāvalī

[1] dsbc: nayaudāraṃ

Kārikā Ekādaśaḥ

Artha prāpti prapattyā, hi, ¦

paramaāarthas, tridhā mataḥ. |

Nirvikāraāaviparyāsa ¦

pariniṣpattito, dvayam. || 3.11 ||

Chandas Śloka Pathyā

‐‐̍ ‐̩‐̍ u̩‐‐̍ u ¦ u̩u‐̍‐ u‐̩ u‐̍ |

‐u̩‐‐̍u‐̩‐u̍ ¦ uu̍‐̩‐u̍‐ u‐̩ ||

Dhātūni

√arth √āp √pat · ¦ *par √arth √dhā √man |

√kṛ √ās ¦ √pat *dvi ||

Kārikā Dvādaśaḥ

Loka prasiddham, ekasmāt. ¦

Trayād, yukti prasiddhakam. |

Viśuddha1gocaraṃ, dvedhā, ¦

ekasmād, eva, kīrtitam. || 3.12 ||

Chandas Śloka Pathyā

‐‐̍ u̩‐u̍ ‐‐̩‐ ¦ u‐̍ ‐‐ u̩‐u̍‐ |

u̩‐u̍ ‐̩u‐̍ ‐‐̩ ¦ ‐‐̍‐ ‐u̩ ‐u̍‐ ||

Dhātūni

√lok √sidh *ek ¦ *tri √yuj √sidh |

√śudh √car √dhā ¦ *ek · √kīrt ||

Rūpāvalī

[1] tsws: viśuddhi

Kārikā Trayodaśaḥ

Nimittasya vikalpasya, ¦

nāmnaś, ca dvaya saṅgrahaḥ, |

samyag, jñāna satattvasya, ¦

ekena,aieva, ca saṅgrahaḥ. || 3.13 ||

Chandas Śloka Pathyā

u̩‐‐̍u u̩‐‐̍u ¦ ‐‐̍ ‐̩ uu̍ ‐̩u‐̍ |

‐̩‐ ‐u̍ u̩‐‐̍u ¦ ‐‐̩‐̍u u ‐̩u‐̍ ||

Dhātūni

√mā √kḷp ¦ √nam · *dvi √grah |

√yaj √jñā *tat ¦ *ek ·· √grah ||

Kārikā Caturdaśaḥ

Pravṛtti tattvaṃ, dvividhaṃ, ¦

sanniveśa kupannatā. |

Ekaṃ, lakṣaṇa vijñapti. ¦

Śuddhi, samyak, prapannatā. || 3.14 ||

Chandas Śloka Pathyā

u̩‐u̍ ‐‐̍ u̩u‐̍ ¦ ‐u̩‐u̍ u̩‐u̍‐ |

‐‐̩ uu̍u ‐̩‐u̍ ¦ ‐u̍ ‐‐ u̩‐u̍‐ ||

Dhātūni

√vṛt *tat √vidh ¦ √viś √pad |

*ek √lakṣ √jñā ¦ √śudh · √pad ||

Kārikā Pañcadaśaḥ

Eka hetutva bhoktṛtva ¦

kartṛtva, vaśa vartane. |

Ādhipatyā,āartha nityatve. ¦

Kleśa śuddhy āśraye,'aapi, ca. || 3.15 ||

Chandas Śloka Pathyā

‐u̩ ‐‐̍u̩ ‐‐̍u̩ ¦ ‐‐̍u̩ uu ‐u̍‐ |

‐u̩‐‐̍u̩ ‐‐̍‐̩ ¦ ‐u̍ ‐ ‐̩u‐̍u ‐̩ ||

Dhātūni

*ek √hi √bhuj ¦ √kṛ √vaś √vṛt |

√pat √arth *nit ¦ √kliś √śudh √śri ·· ||

Kārikā Ṣoḍaśaḥ

Yogitvā,āamukta muktatve, ¦

hy, ātma1 darśanam, eṣu, hi, |

parikalpa vikalpaāartha ¦

dharmatā,āarthena, teṣu, te. || 3.16 ||

Chandas Śloka Pathyā

‐‐̍‐̩‐u̍ ‐‐̩‐ ¦ ‐u̍ ‐u̩u ‐̍u ‐̩ |

uu̩‐u̍ u̩‐‐̍u ¦ ‐u̍‐̩‐̍u ‐̩u ‐̍ ||

Dhātūni

√yuj √muc √muc ¦ · *ātm √dṛś ·· |

√kḷp √kḷp √arth ¦ √dhṛ √arth ·· ||

Rūpāvalī

[1] dsbc: ātma

Kārikā Saptadaśaḥ

Anekatvaāabhisaṅkṣepa ¦

paricchedaāartha, āditaḥ, |

grāhaka grāhya, tad, grāha ¦

bījaāarthaś, caāaparo mataḥ. || 3.17 ||

Chandas Śloka Pathyā

u̩‐‐̍‐u̩‐‐̍u ¦ u‐̩‐‐̍u ‐̩u‐̍ |

‐u̍‐ ‐u̩ ‐ ‐u̍ ¦ ‐‐̩‐̍ ‐̩u‐̍ u‐̍ ||

Dhātūni

*ek √kṣip ¦ √chid √arth · |

√grah √grah · √grah ¦ √bīj √arth · *par √man ||

Kārikā Aṣṭādaśaḥ

Veditāāartha pariccheda ¦

bhogāya, dvāratās,o'aparam. |

Punar, hetu phalaāayāsān, ¦

āropaāanapavādataḥ. || 3.18 ||

Chandas Śloka Pathyā

‐u̍‐̩u̍ u‐̩‐u̍ ¦ ‐‐̩‐ ‐u̍‐̩u‐̍ |

u‐̩ ‐u̍ u‐̍‐̩‐̍ ¦ ‐̩‐‐̍uu̩‐u̍‐ ||

Dhātūni

√vid √arth √chid ¦ √bhuj *dvār *par |

· √hi √phal √as ¦ √rūp √vad ||

Kārikā Navadaśaḥ

Aniṣṭaeiṣṭa viśuddhīnāṃ, ¦

samotpattiy ādhipatyayoḥ, |

samprāpti samudācāra, ¦

pāratantrya,āarthatas,o'aparam. || 3.19 ||

Chandas Śloka Pathyā

u̩‐‐̍u u̩‐‐̍‐ ¦ u‐̩‐ ‐̍u̩‐u̍‐ |

‐‐̩u̍ uu̩‐̍‐u̩ ¦ ‐u̍‐ ‐u̍‐̩u‐̍ ||

Dhātūni

√iṣ √iṣ √śudh ¦ √pat √pat |

√āp √car ¦ √tan √arth *par ||

Kārikā Viṃśaḥ

Grahaṇa sthāna sandhāna ¦

bhoga śuddhi dvaya,āarthataḥ, |

phala hetuūupayogaāartha, ¦

