Madhyāntavibhāgakārikā
Lakṣaṇa Paricchedaḥ Prathamaḥ
Kārikā Prathamaḥ
Lakṣaṇaṃ, hi,y āvṛtis, tattvaṃ; ¦
pratipakṣasya, bhāvanā. |
Tatrā,'aavasthā, phala prāptir, ¦
yānā,āānuttaryam, eva, ca. || 1.1 ||
Chandas Śloka Pathyā
‐u̍‐ ‐̩u‐̍ ‐̩‐̍ ¦ uu̩‐‐̍u̩ ‐u̍‐ |
‐‐̍‐̩‐̍ u‐̍ ‐̩‐̍ ¦ ‐‐̍‐̩‐u̍ ‐u̩ ‐̍ ||
Dhātūni
√lakṣ · √vṛt *tat ¦ √pakṣ √bhū |
· √sthā √phal √āp ¦ √yā √tṛ ·· ||
Kārikā Dvitīyaḥ
Abhūta parikalpaso'asti. ¦
Dvayaṃ, tatra, na vidyate. |
Śūnyatā vidyate, tv, atra. ¦
Tasyām, api, sas vidyate. || 1.2 ||
Chandas Śloka Pathyā
u̩‐u̍ uu̩‐‐̍‐ ¦ u‐̩ ‐u̍ u̩ ‐u̍‐ |
‐u̍‐̩ ‐u̍‐ ‐̩u ¦ ‐‐̍ uu u̩ ‐u̍‐ ||
Dhātūni
√bhū √kḷp √as ¦ *dvi ·· √vid |
*śūn √vid · ¦ ··· √vid ||
Kārikā Tṛtīyaḥ
Na śūnyaṃ, na,ā'api ca,ā'aśūnyaṃ, ¦
tasmāt, sarvaṃ vidhīyate. |
Sattvād, asattvāt, ‸ sattvāc ca, ¦
madhyamā, pratipac ca, sā. || 1.3 ||
Chandas Śloka Ma Vipulā
u ‐‐̍ ‐u ‐̩‐‐̍ ¦ ‐‐̩ ‐‐̍ u̩‐u̍‐ |
‐‐̍ u̩‐‐̍‸‐‐̍ u ¦ ‐u̍‐ uu̩‐ u ‐̍ ¦¦
Dhātūni
· *śūn ··· *śūn ¦ · *sarv √dhī |
*sat *sat *sat · ¦ *madh √pad ·· ||
Kārikā Caturthaḥ
Artha sattvaāātma vijñapti ¦
pratibhāsaṃ, prajāyate. |
Vijñānaṃ, naāasti ca,āasya,āarthas. ¦
Tad, abhāvāt; tad, apy, asat. || 1.4 ||
Chandas Śloka Pathyā
‐u̍ ‐‐̩u̍ ‐̩‐‐̍ ¦ uu̩‐‐̍ u̩‐u̍‐ |
‐̩‐‐̍ ‐̩u̍ ‐̩‐‐̍ ¦ u u̩‐‐̍ u̩ ‐̍ u̩‐ ||
Dhātūni
√arth *sat *ātm √jñā ¦ √bhās √jān |
√jñā · √as ·· √arth ¦ · √bhū ·· *sat ||
Kārikā Pañcamaḥ
Abhūta parikalpatvaṃ, ¦
siddham, asya, bhavaty, ataḥ. |
Na, tathā, sarvathā,'aabhāvāt, ¦
tat, kṣayān, muktir iṣyate. || 1.5 ||
Chandas Śloka Pathyā
u̩‐u̍ uu̩‐‐̍‐ ¦ ‐u̍ ‐u̩ u‐̍u̩‐ |
u̩ u‐̍ ‐̩u‐̍‐‐̩ ¦ ‐ u‐̩ ‐u̍ ‐̩u̍‐ ||
Dhātūni
√bhū √kḷp ¦ √sidh · √bhū · |
··· √bhū ¦ · √kṣi √muc √iṣ ||
Kārikā Ṣaṣtaḥ
Kalpitaḥ, paratantraś ca, ¦
pariniṣpannas, eva, ca, |
arthād, abhūta kalpāc ca, ¦
dvayaāabhāvāc1, ca deśitaḥ. || 1.6 ||
Chandas Śloka Pathyā
‐u̍‐ uu̩‐‐̍ u ¦ uu‐̩‐u̍ ‐u̩ ‐ |
‐‐̍ u̩‐u̍ ‐‐̩ ‐̍ ¦ u‐̩‐‐̍ u̩ ‐u̍‐ ||
Dhātūni
√kḷp √tan · ¦ √pad ·· |
√arth √bhū √kḷp · ¦ *dvi √bhū √diś ||
Rūpāvalī
[1] dbsc: dvayā 'bhāvāc
Kārikā Saptamaḥ
Upalabdhiṃ, samāśritya, ¦
naoupalabdhiḥ prajāyate. |
Naoupalabdhiṃ, samāśritya, ¦
naoupalabdhiḥ prajāyate. || 1.7 ||
Chandas Śloka Pathyā
uu̩‐‐̍ u‐̩‐u̍ ¦ ‐u̩‐‐̍ u̩‐u̍‐ |
‐u̩‐‐̍ u‐̩‐u̍ ¦ ‐u̩‐‐̍ u̩‐u̍‐ ||
Dhātūni
√labdh √śrī ¦ · √labdh √jan |
· √labdh √śrī ¦ · √labdh √jan ||
Kārikā Aṣtamaḥ
Upalabdhes, tataḥ, siddhā, ¦
naoupalabdhis, svabhāvatā. |
Tasmāc, ca, samatā jñeyā, ¦
naoupalambhas,oupalambhayoḥ. || 1.8 ||
Chandas Śloka Pathyā
uu̩‐‐̍ u̩‐ ‐‐̍ ¦ ‐u̩‐‐̍ u̩‐u̍‐ |
‐‐̩ u uu̍‐̩ ‐‐̍ ¦ ‐u̩‐‐̍u̩‐u̍‐ ||
Dhātūni
√labdh · √sidh ¦ · √labdh √bhū |
·· *sam √jñā ¦ · √lambh √lambh ||
Kārikā Navamaḥ
Abhūta parikalpaś, ca ¦
citta caittās, tridhātukāḥ, |
tatra,āartha dṛṣṭir, ‸ vijñānaṃ. ¦
Tad, viśeṣe, tu, caitasāḥ. || 1.9 ||
Chandas Śloka Ma Vipulā
u̩‐u̍ uu̩‐‐̍ u ¦ ‐u̩ ‐‐̍ u̩‐u̍‐ |
‐‐̩u̍ ‐‐̍‸‐̩‐‐̍ ¦ ‐ u̩‐‐̍ u̩ ‐u̍‐ ||
Dhātūni
√bhū √kḷp · ¦ √cit √cit √dhā |
· √arth √dṛś √jñā ¦ · √śiṣ · √cit ||
Kārikā Daśamaḥ
Evaṃ, pratyaya vijñānaṃ, ¦
dvitīyaṃ, caauupabhogikam, |
upabhoga pariccheda ¦
prerakās; tatra, caitasāḥ || 1.10 ||
Chandas Śloka Pathyā
‐‐̍ ‐̩uu̍ ‐̩‐‐̍ ¦ u̩‐̍‐ ‐u̩‐u̍‐ |
uu̩‐u̍ u‐̩‐‐̍ ¦ ‐̩u̍‐ ‐u̩ ‐u̍‐ ||
Dhātūni
· √i √jñā ¦ *dvi · √bhuj |
√bhuj √chid ¦ √ir · √cit ||
Kārikā Ekādaśaḥ
Chādanād, ropaṇāc, caaieva, ¦
nayanāt, samparigrahāt1, |
pūraṇāt, triparicchedād, ¦
upabhogāc, ca karṣaṇāt. || 1.11 ||
Chandas Śloka Pathyā
‐u̍‐̩ ‐u̍‐ ‐u ¦ uu̍‐ ‐u‐̩u‐̍ |
‐u̍‐̩ u̍u‐̩‐‐̍ ¦ uu̩‐‐̍ u̩ ‐u̍‐ ||
Dhātūni
√chad √rūp ·· ¦ √nī √grah |
√pṝ √chid ¦ √bhuj · √kṛś ||
Vṛtti (vasubandhu)
Tatra, chādanād, avidyayā, yatha,āabhūta darśana vibandhanāt |
Ropaṇāt, saṃskārair, vijñāne, karma vāsanāyāḥ, pratiṣṭhā,āāpanāt |
Nayanād, vijñānena,oup[a]patti sthāna saṃprāpaṇāt |
Saṃparigrahān, nāmarupeṇa,āātma bhāvasya |
Pūraṇāt, ṣaḍ āyatanena |
Triparicchedāt sparśena |
Upabhogād, vedanayā |
Karṣaṇāt, tṛṣṇayā |
Karmaāakṣiptasya, punar bhavasya, nibandhanād, upādānair, vijñānasya,outpatty anukūleṣu, kāmādiṣu, |
Ābhimukhyād, bhavena, kṛtasya, karmaṇaḥ, punar, bhave, vipāka dānāmbhimukhī, karaṇāt |
Duḥkhanāj, jātyā, jarā maraṇena ca, parik[v]iśyate jagata ||
So'aayam —
Tasmād abhūta parikalpāt —
Rūpāvalī
[1] dbsc: saṃparigrahāt
Kārikā Dvādaśaḥ
Nibandhanād‸ ābhimukhyād,1¦
duḥkhanāt, kliśyate jagat. |
Tredhā, dvedhā ca, saṅkleśaḥ2. ¦
Saptadhā, 'aabhūta kalpanāt. || 1.12 ||
Chandas Śloka Ra Vipulā
u̩‐u̍‐ ‐u̩‐‐̍ ¦ ‐u̍‐ ‐u̩‐̍ u‐̍ |
‐̍‐ ‐̍‐ u ‐̩‐‐̍ ¦ ‐u‐̩‐u̍ ‐̩u̍‐ ||
Dhātūni
√bandh *mukh ¦ *duḥ √kliś √gam |
√dhā √dhā · √kliś ¦ √dhā √bhū √kḷp ||
Rūpāvalī
[1] dbsc: ābhimakhyād
[1] dbsc: saṃkleśaḥ
Kārikā Trayodaśaḥ
Lakṣaṇaṃ, caāatha, paryāyas, ¦
tad artho, bheda, eva ca, |
sādhanañ, caeiti, vijñeyaṃ, ¦
śūnyatāyāḥ, samāsataḥ. || 1.13 ||
Chandas Śloka Pathyā
‐u̍‐ ‐u ‐̩‐‐̍ ¦ u ‐‐̍ ‐u̩ ‐u̍‐ |
‐u̍‐ ‐u ‐̩‐‐̍ ¦ ‐u̍‐‐ u̩‐u̍‐ ||
Dhātūni
√lakṣ ·· √i ¦ · √arth √bhid ·· |