naoupayogāt, tathā,āaparam. || 3.20 ||

Chandas Śloka Pathyā

uu̍‐̩ ‐u̍ ‐̩‐u̍ ¦ ‐u̍ ‐‐̩ u‐̍u‐̩ |

uu̩ ‐‐̍u‐‐̩u ¦ ‐̍u̩‐‐̍ u‐̩u‐̍ ||

Dhātūni

√grah √sthā √dhā ¦ √bhuj √śudh *dvi √arth |

√phal √hi √yuj √arth ¦ · √yuj · *par ||

Kārikā Ekaviṃśaḥ

Vedanās, animittaāartha, ¦

tatn, nimitta prapattitaḥ, |

tat,cchśama pratipakṣaāartha ¦

yogād, aparam iṣyate. || 3.21 ||

Chandas Śloka Pathyā

‐̩u‐̍ uu̩‐‐̍u ¦ ‐ u̩‐‐̍ u̩‐u̍‐ |

‐̩ u‐̍ uu̩‐‐̍u ¦ ‐‐̍ u̩uu̍ ‐u̩‐ ||

Dhātūni

√vid √mā √arth ¦ · √mā √pat |

· √śam √pakṣ √arth ¦ √yuj *par √iṣ ||

Kārikā Dvāviṃśaḥ

Guṇa doṣaāavikalpena, ¦

jñānena, parataḥ svayam, |

niryāṇād, aparaṃ, jñeyaṃ, ¦

saprajñapti sahetukāt. || 3.22 ||

Chandas Śloka Pathyā

uu̩ ‐‐̍u̩‐‐̍‐ ¦ ‐‐̍u uu̩‐ u̍‐ |

‐̩‐‐̍ u̩u‐̍ ‐̩‐ ¦ ‐̍‐̩‐u̍ u̩‐u̍‐ ||

Dhātūni

*gun √duṣ √kḷp ¦ √jñā ·· |

√yā *par √jñā ¦ √jñā √hi ||

Nimittāt, praśamāt, sārthāt, ¦

paścimaṃ samudāhṛtam. || 3.23 ||

| √mā √śam √arth ¦ *paśc √hṛ |

|| Iti, tattva paricchedas tṛtīyaḤ ||

Pratipakṣa Bhāvanā Avasthā Phala Paricchedaś Caturthaḥ

Kārikā Prathamaḥ

Dauṣṭhulyāt, tarṣa hetutvād, ¦

vastutvād, avimohataḥ, |

catus satyaāavatārāya, ¦

smṛty upasthāna bhāvanā. || 4.1 ||

Chandas Śloka Pathyā

‐‐̍‐ ‐̩u̍ ‐‐̩‐ | ‐‐̍‐̩ u̍u̩‐u̍‐ |

u‐̍ ‐‐̍u̩‐‐̍‐ ¦ ‐̩ u̍‐̩‐u̍ ‐̩u̍‐ ||

Dhātūni

√duṣ √tṛṣ √hi ¦ √vas √muh |

cat *sat √tṝ ¦ √smṛ √sthā √bhū

Kārikā Dvitīyaḥ

Parijñāte, vipakṣe ca, ¦

pratipakṣe ca, sarvathā |

tad, apāyāya, vīryaṃ, hi, ¦

caturdhā, sampravartate. || 4.2 ||

Chandas Śloka Pathyā

u‐̩‐‐̍ u̩‐‐̍ ‐ ¦ uu̩‐‐̍ u ‐u̩‐ |

u u‐̩‐u̍ ‐̩‐ u̍ ¦ u‐̩‐̍ ‐u̩‐u̍‐ ||

Dhātūni

√jñā √pakṣ · ¦ √pakṣ ·· |

· √i √vīr · ¦ √dhā √vṛt ||

Kārikā Tṛtīyaḥ

Karmaṇyatā sthites, tatra, ¦

sarvaāarthānāṃ, samṛddhaye, |

pañca doṣa prahāṇaāaṣṭa ¦

saṃskāra bhāvana1āanvayā || 4.3 ||

Chandas Śloka Pathyā

‐̩‐u̍‐ u̩‐̍ ‐u̩ ¦ ‐‐̩‐‐̍ u̩‐u̍‐ |

‐u̍ ‐‐̍ u̩‐‐̍u ¦ ‐̩‐u̍ ‐u̍‐̩u‐̍ ||

Dhātūni

√kṛ √sthā · ¦ √arth √ṛdh |

(*pañch √duṣ) √hā aṣṭ ¦ √kṛ √bhū √i ||

Rūpāvalī

[1] dbsc: saṃskārāsevana

Kārikā Caturthaḥ

Kausīdyam, avavādasya ¦

sammoṣo, laya uddhavaḥ, |

asaṃskāras,o'atha, saṃskāraḥ, ¦

pañca doṣās, ime, matāḥ. || 4.4 ||

Chandas Śloka Pathyā

‐‐̍u uu̩‐‐̍u ¦ ‐̩‐‐̍ uu̍ ‐̩u‐̍ |

u‐̩‐‐̍u ‐̩‐‐̍ ¦ ‐u̍ ‐‐̍ u̩‐̍ u‐̍ ||

Dhātūni

kauś √vad ¦ √muṣ √lī √dhū |

√kṛ √kṛ ¦ (√pañc √duṣ) √man ||

Kārikā Pañcamaḥ

Āśrayas,o'athāśritas, tasya, ¦

nimittaṃ phalam; eva, ca, |

ālambane, asammoṣo1, ¦

layaauauddhatyaāanubuddhya2, nā. || 4.5 ||

Chandas Śloka Pathyā

‐̩u‐̍‐̩u‐̍ ‐u ¦ u̩‐‐̍ uu̩ ‐u̍ ‐ |

‐̩‐u̍‐ u̍‐̩‐‐̍ ¦ u‐̩‐‐̍u̩‐u̍ ‐ ||

Dhātūni

√āśri √āśri · ¦ √mā √phal ·· |

√lamb √muṣ ¦ √lī √dhū √budh nā ||

Rūpāvalī

[1] dbsc: ālambane 'sammoṣo ‐‐u‐ ‐‐‐ ¦

[2] anubuddhyānā u u‐‐‐ | anubuddhyanā u u‐u‐ |

[2] tsws: anubuddhathanā uu ‐uu‐ |

Kārikā Ṣaṣtaḥ

Tad, apāyaāabhisaṃskāraḥ, ¦

śāntau, praśaṭha vāhitā, |

ropite, mokṣa bhāgīye, ¦

chanda1yogā,āādhipatya, taḥ. || 4.6 ||

Chandas Śloka Pathyā

u u̩‐‐̍u‐̩‐‐̍ ¦ ‐‐̍ u̩uu̍ ‐u̩‐ |

‐u̍‐ ‐u̩ ‐‐̍‐ ¦ ‐u̩ ‐‐̍u̩‐u̍ ‐ ||

Dhātūni

· √i √kṛ ¦ √śam √śaṭh √vāh |

√rūp √muc √bhaj ¦ √chand √yuj √pat · ||