√sādh ·· √jñā ¦ *śūn · ||
Kārikā Caturdaśaḥ
Dvayaā'abhāvo, hy, abhāvasya, ¦
bhāvaḥ, śūnyasya, lakṣaṇam, |
na bhāvo, naā'api, ca,ā'abhāvo,1¦
na pṛthaktvaaieka lakṣaṇam. || 1.14 ||
Chandas Śloka Pathyā
u‐̩‐‐̍ u̩‐‐̍u ¦ ‐‐̍ ‐‐̍u ‐u̍‐ |
u ‐̍‐̩ ‐̍u ‐̩‐‐̍ ¦ u̩u‐̍‐̩u ‐̍u‐ ||
Dhātūni
*dvi √bhū · √bhū ¦ √bhū *śūn √lakṣ |
· √bhū ··· √bhū ¦ · √pṛth *ek √lakṣ ||
Rūpāvalī
[1] dbsc: cābhāvao
[1] jri: vābhāvo
Kārikā Pañcadaśaḥ
Tathatā, bhūta koṭiś, caā' ¦
'aanimittaṃ, paramaāarthatā. |
Dharmadhātuś, ca paryāyāḥ, ¦
śūnyatāyāḥ, samāsataḥ. || 1.15 ||
Chandas Śloka Pathyā
uu̩‐ ‐u̍ ‐‐̩ ‐ ¦ u̩‐‐̍ u̍u‐̩u‐̍ |
‐u̍ ‐‐̩ u̍ ‐̩‐‐̍ ¦ ‐u̩‐̍‐ u̩‐u̍‐ ||
Dhātūni
*tath √bhū √kuṭ · ¦ √mā · √arth |
√dhṛ √dhā · √i ¦ *śūn · ||
Kārikā Ṣoḍaśaḥ
Ananyathā, viparyāsa, ¦
tan, nirodhaāārya gocaraiḥ. |
Hetutvāc, cārya dharmāṇāṃ,1¦
paryāyaāartho, yathā, kramam. || 1.16 ||
Chandas Śloka Ra Vipulā
u̩‐u‐̍ u‐̩‐u̍ ¦ ‐ u̩‐‐̍u ‐̩u‐̍ |
‐‐̍‐̩ ‐‸u̍ ‐u̍‐ ¦ ‐‐‐̩‐̍ u‐̩ u‐̍ ||
Dhātūni
· √ās ¦ · √rudh √ṛ √car |
√hi √car √dhṛ ¦ √i √arth · √kram ||
Rūpāvalī
[1] dbsc: dharmaṇāṃ
Kārikā Saptadaśaḥ
Saṅkliṣṭā1, ca viśuddhā, ca ¦
samalā, nirmalā ca, sā. |
Ab dhātu·kanakaāākāśa·¦
śuddhivatcchśuddhir, iṣyate. || 1.17 ||
Chandas Śloka Pathyā
‐̩‐‐̍ u u̩‐‐̍ u ¦ u̩u‐̍ ‐̩u‐̍ u ‐̩ |
‐̩ ‐u̍ uu̍‐̩‐u̍ ¦ ‐u̩‐ ‐u̍ ‐u̩‐̍ ||
Dhātūni
√kliṣ · √śudh · ¦ *mal *mal ·· |
*ap √dhā √kan √kāś ¦ √śudh √śudh √iṣ ||
Rūpāvalī
[1] dbsc: saṃkliṣṭā
Kārikā Aṣṭādaśaḥ
Bhoktṛ bhojana, tad dheha, ¦
pratiṣṭhā, vastu śūnyatā. |
Tac ca, yena, yathā, dṛṣṭaṃ; ¦
yad arthaṃ, tasya, śūnyatā. || 1.18 ||
Chandas Śloka Pathyā
‐u̩ ‐u̍u ‐̩ ‐‐̍ ¦ u‐̩‐̍ ‐u̩ ‐u̍‐ |
‐ u̩ ‐u̍ u‐̩ ‐‐̍ ¦ u̩ ‐‐̍ ‐u̩ ‐u̍‐ ||
Dhātūni
√bhuj √bhuj · √dhi ¦ √sthā · *śūn |
···· √dṛṣ ¦ · √arth · *śūn ||
Kārikā Navadaśaḥ
Śubha dvayasya‸ prāpty arthas, ¦
sadā, sattva hitāya, ca |
saṃsāraā'atyajanaāarthaṃ, ca ¦
kuśalasya,ā'akṣayāya ca. || 1.19 ||
Chandas Śloka Ma Vipulā
u‐̍ u̩‐̍‐̩‸‐ ‐u̍ ¦ u‐̍ ‐u̩ u‐̍u ‐ |
‐̩‐‐̍uu̍‐̩‐ u ¦ uu‐̍‐̩u‐̍u ‐ ||
Dhātūni
√śubh *dvi √āp √arth ¦ · *sat √hi · |
√sṛ √tyaj √arth · ¦ √kuś √kṣi · ||
Kārikā Viṃśaḥ
Gotrasya ca,‸ viśuddhiyaarthaṃ, ¦
lakṣaṇa vyañjanaāāptaye, |
śuddhaye, bu[ddha] dharmāṇāṃ, ¦
bodhisattvaḥ prapadyate. || 1.20 ||
Chandas Śloka Ra Vipulā
‐‐̍u u‸u̩‐u‐̍ ¦ ‐u̍‐̩ ‐u̍‐̩u‐̍ |
‐u̍‐ ‐u̩ ‐‐̍‐ ¦ ‐u̩ ‐‐̍ u̩‐u̍‐ ||
Dhātūni
*go · √śudh √arth ¦ √lakṣ √añj √āp |
√śudh √budh √dhṛ ¦ (√budh *sat) √pad ||
Kārikā Ekaviṃśaḥ
Pudgalasya,ā'atha, dharmāṇām, ¦
abhāvaḥ, śūnyatā,'aatra, hi. |
Tad, abhāvasya, sadbhāvas. ¦
Tasmin, sā, śūnyatā'aaparā. || 1.21 ||
Chandas Śloka Pathyā
‐u̍‐‐̩u ‐‐̍‐ ¦ u̩‐‐̍ ‐u‐̩u ‐̍ |
u u̩‐‐̍u ‐̩‐‐̍ ¦ ‐‐ ‐̩ ‐u̍‐̩u‐̍ ||
Dhātūni
*pud · √dhṛ ¦ √bhū *śūn ·· |
· √bhū √bhū ¦ ·· *śūn *par ||
Kārikā Dvāviṃśaḥ
Saṅkliṣṭā,1 ced bhaven, naāasau. ¦
Muktās, syuḥ, sarva dehinaḥ. |
Viśuddhā, ced bhaven, naāasau. ¦
Vyāyāmo niṣphalo, bhavet. || 1.22 ||
Chandas Śloka Pathyā
‐̩‐‐̍ ‐̩ u‐̍ ‐̩‐ ¦ ‐‐̍ ‐ ‐̩u ‐u̍‐ |
u̩‐‐̍ ‐̩ u‐̍ ‐̩‐ ¦ ‐̍‐‐̩ ‐̍u‐̩ u‐̍ ||
Dhātūni
√kliṣ · √bhū ·· ¦ √muc √as · √dih |
√śudh · √bhū ·· ¦ √yam √phal √bhū ||
Rūpāvalī
[1] dbsc: saṃkliṣṭā
Kārikā Trayoviṃśaḥ
Na kliṣṭā, naāapi, vāāakliṣṭā, ¦
śuddhā,ā'aśuddhā, na ca,aieva, sā, |
prabhāsvaratvāc‸ cittasya. ¦
Kleśasya,āagantukatva taḥ. || 1.23 ||
Chandas Śloka Ma Vipulā
‐̩ ‐‐̍ ‐̩u̍ ‐̩‐‐̍ ¦ ‐‐̩‐‐̍ u ‐̩u ‐̍ |
u̩‐u‐ ‐̍ ‸ ‐̩‐̍‐ ¦ ‐‐̍‐̩‐u‐̍u̩ ‐̍ ||
Dhātūni
· √kliś ··· √kliś ¦ √śudh √śudh ···· |
√bhās √cit ¦ √kliś √gam · ||
|| iti, lakṣaṇa paricchedaḥ, prathamaḥ ||
Āvaraṇa Paricchedo Dvitīyaḥ
Kārikā Prathamaḥ
Vyāpi prādeśikaoudrikta1¦
samaāādāna vivarjanam, |
dvayaāāvaraṇam, ākhyātaṃ; ¦
navadhā, kleśalakṣaṇam. || 2.1 ||
Chandas Śloka Pathyā
‐‐̍ ‐̩‐u̍‐̩‐‐̍ ¦ u‐̩‐u̍ u̩‐u̍‐ |
u‐̩uu̍u ‐̩‐‐̍ ¦ uu̩‐ ‐u̍ ‐u̩‐ ||
Dhātūni
√vyāp √diś √ric ¦ *sam √dā √vṛj |
*dvi √vṛ √khyā ¦ √dhā (√kliś √lakṣ) ||
Rūpāvalī
[1] tsws: udriktam ¦ samādāna
Kārikā Dvitīyaḥ
Samyojana1,āanya,āāvaraṇam, ¦
udvega samupekṣayoḥ. |
Tattvadṛṣṭeś, ca satkāya ¦
dṛṣṭes, tad, vastu; nas,o'api, ca. || 2.2 ||
Chandas Śloka Bha Vipulā
‐̩‐u̍‐‐̩uu̍u ¦ ‐̩‐u̍ uu̩‐u̍‐ |
‐u̍‐̩‐̍ u ‐̩‐u̍ ¦ ‐‐̍ ‐̩ ‐u̍ ‐u̩ ‐̍ ||
Dhātūni
√yuj · √vṛ ¦ √vij √īkṣ |
(*tat √dṛś) · (√ki? ¦ √dṛś) · √vas ··· ||
Rūpāvalī
[1] dsbc: saṃyojana
[1] tsws: saṃyojana
Kārikā Tṛtīyaḥ
nirodha mārga ratneṣu, ¦
lābha satkāras; eva, ca, |
saṅkleśasya,1 parijñāne, ¦
śubha,āādau, daśadhā,āaparam2. || 2.3 ||
Chandas Śloka Pathyā
u̩‐u̍ ‐u̩ ‐‐̍u ¦ ‐u̍ ‐̩‐u̍ ‐u̩ ‐ |
‐̩‐‐̍u u‐̩‐‐̍ ¦ u‐̍‐ uu̩‐̍u‐̩ ||
Dhātūni
√rudh √marg √rā ¦ √labh √kṛ ·· |
√kliś √jñā ¦ √śubh · √dhā · ||
Rūpāvalī
[1] tsws: saṃlekhasya
[2] tsws: hetvāvaraṇam śubhādau daśadhāparam || ‐‐uu ‐u‐‐ uu‐u ‐
Kārikā Caturthaḥ
Aprayogas,o'anāyatane, ¦
'aayoga vihitaś; ca, yaḥ, |
naoutpattir, amanaskāraḥ, ¦
sambhārasya,āaprapūrṇatā. || 2.4 ||
Chandas Śloka Bha Vipulā
‐̍u̩‐‐̍‐̩uu̍‐ ¦ ‐̩‐u̍ u̩u‐̍ u ‐̩ |
‐̩‐u̍ u̩u‐̍ ‐̩‐̍ ¦ ‐̩‐‐̍‐u̩‐u̍‐ ||
Dhātūni
√yuj √yat ¦ √yuj √dhā ·· |