Rūpāvalī

[1] dbsc: cchanda ¦

Kārikā Saptamaḥ

Ālambane, asammoṣās1, ¦

visāra vicayasya; ca |

vipakṣasya, hi, saṃlekhāt, ¦

pūrvasya, phalam uttaram. || 4.7 ||

Chandas Śloka Pathyā

‐̩‐u̍‐̩ u̍‐̩‐‐̍ ¦ u̩‐u̍ u̩u‐̍u ‐ |

u̩‐‐̍u u ‐̩‐‐̍ ¦ ‐‐̍u̩ uu̍ ‐̩u‐̍ ||

Dhātūni

√lamb √muṣ ¦ √sṛ √ci · |

√pakṣ · √likh ¦ *pūrṇ √phal *tar ||

Rūpāvalī

[1] dbsc: ālambane'asammoṣā ¦ ‐‐u‐ ‐‐‐ ¦

Kārikā Aṣtamaḥ

Dvaudvau nirvedha bhāgīyau,āv ¦

indriyāṇi,1 balāni ca, |

āśrayaāaṅgaṃ, svabhāvaāaṅgaṃ, ¦

niryāṇaāaṅgaṃ tṛtīyakam. || 4.8 ||

Chandas Śloka Pathyā

‐̍‐ ‐̩‐u̍ ‐‐̩‐ ¦ ‐u̍‐u̩ u‐̍u ‐ |

‐̍u‐̩‐ u̍‐‐̩‐ ¦ ‐̩‐‐̍‐ u̩‐u̍‐ ||

Dhātūni

*dvi √vidh √bhaj ¦ √ind √bal · |

√āśri √aṅg √bhū √aṅg ¦ √yā √aṅg *tri ||

Kārikā Navamaḥ

Caturtham, anuśaṃsaāaṅgaṃ, ¦

niḥkleśaāaṅgaṃ, tridhā matam, |

nidānena,āāśrayeṇa,eiha, ¦

svabhāvena ca, deśitam. || 4.9 ||

Chandas Śloka Pathyā

u‐̍u uu̩‐‐̍‐ ¦ ‐̩‐‐̍‐ u‐̩ u‐̍ |

u̩‐‐̍‐̩u‐̍‐̩‐̍ ¦ u̩‐‐̍u u̩ ‐u̍‐ ||

Dhātūni

cat *śaṃs √aṅg ¦ √kliś √aṅg √dhā √man |

√dā √āśri · ¦ √bhū · √diś ||

Kārikā Daśamaḥ

Paricchedas,o'atha, samprāptiḥ, ¦

parasambhāvanā, tridhā. |

Vipakṣa pratipakṣaś ca, ¦

mārgasya,āaṅgaṃ, tad, aṣṭadhā. || 4.10 ||

Chandas Śloka Pathyā

u‐̩‐‐̍u ‐̩‐‐̍ ¦ u̍u‐̩‐u̍‐ u̩‐ |

u̩‐‐̍ uu̩‐‐̍ u̩ ¦‐‐̍‐̩‐̍ u̩ ‐u̍‐ ||

Dhātūni

√chid · √āp ¦ √bhū √dhā |

√pakṣ √pakṣ · ¦ √mārg √aṅg · √dhā ||

Kārikā Ekādaśaḥ

Dṛṣṭau, śīle,'aatha, saṃlekhe, ¦

paravijñaptir iṣyate. |

Kleśaoupakleśa, vai, bhutva ¦

vipakṣa pratipakṣatā. || 4.11 ||

Chandas Śloka Pathyā

‐‐̩ ‐‐̍u ‐̩‐‐̍ ¦ u̍u‐̩‐u̍ ‐u̩‐ |

‐‐̍‐‐̩u ‐̍ ‐u̩ ¦ u̩‐‐̍ uu̩‐u̍‐ ||

Dhātūni

√dṛś √śīl · √likh ¦ √jñā √iṣ |

√kliś √kliś · √bhū ¦ √pakṣ √pakṣ ||

Kārikā Dvādaśaḥ

Anukūlā, viparyastā, ¦

sānubandhā, viparyayā, |

aviparyastā,1viparyāsān,2 ¦

anubandhā3 ca bhāvanā. || 4.12 ||

Chandas Śloka Pathyā

uu̩‐‐̍ u‐̩‐‐̍ | ‐u̩‐‐̍ u‐̩u‐̍ |

u‐̩‐‐̍ u‐̩‐‐̍ ¦ uu̩‐‐̍ u̩ ‐u̍‐ ||

Dhātūni

√kul √as ¦ √bandh √i |

√as √ās ¦ √bandh · √bhū ||

Rūpāvalī

[1] dbsc: tsws: aviparyasta

[1] viparyayā|aviparyastā viparyāsān ¦ u u‐‐‐ u‐‐‐ ¦

[2] dbsc: viparyāsā'n

[3] grtl, dbsc: anubandha

Kārikā Trayodaśaḥ

Ālambana manaskāra ¦

prāptitas, tad, viśiṣṭatā, |

hetuv avasthā,āavatāraāākhyā, ¦

prayoga phala sañjñitā1. || 4.13 ||

Chandas Śloka Pathyā

‐̩‐u̍u̩ u‐̍‐‐̩ ¦ ‐u̍‐ ‐ u̩‐u̍‐ |

‐ u̩‐‐̍u̩‐‐̍‐ ¦ u̩‐u̍ u̩u̍ ‐̩u‐̍ ||

Dhātūni

√lamb (√man √kṛ) ¦ √āp · √śiṣ |

√hi √sthā √tṝ √khyā ¦ √yuj √phal √jñā ||

Rūpāvalī

[1] mss: saṃjñitā

Kārikā Caturdaśaḥ

Kāryaāakārya viśiṣṭā, ca ¦

uttaraāanuttarā ca, sā, |

adhimuktau, praveśe ca ¦

niryāṇe, vyākṛtāv, api. || 4.14 ||

Chandas Śloka Pathyā

‐‐̩‐u̍ u̩‐‐̍ u ¦ ‐̩u‐̍‐̩u‐̍ u ‐̩ |

uu̩‐‐̍ u̩‐‐̍ u ¦ ‐̩‐‐̍ ‐̩u‐̍ u‐̩ ||

Dhātūni

√kṛ √kṛ śiṣ · ¦ √tṝ √tṝ ·· |

√muc √viś · ¦ √yā √kṛ · ||

Kārikā Pañcadaśaḥ

Kathikatve,1'aabhiṣeke, ca ¦

samprāptāv, anuśaṃsane, |

kṛtya,āanuṣṭhāna uddiṣṭā. ¦

Dharma dhātau,2 tridhā, punaḥ. || 4.15 ||

Chandas Śloka Pathyā

uu̩‐‐̍ u̩‐‐̍ u ¦ ‐̩‐‐̍ uu̩‐u̍‐ |

‐‐̍‐̩‐u̍ ‐̩‐‐̍ ¦ ‐u̍ ‐‐̩ u‐̍ u‐̩ ||

Dhātūni

√kath √sic ¦ √āp *śaṃs |

√kṛ √sthā √diś ¦ (√dhṛ √dhā) ·· ||