· √pat √man √kṛ ¦ √bhṛ *pūrṇ ||
Kārikā Pañcamaḥ
Gotra mitrasya, vaidhuryaṃ. ¦
Cittasya, parikheditā. |
Pratipatteś ca, vaidhuryaṃ. ¦
Kuduṣṭa, jana vāsatā. || 2.5 ||
Chandas Śloka Pathyā
‐u̍ ‐‐̍u ‐̩‐‐̍ ¦ ‐‐̍u uu̩‐u̍‐ |
uu̩‐‐̍ u ‐̩‐‐̍ ¦ u̩‐u̍ uu̩ ‐u̍‐ ||
Dhātūni
*go √mith √dhṛ ¦ √cit √khid |
√pat · √dhṛ ¦ · √jan √vas ||
Kārikā Ṣaṣtaḥ
Dauṣṭhulyam, avaśiṣṭatvaṃ. ¦
Trayāt, prajñā vipakvatā1. |
Prakṛtyā, ca,aieva, dauṣṭhulyaṃ. ¦
Kauśīdyaṃ2, ca, pramāditā. || 2.6 ||
Chandas Śloka Pathyā
‐‐̍u uu̩‐‐̍‐ ¦ u‐̍ ‐̩‐̍ u̩‐u̍‐ |
u̩‐‐̍ ‐u̩ ‐‐̍‐ ¦ ‐̩‐̍‐ ‐ u̩‐u̍‐ ||
Dhātūni
√duṣ √śiṣ ¦ *tri √jñā √pac |
√kṛ ·· √duṣ ¦ √sad · √mad ||
Rūpāvalī
[1] vipakvatā, āvipakvatā, avipakvatā
[2] mss: kausīdyaṃ
Kārikā Saptamaḥ
Saktir, bhave, ca bhoge ca, ¦
līna cittatvam, eva, ca. |
Aśraddhā,āanadhimuktiś ca, ¦
yathā, ruta vicāraṇā. || 2.7 ||
Chandas Śloka Pathyā
‐‐̍ u‐̍ u̩ ‐‐ ̍u ¦ ‐u̍ ‐‐̍u̩ ‐u̍ ‐ |
‐̩‐‐̍uu̩‐‐̍ u ¦ u‐̩ uu̍ u̩‐u̍‐ ||
Dhātūni
√sañj √bhū · √bhuj · ¦ √lī √cit ·· |
*śrad √muc · ¦ · √ru √car ||
Kārikā Aṣtamaḥ
Sad dharme,'aagauravaṃ, lābhe, ¦
gurutā,āakṛpatā, tathā. |
Śruta vyasanam, alpatvaṃ, ¦
samādhy aparikarmitā. || 2.8 ||
Chandas Śloka Pathyā
‐̩ ‐‐̍ ‐u̩‐ ‐‐̍ ¦ uu̍‐̩uu̍‐ u̩‐ |
u‐̩ uu̍u ‐̩‐̍‐ ¦ u̩‐ u̍uu̩‐u̍‐ ||
Dhātūni
*sat √dhṛ √gur √labh ¦ √gur √kṛp · |
√śru √vyas *alp ¦ √dhā √kṛ ||
Kārikā Navamaḥ
Śubhaṃ bodhiḥ, samādānaṃ, ¦
dhīmattā1, 'aabhrānty anāvṛtī, |
nṛtya2 trāso‸'āāmat saritvaṃ, ¦
vaśitvañ, ca śubhaāādayaḥ. || 2.9 ||
Chandas Śloka Ra Vipulā
u‐̩ ‐‐̍ u‐̩‐‐̍ ¦ ‐‐̍‐̩‐ u̍‐̩u‐̍ |
‐‐̍ ‐‐̩‸ ‐ u‐̍‐ ¦ u‐̍‐ u̩ u‐̍u‐̩ ||
Dhātūni
√śubh √budh √dā ¦ √dhī √bhram √vṛt |
√nṛt √tras √am √sṛ ¦ √vaś √śubh *ād ||
Rūpāvalī
[1] dsbc, grtl: dhīmattva
Kārikā Daśamaḥ
Trīṇi, trīṇi ca, eteṣāṃ, ¦
jñeyāny, āvaraṇāni, hi, |
pakṣya pāramitā, bhūmiṣ. ¦
Vaniyadā,āāvaraṇaṃ, punaḥ. || 2.10 ||
Chandas Śloka Pathyā
‐‐̍ ‐u̩ u̍ ‐̩‐‐̍ ¦ ‐‐̍ ‐̩uu‐̍u ‐̩ |
‐u̍ ‐u̩u̍‐̩ ‐‐̍ ¦ ‐u̍‐̩uu‐̍ u‐̩ ||
Dhātūni
*tri *tri ·· ¦ √jñā √vṛ · |
√pakṣ √mā √bhū ¦ √van √dā √vṛ · ||
Kārikā Ekādaśaḥ
Vastuvakauśala kausīdyaṃ, ¦
samādher, dvaya hīnatā. |
Aropaṇaāatha daurbalyaṃ, ¦
dṛṣṭi dauṣṭhulya duṣṭatā. || 2.11 ||
Chandas Śloka Pathyā
‐u̩‐u̍u ‐‐̩‐ ¦ u‐̩‐̍ uu̩ ‐u̍‐ |
u̩‐u̍‐u ‐̩‐‐̍ ¦ ‐u̍ ‐‐̩u ‐u̍‐ ||
Dhātūni
√vas √kuś kaus ¦ √dhā *dvi √hā |
√rup · √bal ¦ √dṛś √duṣ √duṣ ||
Kārikā Dvādaśaḥ
Aiśvaryasya,āatha, sugateḥ, ¦
sattvā'aatyāgasya, caāavṛtiḥ. |
Hāni vṛddhyoś ca, doṣāṇāṃ, ¦
guṇānām, avatāraṇe. || 2.12 ||
Chandas Śloka Na Vipulā
‐̍‐‐̩‐̍u u̩u‐̍ ¦ ‐‐̩‐‐̍u ‐̩u‐̍ |
‐u̩ ‐‐̍ u̩ ‐‐̍‐ ¦ u‐̩‐ u̍u̩‐u̍‐ ||
Dhātūni
√iṣ · √gam ¦ *sat √tyaj · √vṛt |
√hā √vṛdh · √duṣ ¦ *guṇ √tṝ ||
Kārikā Trayodaśaḥ
Vimocane,'aakṣayatve ca, ¦
nairantarye, śubhasya ca, |
niyatī, karaṇe, dharma ¦
sambhoga paripācane. || 2.13 ||
Chandas Śloka Pathyā
u̩‐u̍‐̩u‐̍‐̩ u ¦ ‐̩‐‐̍‐ u̩‐u̍ ‐ |
u̩u‐̍ uu̩‐ ‐u̍ ¦ ‐̩‐u̍ uu̩‐u̍‐ ||
Dhātūni
√muc √kṣi · ¦ *ant √śubh · |
√yam √kṛ √dhṛ ¦ √bhuj √pac ||
Kārikā Caturdaśaḥ
Sarvatragaāarthe, ‸ agraāarthe, ¦
niṣyandaāagraāarthas, eva, ca. |
Niṣparigrahataāarthe, vā1 ¦
santāna'aabhedas, eva, vā.2 || 2.14 ||
Chandas Śloka Ma Vipulā
‐‐̩u‐̍‐‸‐̩‐̍‐ ¦ ‐̩‐‐̍‐̩u ‐̍u ‐̩ |
‐̍u‐̩uu̍‐‐̩ ‐̍ ¦ ‐̩‐‐̍‐̩u̍ ‐̩u ‐̍ ||
Dhātūni
(*sarv √traṅg) √arth √aṅg √arth ¦ √syand √aṅg √arth ·· |
√grah √arth · ¦ √tan √bhid ·· ||
Rūpāvalī
[1] dbsc: niṣparigrahatārtha ca ¦ ‐u‐u u‐uu (artha[ś]ca ¦ ‐u‐u u‐‐u)
[2] dbsc: evaca
Kārikā Pañcadaśaḥ
Nissaṅkleśa viśuddhiy arthe, ¦
'aanānātvaāarthas, eva, ca, |
ahīna'aanadhikaāarthe, ca ¦
caturdhā, vaśitāāāśraye. || 2.15 ||
Chandas Śloka Pathyā
‐‐̩‐u̍ u̩‐ ‐̍‐ ¦ 'a‐‐̩‐̍u̩ ‐u ‐ |
u̩‐‐̍ uu̩‐‐̍ u ¦ u‐‐̍ uu̩‐u‐̍ ||
Dhātūni
√kliś √śudh √arth ¦ *nān √arth ·· |
√hā *adh √arth · ¦ · √vaś √śri ||
Kārikā Ṣoḍaśaḥ
Dharmadhātāvau, avidyā,eiyam, ¦
akliṣṭā, daśadhāāāvṛtiḥ. |
Daśa bhūmi vipakṣeṇa, ¦
pratipakṣa,āastu, bhūmayaḥ. || 2.16 ||
Chandas Śloka Pathyā
‐u̩‐‐̍ u̩‐‐̍u ¦ ‐̩‐‐̍ uu‐̩u‐̍ |
uu̩ ‐u̍ u̩‐‐̍‐ ¦ uu̩‐‐̍u̩ ‐u̍‐ ||
Dhātūni
(√dhṛ √dhā) √vid · ¦ √kliṣ √dhā √vṛt |
daś √bhū √pakṣ ¦ √pakṣ · √bhū ||
Kārikā Saptadaśaḥ
Kleśaāāvaraṇam, ākhyātaṃ, ¦
jñeyaāāvaraṇam, eva ca. |
Sarvāṇy āvaraṇāni,īiha, ¦
yat, kṣayān, muktir iṣyate. || 2.17 ||
Chandas Śloka Pathyā
‐‐̩uu̍u ‐̩‐̍‐ ¦ ‐‐̩uu̍u ‐̩u ‐̍ |
‐‐̍ ‐̩uu‐̍‐̩u̍ ¦ ‐ u‐̍ ‐̩u̍ ‐̩u‐̍ ||
Dhātūni
√kliṣ √vṛ √khyā ¦ √jñā √vṛ ·· |
*sarv √vṛ · ¦ · √kṣi √muc √iṣ ||
|| ity, āvaraṇa paricchedo, dvitīyaḥ ||
Tattva Paricchedas Tṛtīyaḥ
Kārikā Prathamaḥ
Mūla lakṣaṇa tattvābhyām1, ¦
aviparyāsa lakṣaṇam. |
Phala hetum, ayaṃ, tattvaṃ; ¦
sūkṣmau, dārikam, eva, ca. || 3.1 ||
Chandas Śloka Pathyā
‐u̩ ‐u̍u̩ ‐‐̍‐ ¦ u̍u̩‐‐u̍ ‐u̍‐ |
uu̍ ‐u̩ u‐ ‐‐̍ ¦ ‐‐̍ ‐u̍u ‐u ‐ ||
Dhātūni
√mūl √lakṣ *tat ¦ √ās √lakṣ |
√phal √hi · *tat ¦ *sūkṣ √dṛ ·· ||
Rūpāvalī
[1] dbsc: tattvam ¦ ‐u‐u u‐u ¦
Kārikā Dvitīyaḥ
Prasiddhaṃ, śuddhi viṣayaṃ, ¦
saṅgrāhyaṃ1, bheda lakṣaṇam, |
kauśalya tattvaṃ, daśadhā, ¦
hy2, ātma dṛṣṭi, vipakṣataḥ. || 3.2 ||