Rūpāvalī

[1] tsws: kathikatvābhiṣeke

[2] dbsc: dharmādhātau

Kārikā Ṣoḍaśaḥ

Aśuddhā,ā aśuddha śuddhā, ca ¦

viśuddhā ca, yathā,āarthataḥ, |

pudgalānāṃ, vyavasthānaṃ; ¦

yathā, yoga mato, matam. || 4.16 ||

Chandas Śloka Pathyā

u̩‐‐̍‐u̩ ‐‐̍ u ¦ u̩‐‐̍ u u‐̩u‐̍ |

‐̩u‐̍‐ u‐̩‐‐̍ ¦ u‐̩ ‐u̍ u‐̩ u‐̍ ||

Dhātūni

√śudh √śudh √śudh · ¦ √śudh ··· |

*pud √sthā ¦ · √yuj √man √man ||

Kārikā Saptadaśaḥ

Bhājanatvaṃ, vipākaāākhyaṃ, ¦

balan, tasya,āādhipatya taḥ, |

rucir, vṛddhir, viśuddhiś ca, ¦

phalam, etad, yathā, kramam. || 4.17 ||

Chandas Śloka Pathyā

‐u̍‐‐̩ u̍‐‐̩‐̍ ¦ u‐̩ ‐‐̍u̩‐u̍ ‐ |

u‐̍ ‐‐̩ u̍‐‐̩ u ¦ uu̍ ‐‐̩ u‐̍ u‐̩ ||

Dhātūni

√bhaj √pac √khyā ¦ √bal · √pat · |

√ruc √vṛdh √śudh · ¦ √phal ·· √kram ||

Kārikā Aṣṭādaśaḥ

Uttaraouttaram, ādyañca, ¦

tad, abhyāsat, samāpti, taḥ, |

ānukūlyād vipakṣāc, ca ¦

visaṃyogād, viśeṣataḥ. || 4.18 ||

Chandas Śloka Pathyā

‐̩u‐̍uu̩ ‐̩‐u̍ ¦ u̍ u̩‐‐̍ u̩‐u̍ ‐ |

‐u̩‐‐̍ u̩‐‐̍ u ¦ u‐̩‐‐̍ u̩‐u̍‐ ||

Dhātūni

√tṝ √tṝ √añc ¦ · √as √āp · |

√kul √pakṣ · ¦ √yuj √śiṣ ||

Uttaraāanuttaratvāc, ca ¦

phalam, anyat, samāsataḥ |

Chandas Śloka Pathyā

‐̩u‐̍‐̩u‐̍‐ u̩ ¦ uu̍ ‐‐ u̩‐u̍‐ |

Dhātūni

√tṝ √tṝ · ¦ √phal ·· |

Yānā Anuttarya Paricchedaḥ Pañcamaḥ

Kārikā Prathamaḥ

Ānuttaryaṃ, prapattau, hi, ¦

punar, ālambane, matam. |

Samudāgama uddiṣṭaṃ, ¦

pratipattis, tu, ṣaḍvidhā. || 5.1 ||

Chandas Śloka Pathyā

‐‐̩‐‐̍ u̩‐‐̍ u ¦ uu̍ ‐̩‐u̍‐̩ u‐̍ |

u̍u‐̩uu̍ ‐̩‐‐̍ ¦ uu̩‐‐̍ u̩ ‐̍u̩‐ ||

Dhātūni

√tṝ √pat · ¦ · √lamb √man |

√gam √diś ¦ √pat · √dhā ||

Kārikā Dvitīyaḥ

Paramaāartha1 manaskāre, ¦

anudharmānta2 varjane, | n. leaving avoidance

·

Paramātha manaskāre ¦

anudharme 'ntavarjane | antavarjana

·

viśiṣṭā, caāaviśiṣṭā, ca ¦

paramā dvādaśaāatmikā. || 5.2 ||

Chandas Śloka Pathyā

uu‐̍u̩ u‐̍‐‐̩ ¦ uu̩‐‐̍u ‐̩u‐̍ |

u̩‐‐̍ ‐u̩‐‐̍ u ¦ uu̍‐ ‐̩u‐̍u‐̩ ||

Dhātūni

*par √arth (√man√kṛ) ¦ √dhṛ √vṛj |

√śiṣ · √śiṣ · ¦ · √ dvā *ātm ||

Rūpāvalī

[1] grtl, dbsc: atha

[2] grtl, dbsc: anudharme

Kārikā Tṛtīyaḥ

Audāryam, āyatatvañ, ca ¦

adhikaras,1o'akṣayaāātmatā, |

nairantaryam, akṛcchratvaṃ, ¦

vibhūtvañ,2 ca parigrahaḥ. || 5.3 ||

Chandas Śloka Pathyā

‐̩‐u̍ ‐̩u‐̍‐ u ¦ uu̩u‐̍u‐̩u‐̍ |

‐̍‐̩‐u̍ u̩‐‐̍‐ ¦ ‐̩‐‐̍ u u‐̩u‐̍ ||

Dhātūni

*aud √yat · ¦ √kṛ √kṣi *ātm |

*ant √kṛś ¦ √bhū · √grah ||

Rūpāvalī

[1] grtl, dbsc: adhikaro

[2] grtl, dbsc: vittatvañ

Kārikā Caturthaḥ

Ārambha prāpti niṣyanda ¦

niṣpattiḥ, paramaāāmatā, |

tataś ca, paramaāarthena, ¦

daśa pāramitāāāmatāḥ. || 5.4 ||

Chandas Śloka Pathyā

‐̩‐‐̍ ‐̩u̍ ‐̩‐u̍ ¦ ‐̩‐‐̍ u̩u‐̍u‐̩ |

u‐̍ u u̩u‐̍‐̩u ¦ uu̍ ‐u̩u‐̍u‐̩ ||

Dhātūni

√rabh √āp √syand ¦ √pat *par √man |

·· *par √ārth ¦ daś √mā √man ||

Kārikā Pañcamaḥ

Dānaṃ, śīlaṃ, kṣamā, vīryaṃ, ¦

dhyānaṃ, prajñā, upāyatā, |

praṇidhānaṃ, balaṃ, jñānam, ¦

etāḥ, pāramitā daśa1. || 5.5 ||

Chandas Śloka Pathyā

‐‐̍ ‐‐̩ u‐̍ ‐‐̩ ¦ ‐‐̍ ‐̩‐ u̍‐u̩‐ |

uu̩‐‐̍ u‐̩ ‐u̍ ¦ ‐̩‐ ‐̍u̩u‐̍ u‐̩ ||

Dhātūni

√dā √śīl √kṣam √vīr ¦ √dhī √jñā √i |

√dhā √bal √jñā ¦ · √mā daś ||

Rūpāvalī

[1] daśa pāramitā || uu ‐uu‐ || (pāramitā daśa || ‐u u‐u‐ ||)

[1] grtl: daśeti || ‐‐‐u u‐u‐‐ ||

Kārikā Ṣaṣtaḥ

Anugrahas,o'avighātaś, ca ¦

karma, tasya ca, marṣaṇam, |

guṇa vṛddhiś ca, sāmarthyam,1 ¦

avatāra vimocane. || 5.6 ||

Chandas Śloka Pathyā

u‐̩u‐̍u̩‐‐̍ u̩ ¦ ‐u̍ ‐u̩ u ‐u̍‐ |

uu̍ ‐‐̩ u̍ ‐̩‐u̍ ¦ uu̩‐u̍ u̩‐u̍‐ ||

Dhātūni

√grah √han · ¦ √kṛ ·· √mṛṣ |

*guṇ √vṛdh · √arth ¦ √tṝ √muc ||

Rūpāvalī

[1] grtl: sattvānām

Kārikā Saptamaḥ

Akṣayatvaṃ, sadā, vṛttir, ¦

niyataṃ1, bhoga pācane. |

Yathā, prajñapti, taso, dharma ¦

mahāyāna manas, kriyā. || 5.7 ||

Chandas Śloka Pathyā

‐̩u‐̍‐ u‐̩ ‐‐̍ ¦ u̩u‐̍ ‐u̩ ‐u̍‐ |

u̍‐ ‐̩uu̍ ‐̩ ‐u̍ ¦ u‐̩‐u̍ u‐̩ u‐̍ ||

Dhātūni

√kṣi · √vṛt ¦ √yam √bhuj √pac |

· √jñā · √dhṛ ¦ (√mah √yā) √kṛ ||

Rūpāvalī

[1] tsws: niyatir

Kārikā Aṣtamaḥ

Bodhisattvasya, satataṃ, ¦

prajñayā triprakārayā, |

dhātu puṣṭyai,1 praveśāya, ¦

caāartha siddhyai, bhavati,yasau || 5.8 ||

Chandas Śloka Na Vipulā

‐u̍‐‐̩u uu̍‐ ¦ ‐̩u‐̍ ‐u̩‐u̍‐ |

‐u̍ ‐̩‐̍ u̩‐‐̍u ¦ ‐u̍ ‐̩‐̍ u̩‐̍ u‐̩ ||

Dhātūni

(√budh *sat) · ¦ √jñā √kṛ |

√dhā √puṣ √viś ¦ √arth √sidh √bhū · ||

Rūpāvalī

[1] tsws, dbsc: dhātu puṣṭayai, praveśāya ¦ ‐u‐u‐ u‐‐‐ ¦

Kārikā Navamaḥ

Saṃyuktā, dharma caritaiḥ, ¦

sā jñeyā, daśabhiḥ, punaḥ, |

lekhanā,1 pūjanā, dānaṃ, ¦

śravaṇaṃ, vācanā,oudgrahaḥ || 5.9 ||

Chandas Śloka Na Vipulā

‐̩‐‐̍ ‐u̩ uu̍‐ ¦ ‐̩ ‐‐̍ u̩u̍‐ u‐ |

‐u̍‐ ‐u̍‐ ‐‐̍ ¦ uu̍‐ ‐u̍‐̩u‐̍ ||

Dhātūni

√yuj √dhṛ √car ¦ · √jñā daś · |

√likh √pūj √dā ¦ śru √vac √grah ||

Rūpāvalī

[1] tsws: lekhanam

Kārikā Daśamaḥ

Prakāśanā,āatha,‸ svādhyāyaś, ¦

cintanā, bhāvanā ca, tat, |

ameya, puṇya‸skandhaṃ, hi, ¦

caritaṃ,1 tad, daśaāātmakam. || 5.10 ||

Chandas Śloka Ma Vipulā

u̩‐u̍‐‐̩‸ ‐̩‐‐̍ ¦ ‐u̩‐ ‐u̍‐ u̩ ‐̍ |

u̩‐u̍ ‐‐̩‸ ‐‐̍ u̩ ¦ uu̍‐ ‐ u‐̩u‐̍ ||

Dhātūni

√kāś · √dhī ¦ √cint √bhū ·· |

√mā *puṇ √skand · ¦ √car · daś *ātm ||

Rūpāvalī

[1] grtl: caritan tad

Kārikā Ekādaśaḥ

Viśeṣād, akṣayatvāc ca, ¦

parānugrahatās,o'aśamāt, |

avikṣiptā,ā aviparyāsa, ¦

praṇatā,1 caāanudhārmikī. || 5.11 ||

Chandas Śloka Pathyā

u̩‐‐̍ ‐̩u‐̍‐ u̩ ¦ u‐̍‐̩uu̍‐̩u‐̍ |

u‐̩‐‐̍u‐̩‐‐̍ ¦ u̩u‐̍ ‐u̩‐u̍‐ ||

Dhātūni

√śiṣ √kṣi · ¦ √grah √śam |

√kṣip, √ās ¦ √nam · √dhṛ ||

Rūpāvalī

[1] tsws: pariṇatā cānudhārmikī || uuu‐ ‐u‐u‐ ||

Kārikā Dvādaśaḥ

Vyutthānaṃ, viṣaye, sāras. ¦

Tathā, svāda layaouddhavaḥ, |

sambhāvanā,āabhisandhiś ca, ¦

manas kāre,'aapy, ahaṅkṛtiḥ1. || 5.12 ||

Chandas Śloka Pathyā

‐̩‐‐̍ u̩u‐̍ ‐‐̩ ¦ u‐̍ ‐u̩ u‐̍u̩‐̍ |