Chandas Śloka Pathyā
u̩‐‐̍ ‐̩u̍ uu̍‐ ¦ ‐̩‐‐̍ ‐̩u̍ ‐u̍‐
‐‐̍u ‐̩‐̍ uu̍‐ ¦ ‐u̍ ‐̩u̍ u̩‐u̍‐ ||
Dhātūni
√sidh √śudh √viṣ ¦ √grah √bhid √lakṣ |
√kuś *tat · ¦ *ātm √dṛś √pakṣ ||
Rūpāvalī
[1] tsws: saṅgrāho bheda
[2] dsbc, grtl: ¦ ātma dṛṣṭi
Kārikā Tṛtīyaḥ
Svabhāvas, trividhas,o'asac, ca ¦
nityaṃ sac ca,ā'apy, atattvataḥ. |
Sadasat, tattvataś, ca,eiti, ¦
svabhāva trayam, iṣyate. || 3.3 ||
Chandas Śloka Pathyā
u̩‐‐̍ u̩u‐̍‐ u̩ ¦ ‐‐̍ ‐̩ ‐̍ u̩‐u̍‐ |
uu̩‐ ‐u̍‐ ‐̩‐ ¦ u̩‐‐̍ uu̩ ‐u̍‐ ||
Dhātūni
√bhū √vidh *sat · ¦ · *sat ·· *tat |
*sat *tat ·· ¦ √bhū *tri √iṣ ||
Kārikā Caturthaḥ
Samāropaāapavādasya, ¦
dharma pudgalayor, iha, |
grāhya grāhakayoś, ca,āapi, ¦
bhāvaāabhāve, ca, darśanam. || 3.4 ||
Chandas Śloka Pathyā
u‐̩‐‐̍u̩‐‐̍u ¦ ‐u̍ ‐̩uu̍‐̩ u̍‐ |
‐u̩ ‐u̍u‐̩ ‐̍u ¦ ‐‐̩‐‐̍ u̩ ‐u̍‐ ||
Dhātūni
√ruh √vad ¦ √dhṛ *pud · |
√grah √grah ·· ¦ √bhū √bhū · √dṛś ||
Kārikā Pañcamaḥ
Yaj jñānān, na pravarteta. ¦
Taddhi, tattvasya, lakṣaṇam, |
asad artho, hy, anityaāarthas, ¦
utpāda vyaya lakṣaṇaḥ.1|| 3.5 ||
Chandas Śloka Pathyā
‐ ‐‐̍ ‐ u̩‐‐̍u ¦ ‐u̩ ‐‐̍u̩ ‐u̍‐ |
u̩u ‐‐̍ u̩‐‐̍u ¦ ‐̩‐‐̍ u̩u ‐u̍‐ ||
Dhātūni
· √jñā · √vṛt ¦ · *tat √lakṣ |
*sat √arth · *nit √arth ¦ √pad √i √lakṣ ||
Rūpāvalī
[1] dsbc: utpādadavyayalakṣaṇaḥ || ‐‐u‐ u u‐u‐ ||
Kārikā Ṣaṣtaḥ
Samalaāamala bhāvena, ¦
mūla tattve, yathā, kramam, |
duḥkham, ādāna lakṣmā,āākhyaṃ, ¦
sambandhena,āaparaṃ matam. || 3.6 ||
Chandas Śloka Pathyā
u̩u‐̍uu̩ ‐‐̍u ¦ ‐u̍ ‐‐̍ u‐̩ u‐̍ |
‐u̍ ‐̩‐u̍ ‐‐̩‐ ¦ ‐̩‐‐̍‐̩u‐̍ u‐̍ ||
Dhātūni
*mal *mal √bhū ¦ √mūl *tat · √kram |
*duḥ √dā √lakṣ √khyā ¦ √bandh *par √man ||
Kārikā Saptamaḥ
Abhāvaś, ca,āapy, atad, bhāvaḥ. ¦
Prakṛtiḥ, śūnyatā, matā, |
alakṣaṇañ, ca, nairātmyaṃ, ¦
tad, vilakṣaṇam, eva, ca. || 3.7 ||
Chandas Śloka Pathyā
u̩‐‐̍ ‐ u̩‐ ‐‐̍ ¦ u̩u‐̍ ‐u̍‐ u‐̍ |
u̩‐u̍‐ u ‐̩‐‐̍ ¦ ‐ u̩‐u̍u ‐u ‐̍ ||
Dhātūni
√bhū ··· √bhū ¦ √kṛ *śūn √man |
√lakṣ · *ātm ¦ · √lakṣ ·· ||
Kārikā Aṣtamaḥ
Svalakṣaṇañ, ca nirdiṣṭaṃ, ¦
duḥkha satyam, ataso, matam. |
Vāsanā,āātha, samutthānam; ¦
avisaṃyogas, eva, ca. || 3.8 ||
Chandas Śloka Pathyā
u̩‐u̍‐ u ‐̩‐‐̍ ¦ ‐u̩‐u̍ u‐̩ u‐̍ |
‐u̍‐u u‐̩‐u̍ ¦ u̩u̍‐̩‐u̍ ‐̩u ‐̍ ||
Dhātūni
√lakṣ · √diś ¦ *duḥ *sat · √man |
√vas · √sthā ¦ √yuj ·· ||
Kārikā Navamaḥ
Svabhāva dvayana1outpattir, ¦
mala śānti dvayaṃ, matam. |
Parijñāyāṃ, prahāṇe ca. ¦
Prāpti sākṣāt, kṛtā,vapi.2 || 3.9 ||
Chandas Śloka Pathyā
u̩‐‐̍ uu̩‐‐‐̍ ¦ uu̍ ‐‐̩ u‐̍ u̩‐̍ |
u‐̩‐‐̍ u̩‐‐̍ ‐ ¦ ‐̩u̍ ‐‐̩ u‐̍ u‐̩ ||
Dhātūni
√bhū *dvi √pat ¦ *mal √śam *dvi √man |
√jñā √hā ¦ √āp √sākṣ √kṛ ||
Rūpāvalī
[1] dvayāno u‐‐‐‐ ¦
[2] dsbc: kṛtāvayam
Kārikā Daśamaḥ
Mārga satyaṃ, samākhyātaṃ, ¦
prajñapti pratipattitaḥ. |
Tathā,oudbhāva naya1oudāraṃ. ¦
Paramaāarthan, tu, ekataḥ. || 3.10 ||
Chandas Śloka Pathyā
‐u̍ ‐̩‐̍ u‐̩‐‐̍ ¦ ‐̩‐‐̍ uu̩‐u̍‐ |
u‐̩‐u̍ u‐̩‐‐̍ ¦ uu‐̩‐̍ u̩ ‐u‐̍ ||
Dhātūni
√mārg *sat √khyā ¦ √jñā √pat |
· √bhū √nī √ṛ ¦ *par √arth ·· ||
Rūpāvalī
[1] dsbc: nayaudāraṃ
Kārikā Ekādaśaḥ
Artha prāpti prapattyā, hi, ¦
paramaāarthas, tridhā mataḥ. |
Nirvikāraāaviparyāsa ¦
pariniṣpattito, dvayam. || 3.11 ||
Chandas Śloka Pathyā
‐‐̍ ‐̩‐̍ u̩‐‐̍ u ¦ u̩u‐̍‐ u‐̩ u‐̍ |
‐u̩‐‐̍u‐̩‐u̍ ¦ uu̍‐̩‐u̍‐ u‐̩ ||
Dhātūni
√arth √āp √pat · ¦ *par √arth √dhā √man |
√kṛ √ās ¦ √pat *dvi ||
Kārikā Dvādaśaḥ
Loka prasiddham, ekasmāt. ¦
Trayād, yukti prasiddhakam. |
Viśuddha1gocaraṃ, dvedhā, ¦
ekasmād, eva, kīrtitam. || 3.12 ||
Chandas Śloka Pathyā
‐‐̍ u̩‐u̍ ‐‐̩‐ ¦ u‐̍ ‐‐ u̩‐u̍‐ |
u̩‐u̍ ‐̩u‐̍ ‐‐̩ ¦ ‐‐̍‐ ‐u̩ ‐u̍‐ ||
Dhātūni
√lok √sidh *ek ¦ *tri √yuj √sidh |
√śudh √car √dhā ¦ *ek · √kīrt ||
Rūpāvalī
[1] tsws: viśuddhi
Kārikā Trayodaśaḥ
Nimittasya vikalpasya, ¦
nāmnaś, ca dvaya saṅgrahaḥ, |
samyag, jñāna satattvasya, ¦
ekena,aieva, ca saṅgrahaḥ. || 3.13 ||
Chandas Śloka Pathyā
u̩‐‐̍u u̩‐‐̍u ¦ ‐‐̍ ‐̩ uu̍ ‐̩u‐̍ |
‐̩‐ ‐u̍ u̩‐‐̍u ¦ ‐‐̩‐̍u u ‐̩u‐̍ ||
Dhātūni
√mā √kḷp ¦ √nam · *dvi √grah |
√yaj √jñā *tat ¦ *ek ·· √grah ||
Kārikā Caturdaśaḥ
Pravṛtti tattvaṃ, dvividhaṃ, ¦
sanniveśa kupannatā. |
Ekaṃ, lakṣaṇa vijñapti. ¦
Śuddhi, samyak, prapannatā. || 3.14 ||
Chandas Śloka Pathyā
u̩‐u̍ ‐‐̍ u̩u‐̍ ¦ ‐u̩‐u̍ u̩‐u̍‐ |
‐‐̩ uu̍u ‐̩‐u̍ ¦ ‐u̍ ‐‐ u̩‐u̍‐ ||
Dhātūni
√vṛt *tat √vidh ¦ √viś √pad |
*ek √lakṣ √jñā ¦ √śudh · √pad ||
Kārikā Pañcadaśaḥ
Eka hetutva bhoktṛtva ¦
kartṛtva, vaśa vartane. |
Ādhipatyā,āartha nityatve. ¦
Kleśa śuddhy āśraye,'aapi, ca. || 3.15 ||
Chandas Śloka Pathyā
‐u̩ ‐‐̍u̩ ‐‐̍u̩ ¦ ‐‐̍u̩ uu ‐u̍‐ |
‐u̩‐‐̍u̩ ‐‐̍‐̩ ¦ ‐u̍ ‐ ‐̩u‐̍u ‐̩ ||
Dhātūni
*ek √hi √bhuj ¦ √kṛ √vaś √vṛt |
√pat √arth *nit ¦ √kliś √śudh √śri ·· ||
Kārikā Ṣoḍaśaḥ
Yogitvā,āamukta muktatve, ¦
hy, ātma1 darśanam, eṣu, hi, |
parikalpa vikalpaāartha ¦
dharmatā,āarthena, teṣu, te. || 3.16 ||
Chandas Śloka Pathyā
‐‐̍‐̩‐u̍ ‐‐̩‐ ¦ ‐u̍ ‐u̩u ‐̍u ‐̩ |
uu̩‐u̍ u̩‐‐̍u ¦ ‐u̍‐̩‐̍u ‐̩u ‐̍ ||
Dhātūni
√yuj √muc √muc ¦ · *ātm √dṛś ·· |
√kḷp √kḷp √arth ¦ √dhṛ √arth ·· ||
Rūpāvalī
[1] dsbc: ātma
Kārikā Saptadaśaḥ
Anekatvaāabhisaṅkṣepa ¦