‐̩‐u̍‐u̩‐‐̍ u ¦ u‐̩ ‐‐̍ u‐̩u‐̍ ||

Dhātūni

√sthā √viṣ √sṛ ¦ · √svād √lī √dhū |

√bhū √dhi · ¦ √man √kṛ · (ah√kṛ) ||

Rūpāvalī

[1] ahaṃkṛtiḥ

Kārikā Trayodaśaḥ

Hīna cittañ, ca1 vikṣepaḥ, ¦

paricchede,2 hi, dhīmatā,3 |

vyañjanāāartha manaskāre,4 ¦

'aavisāre, lakṣaṇa dvaye. || 5.13 ||

Chandas Śloka Pathyā

‐u̍ ‐‐̩ u ‐̩‐‐̍ ¦ u‐̩‐‐̍ u̩ ‐u̍‐ |

‐u̍‐̩u̍ u‐̩‐‐̍ ¦ u̩‐‐̍ ‐u̩‐ u‐̍ ||

Dhātūni

√hā √cit · √kṣip ¦ √chid · √dhī |

√añj √arth (√man √kṛ) ¦ √sṛ √lakṣ *dvi ||

Rūpāvalī

[1] tsws: tu

[2] dbsc, grtl: parijñeyo

[3] hi dhīmattā | u‐‐‐ | hi dhīmatā | u‐u‐ |

[4] tsws: manaskārā¦visāre

Kārikā Caturdaśaḥ

Aśuddha1 śuddhāv, āgantu‐ ¦

katve, 'aatrāse, anunnatau,2 |

saṃyogāt, sambhavāc,3 caaieva, ¦

viyogād, apy, asambhavāt4. || 5.14 ||

Chandas Śloka Ma Vipulā

u̩‐u̍ ‐̩‐̍ ‐̩‐u̍ ¦ ‐̩‐ ‐‐̍ u‐̩u‐̍ |

‐̩‐‐̍ ‐̩u‐̍ ‐u ¦ u̩‐‐̍ ‐ u‐̩u‐̍ ||

Dhātūni

√śudh √śudh √gam ¦ √tras anun |

√yuj √bhū ·· ¦ √yuj √bhū ||

Rūpāvalī

[1] tsws: dauṣṭhulya śuddhav

[2] dbsc, grtl: 'trāsitānunnatau | ‐u ‐‐u‐ |

[3] dbsc, grtl: saṃstavāccaiva ¦

[4] dbsc, grtl: asaṃstavāt |

Kārikā Pañcadaśaḥ

Artha sattvam, asattvañ ca, ¦

vyañjane, sas,o'aviparyayaḥ. |

Dvayena, pratibhāsatvaṃ, ¦

tathā, ca,āavidya mānatā. || 5.15 ||

Chandas Śloka Pathyā

‐u̍ ‐u̍ u̩‐‐̍ ‐̩ ¦ ‐u̍‐ ‐̩u̍‐̩u‐̍ |

u‐̍‐ uu̩‐‐̍‐ ¦ u‐̍ ‐̩‐u̍ ‐u̩‐ ||

Dhātūni

√arth *sat *sat · ¦ √añj · √i |

*dvi √bhās ¦ ·· √vid √man ||

Rūpāvalī

[1] cāvidyamānatā || ‐‐ u‐u‐ || cāvidyāmānatā || ‐‐ ‐‐u‐ ||

Kārikā Ṣoḍaśaḥ

Arthe, sa, caāaviparyāsaḥ, ¦

sadasattvena, varjitaḥ, |

taj, jalpa bhāvito, jalpa ¦

manaskāras; tad, āśrayaḥ. || 5.16 ||

Chandas Śloka Pathyā

‐‐̍ u̩ ‐u̍‐̩‐‐̍ ¦ uu̩‐‐̍u̩ ‐u̍‐ |

‐ ‐u̍ ‐u̩‐ ‐u̍ ¦ u‐̩‐‐̍ u̩ ‐u̍‐ ||

Dhātūni

√arth ·· √ās ¦ (*sat *sat) √vṛj |

· √jalp √bhū √jalp ¦ (√man √kṛ) · √śri ||

Kārikā Saptadaśaḥ

Manaskāre, 'aaviparyāso, ¦

dvaya prakhyāna kāraṇe, |

māyā;āadivada sattvañ, ca ¦

sattvañ, caāarthasya tan, matam. || 5.17 ||

Chandas Śloka Pathyā

u‐̩‐‐̍ u‐̩‐‐̍ ¦ u‐̍ ‐̩‐u̍ ‐u̩‐ |

‐‐̍u̩uu̍ ‐‐̩ u ¦ ‐‐̩ ‐‐̍u ‐̩ u‐̍ ||

Dhātūni

(√man √kṛ) √ās ¦ *dvi √khyā √kṛ |

√mā √vad *sat · ¦ *sat · √arth · √man ||

Kārikā Aṣṭādaśaḥ

Sas,o'avisāre, 'aaviparyāso, ¦

bhāvaāabhāvaāavisārataḥ, |

sarvasya, nāma mātratvaṃ, ¦

sarva kalpaāapravṛttaye. || 5.18 ||

Chandas Śloka Pathyā

‐u̩‐‐̍ u‐̩‐‐̍ ¦ ‐‐̩‐‐̍u̩‐u̍‐ |

‐‐̍u ‐u̩ ‐‐̍‐ ¦ ‐u̩ ‐‐̍u̩‐u̍‐ ||

Dhātūni

·√sṛ √ās ¦ √bhū √bhū √sṛ |

*sarv √nam √mā ¦ · √kḷp √vṛt ||

Kārikā Navadaśaḥ

Svalakṣaṇe, 'aaviparyāsaḥ, ¦

paramaāarthe, svalakṣaṇe, |

dharmadhātu vinirmukto, ¦

yasmād, dharmo na vidyate. || 5.19 ||

Chandas Śloka Pathyā

u̩‐u̍‐ u‐̩‐‐̍ ¦ uu̩ ‐‐̍ u̩‐u̍‐ |

‐u̩ ‐u̍ u‐̩‐‐̍ ¦ ‐‐̩ ‐‐̍ u̩ ‐u̍‐ ||

Dhātūni

√lakṣ, √ās ¦ · √arth √lakṣ |

(√dhṛ √dhā) √muc ¦ · √dhṛ · √vid ||

Kārikā Viṃśaḥ

Sāmānya lakṣaṇan, tasmāt, ¦

sa ca, tatra,āaviparyayaḥ, |

viparyasta·manaskāraā ¦

āavihāni·parihāṇitaḥ. || 5.20 ||

Chandas Śloka Pathyā

‐‐̍u̩ ‐u̍‐ ‐̩‐ ¦ u u̍ ‐̩‐̍u‐̩u‐̍ |

u‐̩‐u̍ u‐̩‐‐̍ ¦ u̩‐u̍ uu̩‐u̍‐ ||

Dhātūni

√sām √lakṣ ·· ¦ ··· √i |

√as (√man √kṛ) ¦ √han √han ||

Kārikā Ekaviṃśaḥ

Tad, aśuddhir, viśuddhiś, ca ¦

sa ca, tatra,āaviparyayaḥ, |

dharmadhātor, viśuddhatvāt, ¦

prakṛtyā, vyomavat, punaḥ. || 5.21 ||

Chandas Śloka Pathyā

u̍ u̩‐‐̍ u̩‐‐̍ u ¦ u̩ u ‐‐̍u‐̩u‐̍ |

‐u̩‐‐̍ u̩‐‐̍‐ ¦ u̩‐‐̍ ‐̩u‐̍ u̩‐ ||

Dhātūni

· √śudh √śudh · ¦ ··· √i |

(√dhṛ √dhā) √śudh ¦ √kṛ *vyom · ||

Kārikā Dvāviṃśaḥ

Dvayasya,āagantukatvaṃ, hi, ¦

sa ca, tatra,āaviparyayaḥ. |

Saṅkleśaś,1 ca viśuddhiś ca, ¦

dharma pudgalayor, na, hi. || 5.22 ||

Chandas Śloka Pathyā

u‐̍‐̩‐u̍‐‐̩ u̍ ¦ u u̩ ‐‐̍u‐̩u‐̍ |

‐̩‐‐̍ u u̩‐‐̍ u ¦ ‐u̍ ‐u̩u̍‐ u̩ ‐ ||

Dhātūni

*dvi √gam · ¦ ··· √i |

√kliś · √śudh ·¦ √dhṛ *pud ·· ||

Rūpāvalī

[1] mss: saṃkleśaś

Kārikā Trayoviṃśaḥ

Asattvāt, trāsatā, mānau. ¦

Naāataḥ, saso'atra,āaviparyayaḥ, |

pṛthaktvaaiekatvam, antaś, ca ¦

tīrthya śrāvakayor, api. || 5.23 ||

Chandas Śloka Pathyā

u̍‐‐̩ ‐u̍‐ ‐‐̩ ¦ ‐̍‐̩ ‐̍‐u̩‐u̍‐ |

u‐̍‐̩‐u̍ ‐‐̩ u ¦ ‐‐̍ ‐u̩u‐̍ u‐̩ ||

Dhātūni

*sat √tras √man ¦ ···· √i |

√pṛth *ek *ant · ¦ √tṝ √śru · ||

Kārikā Caturviṃśaḥ

Samāropaāapavādaāanto, ¦

dvidhā, pudgala dharmayoḥ. |

Vipakṣa pratipakṣaāantaḥ, ¦

śāśvataouccheda sañjñitaḥ1. || 5.24 ||

Chandas Śloka Pathyā

u‐̩‐‐̍u̩‐‐̍‐ ¦ u‐̩ ‐u̍u ‐u̩‐ |

u̩‐‐̍ uu̩‐‐̍‐ ¦ ‐u̍‐̩‐u̍ ‐̩u‐̍ ||

Dhātūni

√rūp √vad *ant ¦ √dhā *pud √dhṛ |

√pakṣ √pakṣ *ant ¦ √śās √chid √jñā ||

Rūpāvalī

[1] mss: saṃjñitaḥ

Kārikā Pañcaviṃśaḥ

Grāhya·grāhaka saṃkleśa· ¦

·vyavadāne, dvidhā, tridhā, |

vikalpa dvayatā,āantaś ca. ¦

Sa ca, sapta vidho, mataḥ. || 5.25 ||

Chandas Śloka Pathyā

‐‐̩ ‐u̍u ‐̩‐‐̍ ¦ uu̩‐‐̍ u̩‐ u̍‐ |

u̩‐‐̍ uu̩‐‐̍ u ¦ u̩ u ‐u̍ u̩‐̍ u‐̩ ||

Dhātūni

√grah √grah √kliś ¦ √dā ·· |

√kḷp *dvi *ant · ¦ ·· *sap √man ||

Kārikā Ṣaḍviṃśaḥ

Bhāvaāabhāve, praśāmye,'aatha, ¦

śamane, trāsya, tad, bhaye, |

grāhya·grāhe,'aatha,1 samyaktva. ¦