paricchedaāartha, āditaḥ, |
grāhaka grāhya, tad, grāha ¦
bījaāarthaś, caāaparo mataḥ. || 3.17 ||
Chandas Śloka Pathyā
u̩‐‐̍‐u̩‐‐̍u ¦ u‐̩‐‐̍u ‐̩u‐̍ |
‐u̍‐ ‐u̩ ‐ ‐u̍ ¦ ‐‐̩‐̍ ‐̩u‐̍ u‐̍ ||
Dhātūni
*ek √kṣip ¦ √chid √arth · |
√grah √grah · √grah ¦ √bīj √arth · *par √man ||
Kārikā Aṣṭādaśaḥ
Veditāāartha pariccheda ¦
bhogāya, dvāratās,o'aparam. |
Punar, hetu phalaāayāsān, ¦
āropaāanapavādataḥ. || 3.18 ||
Chandas Śloka Pathyā
‐u̍‐̩u̍ u‐̩‐u̍ ¦ ‐‐̩‐ ‐u̍‐̩u‐̍ |
u‐̩ ‐u̍ u‐̍‐̩‐̍ ¦ ‐̩‐‐̍uu̩‐u̍‐ ||
Dhātūni
√vid √arth √chid ¦ √bhuj *dvār *par |
· √hi √phal √as ¦ √rūp √vad ||
Kārikā Navadaśaḥ
Aniṣṭaeiṣṭa viśuddhīnāṃ, ¦
samotpattiy ādhipatyayoḥ, |
samprāpti samudācāra, ¦
pāratantrya,āarthatas,o'aparam. || 3.19 ||
Chandas Śloka Pathyā
u̩‐‐̍u u̩‐‐̍‐ ¦ u‐̩‐ ‐̍u̩‐u̍‐ |
‐‐̩u̍ uu̩‐̍‐u̩ ¦ ‐u̍‐ ‐u̍‐̩u‐̍ ||
Dhātūni
√iṣ √iṣ √śudh ¦ √pat √pat |
√āp √car ¦ √tan √arth *par ||
Kārikā Viṃśaḥ
Grahaṇa sthāna sandhāna ¦
bhoga śuddhi dvaya,āarthataḥ, |
phala hetuūupayogaāartha, ¦
naoupayogāt, tathā,āaparam. || 3.20 ||
Chandas Śloka Pathyā
uu̍‐̩ ‐u̍ ‐̩‐u̍ ¦ ‐u̍ ‐‐̩ u‐̍u‐̩ |
uu̩ ‐‐̍u‐‐̩u ¦ ‐̍u̩‐‐̍ u‐̩u‐̍ ||
Dhātūni
√grah √sthā √dhā ¦ √bhuj √śudh *dvi √arth |
√phal √hi √yuj √arth ¦ · √yuj · *par ||
Kārikā Ekaviṃśaḥ
Vedanās, animittaāartha, ¦
tatn, nimitta prapattitaḥ, |
tat,cchśama pratipakṣaāartha ¦
yogād, aparam iṣyate. || 3.21 ||
Chandas Śloka Pathyā
‐̩u‐̍ uu̩‐‐̍u ¦ ‐ u̩‐‐̍ u̩‐u̍‐ |
‐̩ u‐̍ uu̩‐‐̍u ¦ ‐‐̍ u̩uu̍ ‐u̩‐ ||
Dhātūni
√vid √mā √arth ¦ · √mā √pat |
· √śam √pakṣ √arth ¦ √yuj *par √iṣ ||
Kārikā Dvāviṃśaḥ
Guṇa doṣaāavikalpena, ¦
jñānena, parataḥ svayam, |
niryāṇād, aparaṃ, jñeyaṃ, ¦
saprajñapti sahetukāt. || 3.22 ||
Chandas Śloka Pathyā
uu̩ ‐‐̍u̩‐‐̍‐ ¦ ‐‐̍u uu̩‐ u̍‐ |
‐̩‐‐̍ u̩u‐̍ ‐̩‐ ¦ ‐̍‐̩‐u̍ u̩‐u̍‐ ||
Dhātūni
*gun √duṣ √kḷp ¦ √jñā ·· |
√yā *par √jñā ¦ √jñā √hi ||
Nimittāt, praśamāt, sārthāt, ¦
paścimaṃ samudāhṛtam. || 3.23 ||
| √mā √śam √arth ¦ *paśc √hṛ |
|| Iti, tattva paricchedas tṛtīyaḤ ||
Pratipakṣa Bhāvanā Avasthā Phala Paricchedaś Caturthaḥ
Kārikā Prathamaḥ
Dauṣṭhulyāt, tarṣa hetutvād, ¦
vastutvād, avimohataḥ, |
catus satyaāavatārāya, ¦
smṛty upasthāna bhāvanā. || 4.1 ||
Chandas Śloka Pathyā
‐‐̍‐ ‐̩u̍ ‐‐̩‐ | ‐‐̍‐̩ u̍u̩‐u̍‐ |
u‐̍ ‐‐̍u̩‐‐̍‐ ¦ ‐̩ u̍‐̩‐u̍ ‐̩u̍‐ ||
Dhātūni
√duṣ √tṛṣ √hi ¦ √vas √muh |
cat *sat √tṝ ¦ √smṛ √sthā √bhū
Kārikā Dvitīyaḥ
Parijñāte, vipakṣe ca, ¦
pratipakṣe ca, sarvathā |
tad, apāyāya, vīryaṃ, hi, ¦
caturdhā, sampravartate. || 4.2 ||
Chandas Śloka Pathyā
u‐̩‐‐̍ u̩‐‐̍ ‐ ¦ uu̩‐‐̍ u ‐u̩‐ |
u u‐̩‐u̍ ‐̩‐ u̍ ¦ u‐̩‐̍ ‐u̩‐u̍‐ ||
Dhātūni
√jñā √pakṣ · ¦ √pakṣ ·· |
· √i √vīr · ¦ √dhā √vṛt ||
Kārikā Tṛtīyaḥ
Karmaṇyatā sthites, tatra, ¦
sarvaāarthānāṃ, samṛddhaye, |
pañca doṣa prahāṇaāaṣṭa ¦
saṃskāra bhāvana1āanvayā || 4.3 ||
Chandas Śloka Pathyā
‐̩‐u̍‐ u̩‐̍ ‐u̩ ¦ ‐‐̩‐‐̍ u̩‐u̍‐ |
‐u̍ ‐‐̍ u̩‐‐̍u ¦ ‐̩‐u̍ ‐u̍‐̩u‐̍ ||
Dhātūni
√kṛ √sthā · ¦ √arth √ṛdh |
(*pañch √duṣ) √hā aṣṭ ¦ √kṛ √bhū √i ||
Rūpāvalī
[1] dbsc: saṃskārāsevana
Kārikā Caturthaḥ
Kausīdyam, avavādasya ¦
sammoṣo, laya uddhavaḥ, |
asaṃskāras,o'atha, saṃskāraḥ, ¦
pañca doṣās, ime, matāḥ. || 4.4 ||
Chandas Śloka Pathyā
‐‐̍u uu̩‐‐̍u ¦ ‐̩‐‐̍ uu̍ ‐̩u‐̍ |
u‐̩‐‐̍u ‐̩‐‐̍ ¦ ‐u̍ ‐‐̍ u̩‐̍ u‐̍ ||
Dhātūni
kauś √vad ¦ √muṣ √lī √dhū |
√kṛ √kṛ ¦ (√pañc √duṣ) √man ||
Kārikā Pañcamaḥ
Āśrayas,o'athāśritas, tasya, ¦
nimittaṃ phalam; eva, ca, |
ālambane, asammoṣo1, ¦
layaauauddhatyaāanubuddhya2, nā. || 4.5 ||
Chandas Śloka Pathyā
‐̩u‐̍‐̩u‐̍ ‐u ¦ u̩‐‐̍ uu̩ ‐u̍ ‐ |
‐̩‐u̍‐ u̍‐̩‐‐̍ ¦ u‐̩‐‐̍u̩‐u̍ ‐ ||
Dhātūni
√āśri √āśri · ¦ √mā √phal ·· |
√lamb √muṣ ¦ √lī √dhū √budh nā ||
Rūpāvalī
[1] dbsc: ālambane 'sammoṣo ‐‐u‐ ‐‐‐ ¦
[2] anubuddhyānā u u‐‐‐ | anubuddhyanā u u‐u‐ |
[2] tsws: anubuddhathanā uu ‐uu‐ |
Kārikā Ṣaṣtaḥ
Tad, apāyaāabhisaṃskāraḥ, ¦
śāntau, praśaṭha vāhitā, |
ropite, mokṣa bhāgīye, ¦
chanda1yogā,āādhipatya, taḥ. || 4.6 ||
Chandas Śloka Pathyā
u u̩‐‐̍u‐̩‐‐̍ ¦ ‐‐̍ u̩uu̍ ‐u̩‐ |
‐u̍‐ ‐u̩ ‐‐̍‐ ¦ ‐u̩ ‐‐̍u̩‐u̍ ‐ ||
Dhātūni
· √i √kṛ ¦ √śam √śaṭh √vāh |
√rūp √muc √bhaj ¦ √chand √yuj √pat · ||
Rūpāvalī
[1] dbsc: cchanda ¦
Kārikā Saptamaḥ
Ālambane, asammoṣās1, ¦
visāra vicayasya; ca |
vipakṣasya, hi, saṃlekhāt, ¦
pūrvasya, phalam uttaram. || 4.7 ||
Chandas Śloka Pathyā
‐̩‐u̍‐̩ u̍‐̩‐‐̍ ¦ u̩‐u̍ u̩u‐̍u ‐ |
u̩‐‐̍u u ‐̩‐‐̍ ¦ ‐‐̍u̩ uu̍ ‐̩u‐̍ ||
Dhātūni
√lamb √muṣ ¦ √sṛ √ci · |
√pakṣ · √likh ¦ *pūrṇ √phal *tar ||
Rūpāvalī
[1] dbsc: ālambane'asammoṣā ¦ ‐‐u‐ ‐‐‐ ¦
Kārikā Aṣtamaḥ
Dvaudvau nirvedha bhāgīyau,āv ¦
indriyāṇi,1 balāni ca, |
āśrayaāaṅgaṃ, svabhāvaāaṅgaṃ, ¦
niryāṇaāaṅgaṃ tṛtīyakam. || 4.8 ||
Chandas Śloka Pathyā
‐̍‐ ‐̩‐u̍ ‐‐̩‐ ¦ ‐u̍‐u̩ u‐̍u ‐ |
‐̍u‐̩‐ u̍‐‐̩‐ ¦ ‐̩‐‐̍‐ u̩‐u̍‐ ||
Dhātūni
*dvi √vidh √bhaj ¦ √ind √bal · |
√āśri √aṅg √bhū √aṅg ¦ √yā √aṅg *tri ||
Kārikā Navamaḥ
Caturtham, anuśaṃsaāaṅgaṃ, ¦
niḥkleśaāaṅgaṃ, tridhā matam, |
nidānena,āāśrayeṇa,eiha, ¦
svabhāvena ca, deśitam. || 4.9 ||
Chandas Śloka Pathyā