Mithyātve, vyāpṛtau na ca. || 5.26 ||

Chandas Śloka Pathyā

‐‐̩‐‐̍ u̩‐‐̍u̩ ¦ uu̍‐ ‐u̩ ‐ u‐̍ |

‐‐̩ ‐‐̍u ‐̩‐u̍ ¦ ‐̩‐̍‐ ‐̩u‐̍ u ‐̩ ||

Dhātūni

√bhū √bhū √śam · ¦ √śam √tras · √bhī |

√grah √grah √yuj ¦ √mith √pṛ ·· ||

Rūpāvalī

[1] tsws: grāhaka

Kārikā Saptaviṃśaḥ

Ajanma samakālatve, ¦

sa, vikalpa dvayaāantatā, |

viśiṣṭā, caāaviśiṣṭā ca, ¦

jñeyā, daśasu bhūmiṣu. || 5.27 ||

Chandas Śloka Pathyā

u̩‐u̍ uu̩‐‐̍‐ ¦ u u̩‐‐̍ u‐̩u‐̍ |

u̩‐‐̍ ‐u̩‐‐̍ ‐̩ ¦ ‐‐̍ uu̩u ‐u̍‐ ||

Dhātūni

√jan *kāl ¦ · √kḷp *dvi *ant |

√śiṣ · √śiṣ · ¦ √jñā *daś √bhū ||

Kārikā Aṣṭāviṃśaḥ

Vyavasthānan, tato, dhātuḥ, ¦

sādhya sādhana dhāraṇā, |

avadhāra pradhārā, ca ¦

prativedhaḥ, pratānatā. || 5.28 ||

Chandas Śloka Pathyā

u‐̩‐‐̍ u‐̩ ‐‐̍ ¦ ‐u̩ ‐u̍u̩ ‐u̍‐ |

uu̩‐‐̍ u̩‐‐̍ ‐ ¦ uu̩‐‐̍ u̩‐u̍‐ ||

Dhātūni

√sthā · √dhā ¦ √sidh √sādh √dhṛ |

√dhṛ √dhā · ¦ √vidh √tan ||

Kārikā Navaviṃśaḥ

Pragamaḥ, praśaṭhatvañ ca, ¦

prakarṣaāālambanam, matam, |

avaikalya,ā apratikṣepas,o ¦

'aavikṣepaś, ca prapūraṇā. || 5.29 ||

Chandas Śloka Pathyā

u̩u‐̍ u̩u‐̍‐ ‐ ¦ u̩‐‐̍‐u̩‐ u‐̍ |

u‐̩‐‐̍u‐̩‐‐̍ ¦ ‐̩‐‐̍ ‐ u̩‐u̍‐ ||

Dhātūni

√gam √śaṭh · ¦ √kṛṣ √lamb √man |

√kal √kṣip ¦ √kṣip · *pūrṇ ||

Kārikā Triṃśaḥ

Samutpādo1, nirūḍhiś ca, ¦

karmaṇyatvaāapratiṣṭhitā, |

nirāvaraṇatā, tasyā, ¦

praśrabdhi2 samudāgamaḥ. || 5.30 ||

Chandas Śloka Pathyā

u‐̩‐‐̍ u̩‐‐̍ u̩ ¦ ‐‐̩‐‐̍u‐̩u‐̍ |

u‐̩u‐̍u‐̩ ‐‐̍ ¦ ‐̩‐u̍ u̩u̍‐̩u‐̍ ||

Dhātūni

√pad √ruh · ¦ √kṛ √sthā |

√vṛ · ¦ √śrambh √gam ||

Rūpāvalī

[1] tsws: samutpāda

[2] tsws: prasrabdhiḥ

Kārikā Ekatriṃśaḥ

Śāstraṃ, madhya vibhāgaṃ, hi, ¦

gūḍha sāraāartham, eva ca, |

mahārthañ, caaieva, sarvaāarthaṃ, ¦

sarvaāanartha praṇa1oudanam. || 5.31 ||

Chandas Śloka Pathyā

‐‐̩ ‐u̍ u̩‐‐̍ u ¦ ‐u̍ ‐‐̩u ‐̍u ‐ |

u‐̍‐ ‐̩u ‐‐̍‐ ¦ ‐‐̩‐‐̍ u‐̩u‐̍ ||

Dhātūni

√śās *madh √bhaj · ¦ √guh √sṛ √arth ·· |

√arth ··· √arth ¦ · √arth √aṇ √an ||

Rūpāvalī

[1] mss: prāṇodānam || ‐‐‐‐ || praṇodanam || u‐u‐ ||

Lekhapatraṃ Valī

  • DSBC: Madhyāntavibhāgakārikā, Maitreya ‐ Asaṅga, DSBC: Source, Pandeya, Ramchandra, Motilal Banarsidass, Delhi, 1971
  • TSWS: Madhyāntavibhāgabhāṣyam, Vasubandhu, Tibetan Sanskrit Works Series ‐ Volume X, Jayaswal Research Institute, Patna, 1967
  • GRTL: Madhyāntavibhāgabhāṣyam, Vasubandhu, Nagao - Klaus Willie, Göttingen, Gretil, 1964

Lekhapatya Anuvṛttiḥ

Taracandra ‐ BE 2561 BS 2074 NS 1137

CE 2017, August 30th, 6:19 PM. ‐ Bangkok ‐