u‐̍u uu̩‐‐̍‐ ¦ ‐̩‐‐̍‐ u‐̩ u‐̍ |
u̩‐‐̍‐̩u‐̍‐̩‐̍ ¦ u̩‐‐̍u u̩ ‐u̍‐ ||
Dhātūni
cat *śaṃs √aṅg ¦ √kliś √aṅg √dhā √man |
√dā √āśri · ¦ √bhū · √diś ||
Kārikā Daśamaḥ
Paricchedas,o'atha, samprāptiḥ, ¦
parasambhāvanā, tridhā. |
Vipakṣa pratipakṣaś ca, ¦
mārgasya,āaṅgaṃ, tad, aṣṭadhā. || 4.10 ||
Chandas Śloka Pathyā
u‐̩‐‐̍u ‐̩‐‐̍ ¦ u̍u‐̩‐u̍‐ u̩‐ |
u̩‐‐̍ uu̩‐‐̍ u̩ ¦‐‐̍‐̩‐̍ u̩ ‐u̍‐ ||
Dhātūni
√chid · √āp ¦ √bhū √dhā |
√pakṣ √pakṣ · ¦ √mārg √aṅg · √dhā ||
Kārikā Ekādaśaḥ
Dṛṣṭau, śīle,'aatha, saṃlekhe, ¦
paravijñaptir iṣyate. |
Kleśaoupakleśa, vai, bhutva ¦
vipakṣa pratipakṣatā. || 4.11 ||
Chandas Śloka Pathyā
‐‐̩ ‐‐̍u ‐̩‐‐̍ ¦ u̍u‐̩‐u̍ ‐u̩‐ |
‐‐̍‐‐̩u ‐̍ ‐u̩ ¦ u̩‐‐̍ uu̩‐u̍‐ ||
Dhātūni
√dṛś √śīl · √likh ¦ √jñā √iṣ |
√kliś √kliś · √bhū ¦ √pakṣ √pakṣ ||
Kārikā Dvādaśaḥ
Anukūlā, viparyastā, ¦
sānubandhā, viparyayā, |
aviparyastā,1viparyāsān,2 ¦
anubandhā3 ca bhāvanā. || 4.12 ||
Chandas Śloka Pathyā
uu̩‐‐̍ u‐̩‐‐̍ | ‐u̩‐‐̍ u‐̩u‐̍ |
u̍u‐̩‐‐̍ u‐̩‐‐̍ ¦ uu̩‐‐̍ u̩ ‐u̍‐ ||
Dhātūni
√kul √as ¦ √bandh √i |
√as √ās ¦ √bandh · √bhū ||
Rūpāvalī
[1] dbsc: tsws: aviparyasta
[1] viparyayā|aviparyastā viparyāsān ¦ u u‐‐‐ u‐‐‐ ¦
[2] dbsc: viparyāsā'n
[3] grtl, dbsc: anubandha
Kārikā Trayodaśaḥ
Ālambana manaskāra ¦
prāptitas, tad, viśiṣṭatā, |
hetuv avasthā,āavatāraāākhyā, ¦
prayoga phala sañjñitā1. || 4.13 ||
Chandas Śloka Pathyā
‐̩‐u̍u̩ u‐̍‐‐̩ ¦ ‐u̍‐ ‐ u̩‐u̍‐ |
‐ u̩‐‐̍u̩‐‐̍‐ ¦ u̩‐u̍ u̩u̍ ‐̩u‐̍ ||
Dhātūni
√lamb (√man √kṛ) ¦ √āp · √śiṣ |
√hi √sthā √tṝ √khyā ¦ √yuj √phal √jñā ||
Rūpāvalī
[1] mss: saṃjñitā
Kārikā Caturdaśaḥ
Kāryaāakārya viśiṣṭā, ca ¦
uttaraāanuttarā ca, sā, |
adhimuktau, praveśe ca ¦
niryāṇe, vyākṛtāv, api. || 4.14 ||
Chandas Śloka Pathyā
‐‐̩‐u̍ u̩‐‐̍ u ¦ ‐̩u‐̍‐̩u‐̍ u ‐̩ |
uu̩‐‐̍ u̩‐‐̍ u ¦ ‐̩‐‐̍ ‐̩u‐̍ u‐̩ ||
Dhātūni
√kṛ √kṛ śiṣ · ¦ √tṝ √tṝ ·· |
√muc √viś · ¦ √yā √kṛ · ||
Kārikā Pañcadaśaḥ
Kathikatve,1'aabhiṣeke, ca ¦
samprāptāv, anuśaṃsane, |
kṛtya,āanuṣṭhāna uddiṣṭā. ¦
Dharma dhātau,2 tridhā, punaḥ. || 4.15 ||
Chandas Śloka Pathyā
uu̩‐‐̍ u̩‐‐̍ u ¦ ‐̩‐‐̍ uu̩‐u̍‐ |
‐‐̍‐̩‐u̍ ‐̩‐‐̍ ¦ ‐u̍ ‐‐̩ u‐̍ u‐̩ ||
Dhātūni
√kath √sic ¦ √āp *śaṃs |
√kṛ √sthā √diś ¦ (√dhṛ √dhā) ·· ||
Rūpāvalī
[1] tsws: kathikatvābhiṣeke
[2] dbsc: dharmādhātau
Kārikā Ṣoḍaśaḥ
Aśuddhā,ā aśuddha śuddhā, ca ¦
viśuddhā ca, yathā,āarthataḥ, |
pudgalānāṃ, vyavasthānaṃ; ¦
yathā, yoga mato, matam. || 4.16 ||
Chandas Śloka Pathyā
u̩‐‐̍‐u̩ ‐‐̍ u ¦ u̩‐‐̍ u u‐̩u‐̍ |
‐̩u‐̍‐ u‐̩‐‐̍ ¦ u‐̩ ‐u̍ u‐̩ u‐̍ ||
Dhātūni
√śudh √śudh √śudh · ¦ √śudh ··· |
*pud √sthā ¦ · √yuj √man √man ||
Kārikā Saptadaśaḥ
Bhājanatvaṃ, vipākaāākhyaṃ, ¦
balan, tasya,āādhipatya taḥ, |
rucir, vṛddhir, viśuddhiś ca, ¦
phalam, etad, yathā, kramam. || 4.17 ||
Chandas Śloka Pathyā
‐u̍‐‐̩ u̍‐‐̩‐̍ ¦ u‐̩ ‐‐̍u̩‐u̍ ‐ |
u‐̍ ‐‐̩ u̍‐‐̩ u ¦ uu̍ ‐‐̩ u‐̍ u‐̩ ||
Dhātūni
√bhaj √pac √khyā ¦ √bal · √pat · |
√ruc √vṛdh √śudh · ¦ √phal ·· √kram ||
Kārikā Aṣṭādaśaḥ
Uttaraouttaram, ādyañca, ¦
tad, abhyāsat, samāpti, taḥ, |
ānukūlyād vipakṣāc, ca ¦
visaṃyogād, viśeṣataḥ. || 4.18 ||
Chandas Śloka Pathyā
‐̩u‐̍uu̩ ‐̩‐u̍ ¦ u̍ u̩‐‐̍ u̩‐u̍ ‐ |
‐u̩‐‐̍ u̩‐‐̍ u ¦ u‐̩‐‐̍ u̩‐u̍‐ ||
Dhātūni
√tṝ √tṝ √añc ¦ · √as √āp · |
√kul √pakṣ · ¦ √yuj √śiṣ ||
Uttaraāanuttaratvāc, ca ¦
phalam, anyat, samāsataḥ |
Chandas Śloka Pathyā
‐̩u‐̍‐̩u‐̍‐ u̩ ¦ uu̍ ‐‐ u̩‐u̍‐ |
Dhātūni
√tṝ √tṝ · ¦ √phal ·· |
Yānā Anuttarya Paricchedaḥ Pañcamaḥ
Kārikā Prathamaḥ
Ānuttaryaṃ, prapattau, hi, ¦
punar, ālambane, matam. |
Samudāgama uddiṣṭaṃ, ¦
pratipattis, tu, ṣaḍvidhā. || 5.1 ||
Chandas Śloka Pathyā
‐‐̩‐‐̍ u̩‐‐̍ u ¦ uu̍ ‐̩‐u̍‐̩ u‐̍ |
u̍u‐̩uu̍ ‐̩‐‐̍ ¦ uu̩‐‐̍ u̩ ‐̍u̩‐ ||
Dhātūni
√tṝ √pat · ¦ · √lamb √man |
√gam √diś ¦ √pat · √dhā ||
Kārikā Dvitīyaḥ
Paramaāartha1 manaskāre, ¦
anudharmānta2 varjane, | n. leaving avoidance
·
Paramātha manaskāre ¦
anudharme 'ntavarjane | antavarjana
·
viśiṣṭā, caāaviśiṣṭā, ca ¦
paramā dvādaśaāatmikā. || 5.2 ||
Chandas Śloka Pathyā
uu‐̍u̩ u‐̍‐‐̩ ¦ uu̩‐‐̍u ‐̩u‐̍ |
u̩‐‐̍ ‐u̩‐‐̍ u ¦ uu̍‐ ‐̩u‐̍u‐̩ ||
Dhātūni
*par √arth (√man√kṛ) ¦ √dhṛ √vṛj |
√śiṣ · √śiṣ · ¦ · √ dvā *ātm ||
Rūpāvalī
[1] grtl, dbsc: atha
[2] grtl, dbsc: anudharme
Kārikā Tṛtīyaḥ
Audāryam, āyatatvañ, ca ¦
adhikaras,1o'akṣayaāātmatā, |
nairantaryam, akṛcchratvaṃ, ¦
vibhūtvañ,2 ca parigrahaḥ. || 5.3 ||
Chandas Śloka Pathyā
‐̩‐u̍ ‐̩u‐̍‐ u ¦ uu̩u‐̍u‐̩u‐̍ |
‐̍‐̩‐u̍ u̩‐‐̍‐ ¦ ‐̩‐‐̍ u u‐̩u‐̍ ||
Dhātūni
*aud √yat · ¦ √kṛ √kṣi *ātm |
*ant √kṛś ¦ √bhū · √grah ||
Rūpāvalī
[1] grtl, dbsc: adhikaro
[2] grtl, dbsc: vittatvañ
Kārikā Caturthaḥ
Ārambha prāpti niṣyanda ¦
niṣpattiḥ, paramaāāmatā, |
tataś ca, paramaāarthena, ¦
daśa pāramitāāāmatāḥ. || 5.4 ||
Chandas Śloka Pathyā
‐̩‐‐̍ ‐̩u̍ ‐̩‐u̍ ¦ ‐̩‐‐̍ u̩u‐̍u‐̩ |
u‐̍ u u̩u‐̍‐̩u ¦ uu̍ ‐u̩u‐̍u‐̩ ||
Dhātūni
√rabh √āp √syand ¦ √pat *par √man |
·· *par √ārth ¦ daś √mā √man ||
Kārikā Pañcamaḥ
Dānaṃ, śīlaṃ, kṣamā, vīryaṃ, ¦
dhyānaṃ, prajñā, upāyatā, |
praṇidhānaṃ, balaṃ, jñānam, ¦
etāḥ, pāramitā daśa1. || 5.5 ||
Chandas Śloka Pathyā
‐‐̍ ‐‐̩ u‐̍ ‐‐̩ ¦ ‐‐̍ ‐̩‐ u̍‐u̩‐ |
uu̩‐‐̍ u‐̩ ‐u̍ ¦ ‐̩‐ ‐̍u̩u‐̍ u‐̩ ||
Dhātūni
√dā √śīl √kṣam √vīr ¦ √dhī √jñā √i |
√dhā √bal √jñā ¦ · √mā daś ||
Rūpāvalī
[1] daśa pāramitā || uu ‐uu‐ || (pāramitā daśa || ‐u u‐u‐ ||)
[1] grtl: daśeti || ‐‐‐u u‐u‐‐ ||
Kārikā Ṣaṣtaḥ
Anugrahas,o'avighātaś, ca ¦
karma, tasya ca, marṣaṇam, |
guṇa vṛddhiś ca, sāmarthyam,1 ¦
avatāra vimocane. || 5.6 ||
Chandas Śloka Pathyā
u‐̩u‐̍u̩‐‐̍ u̩ ¦ ‐u̍ ‐u̩ u ‐u̍‐ |
uu̍ ‐‐̩ u̍ ‐̩‐u̍ ¦ uu̩‐u̍ u̩‐u̍‐ ||
Dhātūni
√grah √han · ¦ √kṛ ·· √mṛṣ |
*guṇ √vṛdh · √arth ¦ √tṝ √muc ||
Rūpāvalī
[1] grtl: sattvānām
Kārikā Saptamaḥ
Akṣayatvaṃ, sadā, vṛttir, ¦
niyataṃ1, bhoga pācane. |
Yathā, prajñapti, taso, dharma ¦
mahāyāna manas, kriyā. || 5.7 ||
Chandas Śloka Pathyā
‐̩u‐̍‐ u‐̩ ‐‐̍ ¦ u̩u‐̍ ‐u̩ ‐u̍‐ |
u̍‐ ‐̩uu̍ ‐̩ ‐u̍ ¦ u‐̩‐u̍ u‐̩ u‐̍ ||
Dhātūni
√kṣi · √vṛt ¦ √yam √bhuj √pac |
· √jñā · √dhṛ ¦ (√mah √yā) √kṛ ||
Rūpāvalī
[1] tsws: niyatir
Kārikā Aṣtamaḥ
Bodhisattvasya, satataṃ, ¦
prajñayā triprakārayā, |
dhātu puṣṭyai,1 praveśāya, ¦
caāartha siddhyai, bhavati,yasau || 5.8 ||
Chandas Śloka Na Vipulā
‐u̍‐‐̩u uu̍‐ ¦ ‐̩u‐̍ ‐u̩‐u̍‐ |
‐u̍ ‐̩‐̍ u̩‐‐̍u ¦ ‐u̍ ‐̩‐̍ u̩‐̍ u‐̩ ||
Dhātūni
(√budh *sat) · ¦ √jñā √kṛ |
√dhā √puṣ √viś ¦ √arth √sidh √bhū · ||
Rūpāvalī
[1] tsws, dbsc: dhātu puṣṭayai, praveśāya ¦ ‐u‐u‐ u‐‐‐ ¦
Kārikā Navamaḥ
Saṃyuktā, dharma caritaiḥ, ¦
sā jñeyā, daśabhiḥ, punaḥ, |
lekhanā,1 pūjanā, dānaṃ, ¦
śravaṇaṃ, vācanā,oudgrahaḥ || 5.9 ||
Chandas Śloka Na Vipulā
‐̩‐‐̍ ‐u̩ uu̍‐ ¦ ‐̩ ‐‐̍ u̩u̍‐ u‐ |
‐u̍‐ ‐u̍‐ ‐‐̍ ¦ uu̍‐ ‐u̍‐̩u‐̍ ||
Dhātūni
√yuj √dhṛ √car ¦ · √jñā daś · |
√likh √pūj √dā ¦ śru √vac √grah ||
Rūpāvalī
[1] tsws: lekhanam
Kārikā Daśamaḥ
Prakāśanā,āatha,‸ svādhyāyaś, ¦
cintanā, bhāvanā ca, tat, |
ameya, puṇya‸skandhaṃ, hi, ¦
caritaṃ,1 tad, daśaāātmakam. || 5.10 ||
Chandas Śloka Ma Vipulā
u̩‐u̍‐‐̩‸ ‐̩‐‐̍ ¦ ‐u̩‐ ‐u̍‐ u̩ ‐̍ |
u̩‐u̍ ‐‐̩‸ ‐‐̍ u̩ ¦ uu̍‐ ‐ u‐̩u‐̍ ||
Dhātūni
√kāś · √dhī ¦ √cint √bhū ·· |
√mā *puṇ √skand · ¦ √car · daś *ātm ||
Rūpāvalī
[1] grtl: caritan tad
Kārikā Ekādaśaḥ
Viśeṣād, akṣayatvāc ca, ¦
parānugrahatās,o'aśamāt, |
avikṣiptā,ā aviparyāsa, ¦
praṇatā,1 caāanudhārmikī. || 5.11 ||
Chandas Śloka Pathyā
u̩‐‐̍ ‐̩u‐̍‐ u̩ ¦ u‐̍‐̩uu̍‐̩u‐̍ |
u‐̩‐‐̍u‐̩‐‐̍ ¦ u̩u‐̍ ‐u̩‐u̍‐ ||
Dhātūni
√śiṣ √kṣi · ¦ √grah √śam |
√kṣip, √ās ¦ √nam · √dhṛ ||
Rūpāvalī
[1] tsws: pariṇatā cānudhārmikī || uuu‐ ‐u‐u‐ ||
Kārikā Dvādaśaḥ
Vyutthānaṃ, viṣaye, sāras. ¦
Tathā, svāda layaouddhavaḥ, |
sambhāvanā,āabhisandhiś ca, ¦
manas kāre,'aapy, ahaṅkṛtiḥ1. || 5.12 ||
Chandas Śloka Pathyā
‐̩‐‐̍ u̩u‐̍ ‐‐̩ ¦ u‐̍ ‐u̩ u‐̍u̩‐̍ |
‐̩‐u̍‐u̩‐‐̍ u ¦ u‐̩ ‐‐̍ u‐̩u‐̍ ||
Dhātūni
√sthā √viṣ √sṛ ¦ · √svād √lī √dhū |
√bhū √dhi · ¦ √man √kṛ · (ah√kṛ) ||
Rūpāvalī
[1] ahaṃkṛtiḥ
Kārikā Trayodaśaḥ
Hīna cittañ, ca1 vikṣepaḥ, ¦
paricchede,2 hi, dhīmatā,3 |
vyañjanāāartha manaskāre,4 ¦
'aavisāre, lakṣaṇa dvaye. || 5.13 ||
Chandas Śloka Pathyā
‐u̍ ‐‐̩ u ‐̩‐‐̍ ¦ u‐̩‐‐̍ u̩ ‐u̍‐ |
‐u̍‐̩u̍ u‐̩‐‐̍ ¦ u̩‐‐̍ ‐u̩‐ u‐̍ ||
Dhātūni
√hā √cit · √kṣip ¦ √chid · √dhī |
√añj √arth (√man √kṛ) ¦ √sṛ √lakṣ *dvi ||
Rūpāvalī
[1] tsws: tu
[2] dbsc, grtl: parijñeyo
[3] hi dhīmattā | u‐‐‐ | hi dhīmatā | u‐u‐ |
[4] tsws: manaskārā¦visāre
Kārikā Caturdaśaḥ
Aśuddha1 śuddhāv, āgantu‐ ¦
katve, 'aatrāse, anunnatau,2 |
saṃyogāt, sambhavāc,3 caaieva, ¦
viyogād, apy, asambhavāt4. || 5.14 ||
Chandas Śloka Ma Vipulā
u̩‐u̍ ‐̩‐̍ ‐̩‐u̍ ¦ ‐̩‐ ‐‐̍ u‐̩u‐̍ |
‐̩‐‐̍ ‐̩u‐̍ ‐u ¦ u̩‐‐̍ ‐ u‐̩u‐̍ ||
Dhātūni
√śudh √śudh √gam ¦ √tras anun |
√yuj √bhū ·· ¦ √yuj √bhū ||
Rūpāvalī
[1] tsws: dauṣṭhulya śuddhav
[2] dbsc, grtl: 'trāsitānunnatau | ‐u ‐‐u‐ |
[3] dbsc, grtl: saṃstavāccaiva ¦
[4] dbsc, grtl: asaṃstavāt |
Kārikā Pañcadaśaḥ
Artha sattvam, asattvañ ca, ¦
vyañjane, sas,o'aviparyayaḥ. |
Dvayena, pratibhāsatvaṃ, ¦
tathā, ca,āavidya mānatā. || 5.15 ||
Chandas Śloka Pathyā
‐u̍ ‐u̍ u̩‐‐̍ ‐̩ ¦ ‐u̍‐ ‐̩u̍‐̩u‐̍ |
u‐̍‐ uu̩‐‐̍‐ ¦ u‐̍ ‐̩‐u̍ ‐u̩‐ ||
Dhātūni
√arth *sat *sat · ¦ √añj · √i |
*dvi √bhās ¦ ·· √vid √man ||
Rūpāvalī
[1] cāvidyamānatā || ‐‐ u‐u‐ || cāvidyāmānatā || ‐‐ ‐‐u‐ ||
Kārikā Ṣoḍaśaḥ
Arthe, sa, caāaviparyāsaḥ, ¦
sadasattvena, varjitaḥ, |
taj, jalpa bhāvito, jalpa ¦
manaskāras; tad, āśrayaḥ. || 5.16 ||
Chandas Śloka Pathyā
‐‐̍ u̩ ‐u̍‐̩‐‐̍ ¦ uu̩‐‐̍u̩ ‐u̍‐ |
‐ ‐u̍ ‐u̩‐ ‐u̍ ¦ u‐̩‐‐̍ u̩ ‐u̍‐ ||
Dhātūni
√arth ·· √ās ¦ (*sat *sat) √vṛj |
· √jalp √bhū √jalp ¦ (√man √kṛ) · √śri ||
Kārikā Saptadaśaḥ
Manaskāre, 'aaviparyāso, ¦
dvaya prakhyāna kāraṇe, |
māyā;āadivada sattvañ, ca ¦
sattvañ, caāarthasya tan, matam. || 5.17 ||
Chandas Śloka Pathyā
u‐̩‐‐̍ u‐̩‐‐̍ ¦ u‐̍ ‐̩‐u̍ ‐u̩‐ |
‐‐̍u̩uu̍ ‐‐̩ u ¦ ‐‐̩ ‐‐̍u ‐̩ u‐̍ ||
Dhātūni
(√man √kṛ) √ās ¦ *dvi √khyā √kṛ |
√mā √vad *sat · ¦ *sat · √arth · √man ||
Kārikā Aṣṭādaśaḥ
Sas,o'avisāre, 'aaviparyāso, ¦
bhāvaāabhāvaāavisārataḥ, |
sarvasya, nāma mātratvaṃ, ¦
sarva kalpaāapravṛttaye. || 5.18 ||
Chandas Śloka Pathyā
‐u̩‐‐̍ u‐̩‐‐̍ ¦ ‐‐̩‐‐̍u̩‐u̍‐ |
‐‐̍u ‐u̩ ‐‐̍‐ ¦ ‐u̩ ‐‐̍u̩‐u̍‐ ||
Dhātūni
·√sṛ √ās ¦ √bhū √bhū √sṛ |
*sarv √nam √mā ¦ · √kḷp √vṛt ||
Kārikā Navadaśaḥ
Svalakṣaṇe, 'aaviparyāsaḥ, ¦
paramaāarthe, svalakṣaṇe, |
dharmadhātu vinirmukto, ¦
yasmād, dharmo na vidyate. || 5.19 ||
Chandas Śloka Pathyā
u̩‐u̍‐ u‐̩‐‐̍ ¦ uu̩ ‐‐̍ u̩‐u̍‐ |
‐u̩ ‐u̍ u‐̩‐‐̍ ¦ ‐‐̩ ‐‐̍ u̩ ‐u̍‐ ||
Dhātūni
√lakṣ, √ās ¦ · √arth √lakṣ |
(√dhṛ √dhā) √muc ¦ · √dhṛ · √vid ||
Kārikā Viṃśaḥ
Sāmānya lakṣaṇan, tasmāt, ¦
sa ca, tatra,āaviparyayaḥ, |
viparyasta·manaskāraā ¦
āavihāni·parihāṇitaḥ. || 5.20 ||
Chandas Śloka Pathyā
‐‐̍u̩ ‐u̍‐ ‐̩‐ ¦ u u̍ ‐̩‐̍u‐̩u‐̍ |
u‐̩‐u̍ u‐̩‐‐̍ ¦ u̩‐u̍ uu̩‐u̍‐ ||
Dhātūni
√sām √lakṣ ·· ¦ ··· √i |
√as (√man √kṛ) ¦ √han √han ||
Kārikā Ekaviṃśaḥ
Tad, aśuddhir, viśuddhiś, ca ¦
sa ca, tatra,āaviparyayaḥ, |
dharmadhātor, viśuddhatvāt, ¦
prakṛtyā, vyomavat, punaḥ. || 5.21 ||
Chandas Śloka Pathyā
u̍ u̩‐‐̍ u̩‐‐̍ u ¦ u̩ u ‐‐̍u‐̩u‐̍ |
‐u̩‐‐̍ u̩‐‐̍‐ ¦ u̩‐‐̍ ‐̩u‐̍ u̩‐ ||
Dhātūni
· √śudh √śudh · ¦ ··· √i |
(√dhṛ √dhā) √śudh ¦ √kṛ *vyom · ||
Kārikā Dvāviṃśaḥ
Dvayasya,āagantukatvaṃ, hi, ¦
sa ca, tatra,āaviparyayaḥ. |
Saṅkleśaś,1 ca viśuddhiś ca, ¦
dharma pudgalayor, na, hi. || 5.22 ||
Chandas Śloka Pathyā
u‐̍‐̩‐u̍‐‐̩ u̍ ¦ u u̩ ‐‐̍u‐̩u‐̍ |
‐̩‐‐̍ u u̩‐‐̍ u ¦ ‐u̍ ‐u̩u̍‐ u̩ ‐ ||
Dhātūni
*dvi √gam · ¦ ··· √i |
√kliś · √śudh ·¦ √dhṛ *pud ·· ||
Rūpāvalī
[1] mss: saṃkleśaś
Kārikā Trayoviṃśaḥ
Asattvāt, trāsatā, mānau. ¦
Naāataḥ, saso'atra,āaviparyayaḥ, |
pṛthaktvaaiekatvam, antaś, ca ¦
tīrthya śrāvakayor, api. || 5.23 ||
Chandas Śloka Pathyā
u̍‐‐̩ ‐u̍‐ ‐‐̩ ¦ ‐̍‐̩ ‐̍‐u̩‐u̍‐ |
u‐̍‐̩‐u̍ ‐‐̩ u ¦ ‐‐̍ ‐u̩u‐̍ u‐̩ ||
Dhātūni
*sat √tras √man ¦ ···· √i |
√pṛth *ek *ant · ¦ √tṝ √śru · ||
Kārikā Caturviṃśaḥ
Samāropaāapavādaāanto, ¦
dvidhā, pudgala dharmayoḥ. |
Vipakṣa pratipakṣaāantaḥ, ¦
śāśvataouccheda sañjñitaḥ1. || 5.24 ||
Chandas Śloka Pathyā
u‐̩‐‐̍u̩‐‐̍‐ ¦ u‐̩ ‐u̍u ‐u̩‐ |
u̩‐‐̍ uu̩‐‐̍‐ ¦ ‐u̍‐̩‐u̍ ‐̩u‐̍ ||
Dhātūni
√rūp √vad *ant ¦ √dhā *pud √dhṛ |
√pakṣ √pakṣ *ant ¦ √śās √chid √jñā ||
Rūpāvalī
[1] mss: saṃjñitaḥ
Kārikā Pañcaviṃśaḥ
Grāhya·grāhaka saṃkleśa· ¦
·vyavadāne, dvidhā, tridhā, |
vikalpa dvayatā,āantaś ca. ¦
Sa ca, sapta vidho, mataḥ. || 5.25 ||
Chandas Śloka Pathyā
‐‐̩ ‐u̍u ‐̩‐‐̍ ¦ uu̩‐‐̍ u̩‐ u̍‐ |
u̩‐‐̍ uu̩‐‐̍ u ¦ u̩ u ‐u̍ u̩‐̍ u‐̩ ||
Dhātūni
√grah √grah √kliś ¦ √dā ·· |
√kḷp *dvi *ant · ¦ ·· *sap √man ||
Kārikā Ṣaḍviṃśaḥ
Bhāvaāabhāve, praśāmye,'aatha, ¦
śamane, trāsya, tad, bhaye, |
grāhya·grāhe,'aatha,1 samyaktva. ¦
Mithyātve, vyāpṛtau na ca. || 5.26 ||
Chandas Śloka Pathyā
‐‐̩‐‐̍ u̩‐‐̍u̩ ¦ uu̍‐ ‐u̩ ‐ u‐̍ |
‐‐̩ ‐‐̍u ‐̩‐u̍ ¦ ‐̩‐̍‐ ‐̩u‐̍ u ‐̩ ||
Dhātūni
√bhū √bhū √śam · ¦ √śam √tras · √bhī |
√grah √grah √yuj ¦ √mith √pṛ ·· ||
Rūpāvalī
[1] tsws: grāhaka
Kārikā Saptaviṃśaḥ
Ajanma samakālatve, ¦
sa, vikalpa dvayaāantatā, |
viśiṣṭā, caāaviśiṣṭā ca, ¦
jñeyā, daśasu bhūmiṣu. || 5.27 ||
Chandas Śloka Pathyā
u̩‐u̍ uu̩‐‐̍‐ ¦ u u̩‐‐̍ u‐̩u‐̍ |
u̩‐‐̍ ‐u̩‐‐̍ ‐̩ ¦ ‐‐̍ uu̩u ‐u̍‐ ||
Dhātūni
√jan *kāl ¦ · √kḷp *dvi *ant |
√śiṣ · √śiṣ · ¦ √jñā *daś √bhū ||
Kārikā Aṣṭāviṃśaḥ
Vyavasthānan, tato, dhātuḥ, ¦
sādhya sādhana dhāraṇā, |
avadhāra pradhārā, ca ¦
prativedhaḥ, pratānatā. || 5.28 ||
Chandas Śloka Pathyā
u‐̩‐‐̍ u‐̩ ‐‐̍ ¦ ‐u̩ ‐u̍u̩ ‐u̍‐ |
uu̩‐‐̍ u̩‐‐̍ ‐ ¦ uu̩‐‐̍ u̩‐u̍‐ ||
Dhātūni
√sthā · √dhā ¦ √sidh √sādh √dhṛ |
√dhṛ √dhā · ¦ √vidh √tan ||
Kārikā Navaviṃśaḥ
Pragamaḥ, praśaṭhatvañ ca, ¦
prakarṣaāālambanam, matam, |
avaikalya,ā apratikṣepas,o ¦
'aavikṣepaś, ca prapūraṇā. || 5.29 ||
Chandas Śloka Pathyā
u̩u‐̍ u̩u‐̍‐ ‐ ¦ u̩‐‐̍‐u̩‐ u‐̍ |
u‐̩‐‐̍u‐̩‐‐̍ ¦ ‐̩‐‐̍ ‐ u̩‐u̍‐ ||
Dhātūni
√gam √śaṭh · ¦ √kṛṣ √lamb √man |
√kal √kṣip ¦ √kṣip · *pūrṇ ||
Kārikā Triṃśaḥ
Samutpādo1, nirūḍhiś ca, ¦
karmaṇyatvaāapratiṣṭhitā, |
nirāvaraṇatā, tasyā, ¦
praśrabdhi2 samudāgamaḥ. || 5.30 ||
Chandas Śloka Pathyā
u‐̩‐‐̍ u̩‐‐̍ u̩ ¦ ‐‐̩‐‐̍u‐̩u‐̍ |
u‐̩u‐̍u‐̩ ‐‐̍ ¦ ‐̩‐u̍ u̩u̍‐̩u‐̍ ||
Dhātūni
√pad √ruh · ¦ √kṛ √sthā |
√vṛ · ¦ √śrambh √gam ||
Rūpāvalī
[1] tsws: samutpāda
[2] tsws: prasrabdhiḥ
Kārikā Ekatriṃśaḥ
Śāstraṃ, madhya vibhāgaṃ, hi, ¦
gūḍha sāraāartham, eva ca, |
mahārthañ, caaieva, sarvaāarthaṃ, ¦
sarvaāanartha praṇa1oudanam. || 5.31 ||
Chandas Śloka Pathyā
‐‐̩ ‐u̍ u̩‐‐̍ u ¦ ‐u̍ ‐‐̩u ‐̍u ‐ |
u‐̍‐ ‐̩u ‐‐̍‐ ¦ ‐‐̩‐‐̍ u‐̩u‐̍ ||
Dhātūni
√śās *madh √bhaj · ¦ √guh √sṛ √arth ·· |
√arth ··· √arth ¦ · √arth √aṇ √an ||
Rūpāvalī
[1] mss: prāṇodānam || ‐‐‐‐ || praṇodanam || u‐u‐ ||
Lekhapatraṃ Valī
- DSBC: Madhyāntavibhāgakārikā, Maitreya ‐ Asaṅga, DSBC: Source, Pandeya, Ramchandra, Motilal Banarsidass, Delhi, 1971
- TSWS: Madhyāntavibhāgabhāṣyam, Vasubandhu, Tibetan Sanskrit Works Series ‐ Volume X, Jayaswal Research Institute, Patna, 1967
- GRTL: Madhyāntavibhāgabhāṣyam, Vasubandhu, Nagao - Klaus Willie, Göttingen, Gretil, 1964
Lekhapatya Anuvṛttiḥ
Taracandra ‐ BE 2561 BS 2074 NS 1137
CE 2017, August 30th, 6:19 PM. ‐ Bangkok ‐